RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 14 पितामही मिलिता

Rajasthan Board RBSE Class 12 Sanskrit विजेत्र Chapter 14 पितामही मिलिता

RBSE Class 12 Sanskrit विजेत्री Chapter 14 पाठ्यपुस्तक के प्रश्नोत्तर

RBSE Class 12 Sanskrit विजेत्री Chapter 14 वस्तुनिष्ठप्रश्नाः

प्रश्न 1.
त्रिलोचनस्य मातुः किं नाम आसीत्?
(क) पार्वती
(ख) सीता
(ग) शकुन्तला
(घ) इन्दुमतिः
उत्तर:
(ग) शकुन्तला

प्रश्न 2.
त्रिलोचनस्य विवाहः कया सह अभवत्?
(क) चन्द्रमत्या
(ख) इन्दुमत्या
(ग) बुद्धिमत्या
(घ) सिद्धमत्या
उत्तर:
(ख) इन्दुमत्या

प्रश्न 3.
इन्दुमतिः केन सम्मानिता?
(क) राज्यसर्वकारेण
(ख) ग्रामपंचायतेन
(ग) शिक्षाविभागेन
(घ) केन्द्रसर्वकारेण
उत्तर:
(क) राज्यसर्वकारेण

प्रश्न 4.
त्रिलोचनस्य श्वसुरः कस्यां सेवायाम् आसीत्?
(क) पटवारः
(ख) सरपंचः
(ग) शिक्षकः
(घ) न कोऽपि
उत्तर:
(क) पटवारः

RBSE Class 12 Sanskrit विजेत्री Chapter 14 अतिलघूत्तरात्मक प्रश्नाः

प्रश्न 1.
त्रिलोचनः कुत्र नियुक्तिम् अप्राप्नोत्?
उत्तर:
शिक्षाविभागे विद्यालये

प्रश्न 2.
इन्दुमतिः बालिकानां कृते किं प्रारब्धवती?
उत्तर:
जीवनोपयोगिकलानां शिक्षणम्

प्रश्न 3.
इन्दुमति ग्रामस्य प्रौढमहिलानां कृते किं कर्तुं प्रवृत्ताः?
उत्तर:
शिक्षा प्रति रुचिम्

प्रश्न 4.
त्रिलोचनस्य पुत्रस्य आयुः कति आसीत्?
उत्तर:
त्रिचतुर-वर्षात्मकः

RBSE Class 12 Sanskrit विजेत्री Chapter 14 लघूत्तरात्मक प्रश्नाः

प्रश्न 1.
शकुन्तलायाः परम् इच्छा का आसीत्?
उत्तर:
शकुन्तलायाः परम् इच्छा आसीत् यत् सा पौत्रमुखं दृष्ट्वा एव दिवं गच्छेत्।

प्रश्न 2.
कामना पूर्त्यर्थं सा किं करोति स्म?
उत्तर:
कामना पूर्त्यर्थं सा (शकुन्तला) प्रतिदिन प्रातः जलाभिषेकं कुर्वन्ती उमाशंकरं प्रार्थयते स्म।

प्रश्न 3.
इन्दुमत्या स्वश्वश्रूः वृद्धाश्रमे किमर्थं प्रेषिता?
उत्तर:
श्वश्र्वाः कटुव्यवहारेण इन्दुमती अतीव दु:खिता आसीत्अस्याः समस्यायाः समाधानार्थं तया स्वश्वश्रूः वृद्धाश्रमे प्रेषिता।

प्रश्न 4.
पितामहीं न दृष्ट्वा पौत्रस्य अवस्था कीदृशी आसीत्?
उत्तर:
पितामहीं न दृष्ट्वा पौत्रः दुःखी भूत्वा बहु रुदितवान्सः न किंचित् अखादत्, न किंचित् अपिबत्तस्य मुखे ‘पितामहि ! पितामहि !’ इदमेव रटनम् आसीत्रुदतः तस्य कण्ठः शुष्यति स्म।

