RBSE Solutions for Class 12 Sanskrit विजेत्री Chapter 2 गुरूपदेशः

Rajasthan Board RBSE Class 12 Sanskrit विजेत्री Chapter 2 गुरूपदेशः

RBSE Class 12 Sanskrit विजेत्री Chapter 2 पाठ्यपुस्तक के प्रश्नोत्तर

RBSE Class 12 Sanskrit विजेत्री Chapter 2 वस्तुनिष्ठ प्रश्नाः

प्रश्न 1.
चन्द्रापीडस्य पितुर्नाम किमासीत्?
(क) शुकनासः
(ख) तारापीडः
(ग) बाणभट्टः
(घ) शूद्रक
उत्तर:
(ख) तारापीडः

प्रश्न 2.
अनर्थपरम्परायां विद्यते विद्यन्ते वा
(क) गर्भश्वरत्वम्
(ख) अभिनवयौवनम्
(ग) अप्रतिरूपत्वम्
(घ) एतानि सर्वाणि
उत्तर:
(घ) एतानि सर्वाणि

प्रश्न 3.
‘भवादृशाः एव भवन्ति भाजनानि’ वाक्येऽस्मिन् ‘भवादृशा’ कस्य कृते प्रयुक्त:?
(क) शुकनासस्य कृते
(ख) तारापीडस्य कृते
(ग) चन्द्रापीडस्य कृते
(घ) सेवाकस्य कृते
उत्तर:
(ग) चन्द्रापीडस्य कृते

प्रश्न 4.
‘वडवानलः कस्याग्निः कथ्यते?
(क) समुद्रस्य
(ख) वनस्य
(ग) गृहस्य
(घ) भूगर्भस्य
उत्तर:
(क) समुद्रस्य.

रिक्तस्थानपूर्तिः क्रियताम् उत्तरम्
(क) अपरिणामोपशमो दारुणो लक्ष्मीमदः
(ख) यौवनारम्भे चे प्रायः शास्त्रजलप्रक्षालननिर्मलापि कालुष्यमुपयाति बुद्धिः
(ग) अयमेव चानास्वादितविषयरसस्य ते कालः उपदेशस्य।
(घ) विशेषेण तु राज्ञाम्विरला हि तेषामुपदेष्टारः

RBSE Class 12 Sanskrit विजेत्री Chapter 2 अतिलघूत्तरात्मक-प्रश्नाः

प्रश्न 1.
निसर्गत एव अतिगहनं तमोबहूलं किम्भवति?
उत्तर:
यौवनप्रभवम्

प्रश्न 2.
राज्यसुखसन्निपात निद्रा कीदृशी भवति?
उत्तर:
अजस्रमक्षपावसानप्रबोधा घोरा च

प्रश्न 3.
कस्मिन् मनसि उपदेशगुणाः सुखेन विशन्ति?
उत्तर:
अपगतमले मनसि

प्रश्न 4.
अजलं स्नानं किमस्ति?
उत्तर:
गुरूपदेशः

प्रश्न 5.
अलीकाभिमान उन्मादश्च केन भवति?
उत्तर:
‘राजलक्ष्मीः ‘ इत्यनेन धनेन वा

RBSE Class 12 Sanskrit विजेत्री Chapter 2 लघूत्तरात्मक प्रश्नाः

प्रश्न 1.
रागमलस्य अवलेपः बलवान् कथम्?
उत्तर:
नित्यमस्नानशौचबाध्य: बलवान् रागमलावलेपः

प्रश्न 2.
अनर्थपरम्पराः का?
उत्तर:
गर्भेश्वरत्वम्, अभिनवयौवनत्वम्, अप्रतिमरूपत्वम्, अमानुषशक्तित्वं चेति महतीयं खल्वनर्थपरम्परा

प्रश्न 3.
गुरुवचनस्य प्रभावः अशिष्टस्य शिष्टस्य च कृते कीदृशः भवति?
उत्तर:
गुरुवचनस्य प्रभावः अशिष्टस्य कृते श्रवणस्थितं शूलमिव कष्टदायकं तथा शिष्टस्य कृते करिणः शंखाभरणमिव आननशोभाजनकं भवति

प्रश्न 4.
गुरूपदेशः दोषजातं हत्वा तं गुणरूपेण किमिव परिणमयति?
उत्तर:
गुरूपदेशः दोषजातं हत्वा प्रशमहेतुर्वयः परिणाम इव पलितरूपेण शिरसिजजालममली कुर्वन् गुणरूपेण परिणमयति