प्रश्न 5.
पुत्रस्य दुरावस्थां दृष्ट्वा तौ किं कृतवन्तौ?
उत्तर:
पुत्रस्य दुरावस्थां दृष्ट्वा तौ (मातापितरौ) वृद्धां मातरं वृद्धाश्रमतः आनेतुं निश्चयं कृतवन्तौ

RBSE Class 12 Sanskrit विजेत्री Chapter 14 निबन्थत्मक प्रश्नाः

प्रश्न 1.
वृद्धाश्रमवासिनः अन्ये जनाः शकुन्तलायाः परिवारं दृष्ट्वा किम् अचिन्तयन्? तेषां भावानां वर्णनं कुरुते।
उत्तर:
वृद्धाश्रमवासिनः अन्ये जनाः शकुन्तलाया: परिवारं दृष्ट्वा अचिन्तयन् यत् एवमेव किम् अस्मान् अपि नेतुं गृहतः कश्चित् आगच्छेत्? तेषां मनसि स्व-स्वपरिवार प्रति स्नेहभावना उत्पन्नातेऽपि स्वपरिवारेण सहैव निवसितुमिच्छन्ति स्मपरिवारे पुत्रपौत्रादिनां यत् स्नेहं प्राप्यते तेनैव वास्तविकसुखस्यानुभूतिं जायतेअतः ते वृद्धजनाः शकुन्तलायाः परिवारमिव स्वपरिवारेषु गन्तुमिच्छन्ति।

प्रश्न 2. अस्याः कथायाः सारं सन्देशं च लिखत।
उत्तर:
प्रस्तुतकथानुसारेण पितरि दिवं गते माता शकुन्तला स्वपुत्रं त्रिलोचनं आर्थिककष्टानि सहित्वाऽपि पालितवती, पोषितवती, वर्धितवती चसः पुत्रः मातुः प्रयासेन योग्यः शिक्षकः सञ्जातःतस्य विवाहः इन्दुमत्या सह अभवत्साऽपि स्वगृहे एव बालिकाभ्यः जीवनोपयोगिकलानां शिक्षणं दत्वा ग्रामस्य प्रौढ-गृहमहिलास्वपि शिक्षा प्रति रुचि जागरितवतीपुत्रस्य त्रिलोचनस्य पुत्रवध्वाः इन्दुमत्याः च यशश्चित्तया समृद्धिमत्तया च मातुः शकुन्तलायाः चित्तं प्रसन्नमासीत्मातुः प्रार्थनया एव इन्दुमती एकं सुन्दरं शिशु प्रसूतवतीस्वपौत्रस्य मुखचन्द्रं विलोकयन्त्याः पितामह्याः शकुन्तलायाः मनः न तृप्यति स्मशिशोः लालनपालनकारणात् इन्दुमत्यै श्वश्रूसेवां कर्तुं पर्याप्तः समयः न मिलति स्मअनेन वृद्धा शकुन्तला स्वकीयान् रोषमयान् उद्गारान् प्रकटयति स्मश्वश्वाः

कटुव्यवहारेण दुःखिता इन्दुमती स्वभर्तारं त्रिलोचनं उपायरूपेण मातरं वृद्धाश्रमे प्रापयितुं कथयतितस्याः प्रस्तावेन त्रिलोचनः मातरं वृद्धाश्रमे प्रापय्य आगतः, किन्तु तस्य मनः नैव रमते स्म। तयोः त्रिचतुरवर्षात्मकः पुत्रः यदा स्वकीयां पितामहीं गृहे न दृष्टवान् तदा सः दुःखी भूत्वा बहुरुदितवान्स्वस्य पुत्रस्य दुरवस्थां दृष्ट्वा दम्पती वृद्ध वृद्धाश्रमतः आनयतः।

इत्थं प्रस्तुतकथामाध्यमेन सन्देशः प्राप्यते यत् वृद्धजनाः स्नेहात् समयात् परं अन्य किमपि नेच्छन्तिवृद्धजनाः स्वस्य पुत्रपौत्रादीनां पालन-पोषणे स्वस्य सर्वस्वं अर्पयन्तिअतः माता-पिता यदा वृद्धा भवन्ति, तदा पुत्रपौत्रादिभिः तेषां वृद्धजनानाम् अपमानं न करणीयम्ते भारस्वरूपाः न भवन्तितेषां कृतेऽपि किञ्चित् समयं दातव्यम्।

प्रश्न 3.
अस्माकं व्यवहारः वृद्धजनान् प्रति कीदृशः भवितव्यः इमं विषयं अधिकृत्य एक निबन्धं लिखत।
उत्तर:
पुरा संयुक्त परिवारे आबालवृद्धानां सर्वेषां सदस्यानां महत्त्वं भवति स्म, किन्तु आधुना परिवारस्य विघटित्वात् बालानां वृद्धानां च स्थितिः परिवर्तितामातापितरौसन्ततिपालनपोषणे विविधानि कष्टानि सहित्वा तेषां कृते स्वस्य सर्वस्वमर्पयन्तिपुत्रपौत्राणां समृद्धिं यशश्च दृष्ट्वा ते अतीव प्रसन्नाः भवन्ति, किन्तु यदा मातापितरौ वृद्धाः भवन्ति तदा अस्माकं व्यवहारः तान् प्रति परिवर्तितं भवतितेषां कृते समयं न भवति, परिवारे वृद्धानामुपेक्षा तिरस्कारः वा जायते, किन्तु यत्र वृद्धजनानां तिरस्कारः भवति तत्र कदापि सुख-शान्तिश्च न भवतितेषां स्नेहं, त्यागं च स्मृत्वा अस्माभिः वृद्धानां सदैव सेवा करणीयातैः सह मधुर-वचनैः ससम्मान व्यवहारं करणीयम्।

मनुस्मृत्यामपि कथितं यत्-‘ये नित्यं वृद्धोपसेविनः तेषां आयुः, विद्या, यशः बलञ्चेति चत्वारि वर्धन्तेवस्तुतः वृद्धजनाः अस्माकं सदैव हितैषिणः भवन्तितेअस्मभ्यं स्नेहात्, समयात् परम् अन्यं किमपि नेच्छन्तिअतः अस्माकं कर्तव्यं वर्तते यत् वयं सदैव वृद्धजनानां सेवां, सम्मानं च कुर्मः।’

RBSE Class 12 Sanskrit विजेत्री Chapter 14 व्याकरणात्मक प्रश्नाः

प्रश्न 1.
अधोनिर्दिष्टानां सन्धि-पदानां नामनिर्देशपूर्वकं विच्छेदः विधेयः
उत्तर:
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 14 पितामही मिलिता 1

प्रश्न 2.
अधोलिखितेषु पदेषु नामोल्लेखपुरस्सरसन्धिः कार्य:
उत्तर:
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 14 पितामही मिलिता 2
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 14 पितामही मिलिता 3

प्रश्न 3.
अधोलिखितानां पदानां नामनिर्देशपूर्वक-विग्रहो विधेयः
उत्तर:
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 14 पितामही मिलिता 4

प्रश्न 4.
अधोलिखितानां पदानां प्रकृति-प्रत्ययविवेचनं कुरुत
उत्तर:
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 14 पितामही मिलिता 5

प्रश्न 5.
अधोनिर्दिष्टेषु पदेषु विभक्ति-वचन-निर्देशं कुरुत
उत्तर:
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 14 पितामही मिलिता 6

प्रश्न 6.
निम्नलिखितानां पदानां धातु-लकारः-पुरुषः-वचनं च निर्दिश्यत
उत्तर:
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 14 पितामही मिलिता 7

RBSE Class 12 Sanskrit विजेत्री Chapter 14 अन्य महत्त्वपूर्ण प्रश्नोत्तर

1. शब्दार्थाः

प्रश्न 1.
अधोलिखितशब्दानाम् हिन्द्याम् अर्थं लिखत
उत्तर:
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 14 पितामही मिलिता 8