प्रश्न 5.
दुष्प्रकृतेः अन्वयः अविनयस्य च श्रुततं की दृशं भवति?
उत्तर:
दुष्प्रकृतेः अन्वयः अविनयस्य च श्रुतम् अकारणं भवति

RBSE Class 12 Sanskrit विजेत्री Chapter 2 निबन्धात्मक प्रश्नाः

प्रश्न 1.
‘भवादृशाः एव भवन्ति भाजनान्युपदेशानाम्’ इति शुकनासः कथमब्रवीत्?
उत्तर:
यतोहि अपगतमले हि मनसि सुखेनोपदेशगुणाः विशन्ति अतः चन्द्रपीडसदृशाः सततशास्त्रचिन्तनेन कामक्रोधादिदोषाणां मलरहिताः सहृदयाः एव उपदेशानां भाजनानि भवन्ति।

प्रश्न 2.
गुरूपदेशस्य के के लाभा:?
उत्तर:
गुरूपदेशः दोषजातं हत्वा गुणरूपेण परिणमयतिसः मनः निर्मल करोति, पुरुषाणामखिलमलप्रक्षालनं करोति, तेन जरारहितज्ञानवृद्धत्वम् आयाति, सः कर्णाभरणमस्ति, अतीतज्योतिरालोकः, नोद्वेगकरः प्रजागरः वर्तते

प्रश्न 3.
राजप्रकृतेः वर्णनं कुरुत
उत्तर:
अहंकारदाहज्वरेण मूच्र्छान्धकारिता विह्वला हि राजप्रकृतिः भवति अलीकाभिमानेन राजानः उन्मादकारिणः भवन्ति उपदिश्यमानमपि ते न शृण्वन्ति, श्रुत्वापि च हितोपदेशदायिनो गुरून् खेदयन्ति।

प्रश्न 4.
वर्तमानसमये अस्योपदेशस्य उपादेयतायाः समीक्षां कुरुत।
उत्तर:
वर्तमानसमये शिक्षायां जीवनमूल्यानां कर्तव्याकर्त्तव्यस्य बोधस्य च नितान्तमभावो दृश्यतेअस्य प्रमुखकारणमस्ति यत् वर्तमानसमये तादृशानां गुरुकुलानां, गुरूणाम्, शिष्याणां च अभावः वर्तते तथा अन्धानुकरणं भौतिकवादस्य प्रभावः वर्तते गुरुशिष्यपरम्परानष्टप्रायावस्तुतः गुरोः ज्ञानम् अमूल्यं भवति प्रस्तुतपाठे गुरूपदेशंस्य यद् महत्त्वं वर्णितं तस्योपादेयता नितान्तमावश्यकी उचिता चास्तिअद्य कर्तव्याकर्त्तव्यस्य ज्ञानमावश्यकम् समाजे प्रायशः सर्वे जनाः स्वार्थभावनया धनार्जनकामनया वा कार्यरताः सन्ति अत एव पारस्परिकप्रेमभाव नष्टप्रायःअतः वर्तमानसमये समाजस्य सर्वविधविकासाय दोषाणां विनाशाय चास्योपदेशस्य सर्वथा उपादेयता अस्तीति नात्र संशयः

अधोलिखितवाक्येषु कालाङ्कितान् पदान् आश्रित्य प्रश्ननिर्माणं कुरुत
उत्तर:
(क) इन्द्रियहरिणहारिणी च सततदुरन्तेयम् उपभोगमृगतृष्णिका

प्रश्नः इन्द्रियहरिणहारिणी च सततदुरन्तेयं का?
(ख) नाशयति च दिमोह इवोन्मार्गप्रवर्तकः पुरुषमत्यासङ्गो विषयेषु

प्रश्नः-नाशयति च कथम् इवोन्मार्गप्रवर्तकः पुरुषमत्यासङ्गो विषयेषु?
(ग) कुसुमशरप्रहार जर्जरिते हि हृदि जलमिव गलत्युपदिष्टम्

प्रश्नः-कुसुमशरप्रहार जर्जरिते हि हृदि कथमिव गलत्युपदिष्टम्?
(घ) असुवर्णविरचनम् अग्राम्यं कर्णाभरणम्

प्रश्नः-किम् अग्राम्यं कर्णाभरणम्?