2. प्रश्ननिर्माणम्प्रश्न
2. रेखांङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

  1. पितरि दिवं गते माता स्वपुत्रं पालितवती
  2. शिक्षका: आत्मीयं ज्ञानं तस्मिन् सत्पात्रे निहितवन्तः
  3. अनेके सम्पन्नाः जनाः तत्र उपस्थिताः
  4. सा ग्रामस्य पटवारिणः कन्यां स्वपुत्रवधू निर्माय गृहम् आनीतवती
  5. अधुना गृहे त्रय: प्राणिनः आसन्
  6. शिक्षाविभागः तस्मै शिक्षकपदे नियुक्तिं दत्तवान्
  7. पुत्रवधूः प्रौढ-गृहमहिलासु शिक्षा प्रति रुचि जागरितवती
  8. सर्वः ग्रामः स्त्रीशिक्षायाः सम्बन्धे समृद्धः सञ्जातः
  9. इन्दुमती अधुना आदर्श-शिक्षिका मन्यते स्म
  10. सा शिक्षक-दिवसे सम्मानिता आसीत्
  11. मातु: शकुन्तलाया: चित्तं प्रसन्नमासीत्
  12. सा पौत्रमुखं दृष्ट्वा एव दिवं गच्छेत्
  13. तस्याः प्रार्थना सफला जाता
  14. इन्दुमती भर्तुः त्रिलोचनस्य सम्मुखे प्रबोधितवती
  15. त्रिलोचनः मातरं वृद्धाश्रमे प्रापय्य आगतः
  16. तयोः आत्मज: त्रिचतुर-वर्षात्मकः आसीत्
  17. सः पितामहीम् एव विशेषरूपेण इच्छति स्म।
  18. दम्पती वृद्ध वृद्धाश्रमतः आनेतुं निश्चयं कृतवन्तौ
  19. ताभ्यां सह गतः बालकः पर्यपृच्छत्
  20. अन्ये वृद्धाश्रमवासिनः चिन्तयन्ति स्म

उत्तर:
प्रश्ननिर्माणम्

  1. कस्मिन् दिवं गते माता स्वपुत्रं पालितवती?
  2. शिक्षकाः आत्मीयं ज्ञानं कुत्र निहितवन्तः?
  3. अनेके कीदृशाः जनाः तत्र उपस्थिता:?
  4. सा कस्य कन्यां स्वपुत्रवधू निर्माय गृहम् आनीतवती?
  5. अधुना गृहे कति प्राणिनः आसन्?
  6. कैः तस्मै शिक्षकपदे नियुक्तिं दत्तवान्?
  7. पुत्रवधुः कासु शिक्षा प्रति रुचि जागरितवती?
  8. सर्वः ग्रामः कस्याः सम्बन्धे समृद्धः सञ्जातः?
  9. इन्दुमती अधुना का मन्यते स्म?
  10. सा कदा सम्मानिता आसीत्?
  11. कस्याः चित्तं प्रसन्नमासीत्?
  12. सा किं दृष्ट्वा एव दिवं गच्छेत्?
  13. तस्याः प्रार्थना कीदृशी जाता?
  14. इन्दुमती कस्य सम्मुखे प्रबोधितवती?
  15. त्रिलोचनः मातरं कुत्र प्रापय्य आगतः?
  16. तयोः आत्मज: कति वर्षात्मकः आसीत्?
  17. सः काम् एव विशेषरूपेण इच्छति स्म?
  18. दम्पती किम् निश्चयं कृतवन्तौ?
  19. ताभ्यां सह गतः कः पर्यपृच्छत्?
  20. अन्य के चिन्तयन्ति स्म?

3. पाठ्यपुस्तकाधारितं भाषिककार्यम्
(क) कर्तृक्रियापदचयनम्
प्रश्नः
अधोलिखितवाक्येषु कर्तृक्रियापदयोः चयनं कुरुत
(i) माता स्वपुत्रं येन केन प्रकारेण पोषितवती
(ii) सा कामपि न्यूनतां न अरक्षत्
(iii) सदाचारी शिष्यः विद्यां सुलभते
(iv) अधुना गृहे त्रयः प्राणिनः आसन्
(v) पुत्रवधूः बालिकाभ्यः शिक्षणं दातुं प्रारब्धवती
(vi) सा शिक्षकदिवसे सम्मानिता आसीत्
(vii) सा उमाशंकरं प्रार्थयते स्म
(viii) इन्दुमती सुन्दरं शिशु प्रसूतवती
(ix) तत्र माता अपि सुखिनी स्थास्यति
(x) वयमपि दुःखोन्मुक्ताः भविष्यामः।
(xi) सः न किंचित् अखादत्
(xii) दम्पती तस्य कथनं समर्थितवन्तौ
(xiii) अस्मान् अपि नेतुं गृहतः कश्चित् आगच्छेत्
उत्तर:
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 14 पितामही मिलिता 9

(ख).विशेषणविशेष्यचयनम्
प्रश्न (i)
‘शिक्षकाः आत्मीयं ज्ञानं सत्पात्रे निहितवन्तः’ इत्यत्र विशेषणपदं किम्?
उत्तर:
आत्मीयम्

प्रश्न (ii)
‘सदाचारी शिष्यः विद्यां सुलभते’ इत्यत्र विशेष्यपदं किम्?
उत्तर:
शिष्यः

प्रश्न (iii)
‘तत्र सम्पन्नाः जनाः उपस्थिताः’ इत्यत्र विशेषणपदं किम्?
उत्तर:
सम्पन्नाः।

प्रश्न (iv)
‘सा प्रतिवेशिनः पटवारिणः कन्यां आनीतवती’ इत्यत्र विशेष्यपदं किम्?
उत्तर:
पटवारिणः

प्रश्न (v)
अधोलिखितवाक्येषु विशेषणविशेष्यपदयोः चयनं कुरुत
1. अधुना गृहे त्रयः प्राणिनः आसन्
2. शिक्षाविभागः तस्मै स्वकीये ग्रामे शिक्षकपदे नियुक्तिं दत्तवान्
3. सर्वः ग्रामः स्त्रीशिक्षायाः सम्बन्धे समृद्धः जातः
4. यथासमयं इन्दुमती सुन्दरं शिशु प्रसूतवती
5. पितामह्याः शकुन्तलायाः मनः न तृप्यति स्म
6. यथा हि सर्वेषु परिवारेषु भवति
7. शकुन्तला रोषमयान् उद्गारान् प्रकटयति स्म।
8. इन्दुमती भर्तारं त्रिलोचनम् उपायं दर्शितवती
9, बालकः स्वकीयां पितामहीं गृहे न दृष्टवान्
10. अन्ये वृद्धाश्रमवासिनः चिन्तयन्ति स्म
उत्तर:
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 14 पितामही मिलिता 10

(ग) सर्वनाम-संज्ञा-प्रयोगः
प्रश्नः
अधोलिखितवाक्येषु रेखांकित सर्वनामपदस्य स्थाने संज्ञापदस्य प्रयोगं कृत्वा वाक्यं पुनः लिखत

  1. सा कामपि न्यूनतां न अरक्षत्
  2. तेन सह स्वात्मजायाः विवाहं कर्तुं सम्पन्नाः जनाः उपस्थिताः
  3. एक सा स्वयम्
  4. शिक्षाविभागः तस्मै शिक्षकपदे नियुक्तिं दत्तवान्
  5. सा शिक्षक-दिवसे सम्मानिता आसीत्
  6. इदानीं तस्याः एका एव कामना अवशिष्टा
  7. आत्मकृत्ये सा अवश्यं पश्चात्तपति स्म
  8. तदा सः अपि चिन्तित: स्थातुं प्रवृत्तः
  9. किन्तु तस्य मनः नैव रमते स्म
  10. तदा सः दु:खी भूत्वा बहु रुदितवान्