RBSE Class 12 Sanskrit विजेत्री Chapter 2 व्याकरणात्मक-प्रश्नाः

प्रश्न 1.
अधोलिखितेषु पदेषु नामोल्लेखपुरस्सरसन्धिः कार्य:
उत्तर:
RBSE Solutions for Class 12 Sanskrit Chapter गुरूपदेशः 1
RBSE Solutions for Class 12 Sanskrit Chapter गुरूपदेशः 2

प्रश्न 2.
अधोनिर्दिष्टानां सन्धिपदानां सन्धि-नाम-निर्देशपूर्वक-विग्रहो विधेयः
उत्तर:
RBSE Solutions for Class 12 Sanskrit Chapter गुरूपदेशः 3

प्रश्न 3.
अधोलिखितानां पदानां नाम-निर्देशपूर्वक-समासो विधेयः
उत्तर:
RBSE Solutions for Class 12 Sanskrit Chapter गुरूपदेशः 4

प्रश्न 4.
निम्नलिखितानां समस्तपदानां नाम-निर्देश-पुरस्सर-विग्रहो विधेयः
उत्तर:
RBSE Solutions for Class 12 Sanskrit Chapter गुरूपदेशः 5

प्रश्न 5,
अधोनिर्दिष्टेषु पदेषु शब्द-विभक्ति-वचन-निर्देशं कुरुत
उत्तर:
RBSE Solutions for Class 12 Sanskrit Chapter गुरूपदेशः 6

प्रश्न 6.
निम्नलिखितानां तिङन्तपदानां धातुः-लकार:-पुरुषः-वचनञ्च पृथक् निर्दिश्यताम्
उत्तर:
RBSE Solutions for Class 12 Sanskrit Chapter गुरूपदेशः 7
RBSE Solutions for Class 12 Sanskrit Chapter गुरूपदेशः 8

प्रश्न 7,
निम्नलिखितेषु पदेषु प्रकृतिः प्रत्ययश्च पृथक् लिख्यताम्।
उत्तर:
RBSE Solutions for Class 12 Sanskrit Chapter गुरूपदेशः 9

प्रश्न 8.
अधोनिर्दिष्टान् पदान् आश्रित्य वाक्यानि रचयत्
उत्तर:
RBSE Solutions for Class 12 Sanskrit Chapter गुरूपदेशः 10

RBSE Class 12 Sanskrit विजेत्री Chapter 2 अन्य महत्त्वपूर्ण प्रश्नोत्तर

1. शब्दार्थाः
प्रश्न: अधोलिखितशब्दानाम् हिन्दीभाषायाम् अर्थं लिखत
उत्तर:
RBSE Solutions for Class 12 Sanskrit Chapter गुरूपदेशः 11

2. प्रश्न-निर्माणम्
प्रश्नः-अधोलिखितवाक्येषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(क) निसर्गतः एवातिगहनं तमो यौवनप्रभवम्
(ख) शास्त्रजलनिर्मलापि बुद्धिः कालुष्यमुपयाति
(ग) भवादृशा एव भवन्ति भांजनान्युपदेशानाम्
(घ) अपगतमले हि मनसि विशन्ति उपदेशगुणाः।
(ङ) यौवनारम्भे प्रायः कालुष्यमुपयाति बुद्धिः
(च) स्फटिकमणौ सुखेन विशन्ति रजनिकरगभस्तयः
(छ) अतिमलिनमपि दोषजातं हरति
(ज) अयमेव ते कालः उपदेशस्य
(झ) हृदि जलमिव गलत्युपदिष्टम्
(ज) अकारणं भवति दुष्प्रकृतेरन्वयः।
(ट) चन्दनप्रभवोऽपि अनलः दहति
(ठ) गुरूपदेशः पुरुषाणाम् अखिलमलप्रक्षालनक्षमम् अजलं स्नानम्
(ड) असुवर्णविरचनं कर्णाभरणं वर्तते
(ढ) तेषाम् उपदेष्टारः विरलाः भवन्ति
(ण) जनः भयात् राजवचनर्मनुगच्छति
उत्तर:
प्रश्ननिर्माणम्
(क) कीदृशं तमो यौवनप्रभवम्?”
(ख) का कालुष्यमुपयाति?
(ग) कीदृशाः भवन्ति भाजनान्युपदेशानाम्?
(घ) कुत्र विशन्ति उपदेशगुणाः?
(ङ) कदा प्रायः कालुष्यमुपयाति बुद्धिः?
(च) कुत्र सुखेन विशन्ति रजनिकरगभस्तयः?
(छ) अतिमलिनमपि किम् हरति?
(ज) अयमेव ते कालः कस्य?
(झ) कस्मिन् जलमिव गलत्युपदिष्टम्?
(अ) कथं भवति दुष्प्रकृतेरन्वयः?
(ट) चन्दनप्रभवोऽपि कः दहति?
(ठ) गुरूपदेशः पुरुषाणां कीदृशं स्नानाम्?
(ड) कीदृशं कर्णाभरणं वर्तते?
(ढ) तेषां के विरलाः भवन्ति?
(ण) जनः कस्मात् राजवचनमनुगच्छति?

3. भावार्थ लेखनम्
प्रश्न: अधोलिखित गद्यांशानां भावार्थं हिन्दीभाषया लिखत
(i) गर्भेश्वरत्वमभिनवयौवनत्वम्, अप्रतिमरूपत्वममानुषशक्तित्वञ्चेति महतीयं खल्वनर्थ परम्परा।’
(ii) गुरूपदेशश्च नाम अखिलमलप्रक्षालनक्षमम् अजलं स्नानम्।
(iii) हरति अतिमलिनमपि दोषजातं गुरूपदेशः
(iv) अपरिणामोपशमो दारुणो लक्ष्मीमदः
उत्तर:
(i) गर्भेश्वरत्वमभिनवयौवनत्वम् ……………………………….. खल्वनर्थ परम्परा
भावार्थ-प्रस्तुत गद्यांश में अमात्य शुकनास युवराज चन्द्रापीड़ को उपदेश देते हुए कह रहे हैं कि जन्म से ही स्वामी होना, अनुपम नवयौवन होना, अप्रतिम सौन्दर्य का होना तथा अलौकिक शक्ति का होना ये सब महान् अनर्थ की परम्परा हैं इनमें से एक के होने से ही व्यक्ति अविनयी बन जाता हैयदि किसी को बिना कमाये विशाल पैतृक धन-सम्पत्ति प्राप्त हो जाये या राजा के घर में जन्म लेने के कारण : जिसका बाद में पिता की मृत्यु के बाद राजा बनना निश्चित हो, तो यही एक बात मनुष्य को पथभ्रष्ट करने के लिए पर्याप्त होती हैअकेली चढ़ती जवानी भी मनुष्य से कई बुराइयाँ करा सकती हैअकेला अनुपम सौन्दर्य भी मनुष्य को सुन्दरियों के आकर्षण का केन्द्र बनकर उसका विनाश कर सकता हैअकेला अमानुष बल भी मनुष्य को पतन के गर्त में डाल सकता है तथा यदि ये चारों इकट्ठे आ जाएँ फिर तो कहना ही क्या?

(ii) गुरूपदेशश्च नाम अखिलमेलप्रक्षालनक्षमम् अजलं स्नानम्।
भावार्थ-प्रस्तुत गद्यांश में अमात्य शुकनास ने युवराज चन्द्रापीड़ के समक्ष गुरु के उपदेश का महत्त्व प्रतिपादित किया हैशुकनास का कथन है कि गुरु का उपदेश समस्त मलों को धो डालने वाला जल-रहित स्नान है।

भाव यह है कि सामान्यतः शरीर के मैल को पानी से स्नान किये बिना दूर नहीं किया जा सकता परन्तु गुरु का उपदेश एक ऐसा विलक्षण जलरहित स्नान है, जिसमें मनुष्य के समस्त मलों (विकारों) को धो डालने की क्षमता होती हैसाधारण स्नान मनुष्य की बाह्य गन्दगी को दूर करता है, परन्तु गुरु का उपदेश बाहरी तथा आन्तरिक दोनों प्रकार के विकारों को हर लेता है

(iii) हरति अतिमलिनमपि दोषजातं गुरूपदेशः।
भावार्थ-वृद्ध अमात्य शुकनास युवराज चन्द्रापीड को राज्याभिषेक से पूर्व उपदेश प्रदान करते हैंवे उपदेश के अन्तर्गत गुरु के उपदेश का जीवन में कितना महत्त्व है-यह बतलाते हैंइस पंक्ति में गुरु के उपदेश का महत्त्व प्रतिपादित करते हुए शुकनास चन्द्रपीड से कहते हैं कि गुरु को उपदेश अत्यन्त मलिन भी दोष समूह को दूर कर देता है, अर्थात् मानव जीवन में गुरु का अत्यधिक महत्त्व हैगुरु के उपदेश का अक्षरशः पालन करने पर मनुष्य के मलिन से भी मलिन दोष-बुराइयाँ दूर हो सकते हैं।