उत्तर:

  1. माता कामपि न्यूनतां न अरक्षत्
  2. त्रिलोचनेन सह स्वात्मजायाः विवाहं कर्तुं सम्पन्नाः जनाः उपस्थिताः
  3. एक माता स्वयम्
  4. शिक्षाविभागः त्रिलोचनाय शिक्षकपदे नियुक्तिं दत्तवान्
  5. इन्दुमति शिक्षक-दिवसे सम्मानिता आसीत्
  6. इदानीं शकुन्तलायाः एका एवं कामना अवशिष्टा
  7. आत्मकृत्ये शकुन्तला अवश्यं पश्चात्तपति स्म
  8. तदा त्रिलोचनः अपि चिन्तितः स्थातुं प्रवृत्तः
  9. किन्तु त्रिलोचनस्य मनः नैव रमते स्म।
  10. तदा बालकः दुःखी भूत्वा बहु रुदितवान्

प्रश्नः
निम्नलिखितवाक्येषु सर्वनामपदानि चित्वा लिखत

  1. यथा हि सर्वेषु परिवारेषु भवति
  2. अस्मिन् आत्मकृत्ये सा पश्चात्तपति स्म
  3. किन्तु अनेन समस्यायाः समाधानं न अभवत्
  4. वयमपि दु:खोन्मुक्ताः भविष्यामः
  5. सः मातरं तदर्थम् अनुकूलां कृतवान्
  6. पत्न्याः अपि मनः तेन रक्षणीयम्
  7. तयोः आत्मजः त्रिचतुरः वर्षात्मकः आसीत्
  8. रुदतः तस्य कण्ठः शुष्यति स्म
  9. ताभ्यां सह गतः बालकः पर्यपृच्छत्
  10. दम्पती तस्य एव कथनं समर्थितवन्तौ।

उत्तर:

  1. सर्वेषु
  2. अस्मिन्, सा
  3. अनेन
  4. वयम्
  5. सः
  6. तेन
  7. तयोः
  8. तस्य
  9. ताभ्याम्
  10. तस्य।

(घ) समानविलोमपदचयनम्

प्रश्नः
अधोलिखितवाक्येषु रेखाङ्कितपदानां पर्यायबोधकपदानि लिखत

  1. माता स्वपुत्रं आर्थिककष्टानि सहित्वा पालितवती
  2. शिक्षकाः तस्मै ज्ञानं दत्तवन्तः
  3. स्वात्मजायाः विवाहं कर्तुं जनाः तत्र उपस्थिताः
  4. द्वितीयः पुत्रः त्रिलोचनः
  5. तस्याः एका एव कामना अवशिष्टा
  6. सा उमाशंकरं प्रार्थयते स्म।

उत्तर:

  1. जननी
  2. अध्यापकाः
  3. स्वकन्यायाः
  4. सुतः, आत्मजः
  5. इच्छा
  6. पार्वतीशिवम्।

प्रश्नः
अधोलिखितवाक्येषु रेखाङ्कितपदानां विलोमपदानि लिखत

  1. तस्याः प्रार्थना सफला जाता
  2. शिक्षकाः स्वज्ञानं सत्पात्रे निहितवन्तः
  3. सदाचारी शिष्यः गुरु प्रसन्नं करोति
  4. सः दुर्लभां विद्यां सुलभते
  5. सा बालिकाभ्यः शिक्षणं दातुं प्रारब्धवती
  6. ता: महिलाः तत्र उपस्थिताः भूत्वा शिक्षा प्राप्तुं प्रवृत्ताः।

उत्तर:

  1. विफला
  2. कुपात्रे
  3. दुराचारी
  4. सुलभाम्
  5. बालकेभ्यः
  6. अनुपस्थिताः।

RBSE Solutions for Class 12 Sanskrit