(iv) अपरिणामोपशमो दारुणो लक्ष्मीमदः।
भावार्थ-प्रस्तुत अंश ‘शुकनासोपदेशः’ शीर्षक पाठ से उद्धृत हैचन्द्रापीड़ के युवराज पद पर अभिषेक से पूर्व वृद्ध मंत्री शुकनास उसे उपदेश देते हैंइसी क्रम में प्रस्तुत वाक्य के द्वारा लक्ष्मी (ऐश्वर्य) के मद की भयानकता को दर्शाया गया हैतदनुसार शुकनास का कहना है कि ऐश्वर्य से उत्पन्न होने वाला मद (गर्व) बहुत भयानक होता है तथा या वृद्धावस्था में भी शान्त नहीं होता हैइस मद के कारण राजा लोग अनेक प्रकार के दोषों से ग्रसित हो जाते हैंऐश्वर्य का मद व्यक्ति को पतन की ओर ले जाता हैअतः इससे सावधान रहना चाहिए।

4. पाठ्यपुस्तकाधारितं भाषिककार्यम्
(i) कर्तृक्रियापदचयनम्प्रश्नः-अधोलिखितवाक्येषु कर्तृक्रियापदचयनम् कुरुत
(क) अनेन कारणेन त्वं विस्तरेण अभिधीयसे
(ख) भवादृशा एव उपदेशानाम् भाजनानि भवन्ति
(ग) गुरूपदेशः अतिमलिनमपि दोषजातं हरति
(घ) कदाचिद् शुकनासः सविस्तरमुवाच
(ङ) यौवनारम्भे च प्रायः कालुष्यमुपयाति बुद्धिः
(च) अपगतमले मनसि विशन्ति सुखेनोपदेशगुणाः
(छ) अकारणं भवति श्रुतम् अविनयस्य
(ज) राजवचनमनुगच्छति जनो भयात्
उत्तर:
RBSE Solutions for Class 12 Sanskrit Chapter गुरूपदेशः 12

(ii) विशेषणविशेष्यचयनम्
प्रश्न (क) एवं समतिक्रामत्सु दिवसेषु राजा चन्द्रापीड़स्य यौवराज्याभिषेक चिकीर्षुः प्रतीहारान् आदिदेश इत्यत्र दिवसेषु’ इत्यस्य विशेषणपदं लिखत
प्रश्न (ख) विदितवेदितव्यस्य अधीतसर्वशास्त्रस्यते।’ अस्मिन् वाक्ये विशेष्यपदं हरति किम्?
प्रश्न (ग) अप्रबोधा घोरा चे राज्यसुखसन्निपातनिद्रा भवतिअत्र विशेषणपदं किम्?
प्रश्न (घ) अपगतमले हि मनसि विशन्ति उपदेशगुणाःइत्यत्र विशेषणपदं किम्?
प्रश्न (ङ) उपदिश्यमानमपि ते न शृण्वन्ति इत्यत्र विशेष्यपदं किम्? प्रश्न (च) हरत्यतिमलिनमन्धकारमिव दोषजातम् इत्यत्र विशेषणपदं किम्?
प्रश्न (छ) कुसुमशरप्रहारजर्जरिते हि हृदि जलमिव गलत्युपदिष्टम् इत्यत्र विशेष्यपदं किम्?
प्रश्न (ज) चन्दनप्रभवो न दहति किमनलः इत्यत्र विशेषणपदं किम्?
उत्तर:
(क) समतिक्रामत्सु
(ख) ते
(ग) अप्रबोधा घोरा।
(घ) अपगतमले
(ङ) ते।
(च) अतिमलिनम्।
(छ) हृदि।
(ज) चन्दनप्रभवः।

(iii) सर्वनामसंज्ञा प्रयोगः
प्रश्नः अधोलिखितवाक्येषु रेखांकितपदस्य स्थाने संज्ञापदस्य प्रयोगं कृत्वा वाक्यं पुनः लिखत
(क) तात चन्द्रापीड़! विदितवेदितव्यस्य ते नाल्पमप्युपदेष्टव्यमस्ति।
(ख) विशेषेण तु राज्ञाम् विरला हि तेषाम् उपदेष्टारः
(ग) गुरूपदेशः दोषजातं हरति स एव गुणरूपेण तं परिणमयति
(घ) चन्द्रापीड़! अयमेव ते कालः उपदेशस्य।
(ङ) गुरूपदेशः पुरुषाणाम् अजलं स्नानम्, स एव अतीत ज्योतिरालोकः
उत्तर:
(क) तात चन्द्रापीड! विदितवेदितव्यस्य चन्द्रापीडस्य नाल्पमप्युपदेष्टव्यमस्ति
(ख) विशेषेण तु राज्ञाम्, विरला हि राज्ञाम् उपदेष्टारः।
(ग) गुरूपदेशः दोषजातं हरति, गुरूपदेश एवं गुणरूपेण तं परिणमयति।
(घ) चन्द्रापीड़! अयमेव चन्द्रपीडस्य कालः उपदेशस्य।
(ङ) गुरूपदेशः पुरुषाणाम् अजलं स्नानम्, गुरूपदेश एव अतीत ज्योतिरालोकः।

प्रश्नः
अधोलिखितवाक्येषु सर्वनामपदचयनं कुरुत
(क) तं च विनीततरमिच्छन् कर्तुं शुकनासः उवाच
(ख) तात चन्द्रापीड! ते नाल्पमप्युपदेष्टव्यमस्ति।
(ग) उपदिश्यमानमपि ते न शृण्वन्ति।
(घ) एवंविधयापि चानया विक्लवाः भवन्ति राजानः।
(ङ) सर्वथा तस्य वचनं शृण्वन्ति।
उत्तर:
(क) तम्
(ख) ते (तव)
(ग) ते
(घ) अनया
(ङ) तस्य।

(iv) समानविलोमपदचयनम्
प्रश्न: अधोलिखितवाक्येषु रेखांकितपदानां पर्यायबोधकपदानि लिखत-:
(i) राजा चन्द्रापीडस्य यौवराज्याभिषेकं कर्तुमिच्छति स्म।
(ii) निसर्गत एवातिगहनं तमो यौवनप्रभवम्
(iii) अपरिणामोपशमो दारुणो लक्ष्मीमदः
(iv) यौवनारम्भे निर्मलापि कालुष्यमुपयाति बुद्धिः।
(v) लब्धापि खलु दुःखेन परिपाल्यते।
(vi) अयमेव ते कालः उपदेशस्य।
(vii) प्रचण्डतरी भवति वडवानलो वारिणी।
उत्तर:
(i) नृपः,
(i) स्वभावतः,
(iii) कठोरः,
(iv) मतिः,
(v) कष्टेन,
(vi) समयः
(vii) जलेन

प्रश्नः अधोलिखितवाक्येषु रेखांकितपदानां विलोमार्थकपदानि लिखत
(क) तं विनीतं कर्तुमिच्छति।
(ख) अप्रबोधा घोरा च राज्यसुखसन्निपातनिद्रा भवति
(ग) अविनयानाम् एकैकमप्येषामायतनं किमुत् समवायः।
(घ) विशन्ति सुखेन उपदेशगुणाः
(ङ) हरत्यतिमलिनमन्धकारमिव दोषजातम्
उत्तर:
(क) अविनीतम्
(ख) प्रबोधा
(ग) विनयानाम्
(घ) दुःखेन।
(ङ) गुणसमूहम्।

अन्ये प्रश्नाः

प्रश्नः 1.
“तात! चन्द्रापीड! विदितवेदितव्यस्याधीतसर्वशास्त्रस्य ते नाल्पमप्युपदेष्टव्यमस्ति।” इत्येतत् वाक्यं कः कस्मै कथयति?
उत्तर:
शुकनासः चन्द्रापीडाय कथयति।

प्रश्न 2,
“गर्भेश्वरत्वमभिनवयौवनम्।” इत्येतत् वाक्यं कः कस्मै कथयति?
उत्तर:
इति वाक्यं शुकनासः चन्द्रापीडाय कथयति

प्रश्न 3.
“भवादृशा एव भवन्ति भाजनान्युपदेशानाम्।” इत्येतत् वाक्यं कः कस्मै कथयति?
उत्तर:
इति वाक्यं शुकनासः चन्द्रापीडाय कथयति

प्रश्न 4.
‘अयमेव चानास्वादितविषयरसस्य ते कालः उपदेशस्य।” इत्येतत् वाक्यं कः कस्मै कथयति?
उत्तर:
इति वाक्यं शुकनासः चन्द्रापीडाय कथयति।

RBSE Solutions for Class 12 Sanskrit