RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 7 नन्दिनीकथा

Rajasthan Board RBSE Class 12 Sanskrit विजेत्र Chapter 7 नन्दिनीकथा

RBSE Class 12 Sanskrit विजेत्री Chapter 7 पाठ्यपुस्तक के प्रश्नोत्तर

RBSE Class 12 Sanskrit विजेत्री Chapter 7 वस्तुनिष्ठात्मकाः प्रश्नाः

प्रश्न 1.
दिलीपस्य सहधर्मचारिणी आसीत्
(क) नन्दिनी।
(ख) सुदक्षिणा
(ग) कामिनी
(घ) सन्ततिः
उत्तर:
(ख) सुदक्षिणा

प्रश्न 2.
दिलीपस्य परीक्षार्थं नन्दिनी हिमालयगुहायां प्रविष्टवती
(क) एकविंशतितमे दिवसे
(ख) द्वाविंशे दिवसे
(ग) त्रयोविंशतितमे दिवसे
(घ) विंशतितमे दिवसे
उत्तर:
(ख) द्वाविंशे दिवसे

प्रश्न 3.
पाठेऽस्मिन् भूतेश्वरपार्श्ववर्ती विशेषणं अस्ति
(क) शिवस्य
(ख) सिंहस्य
(ग) राज्ञः।
(घ) भूतानाम्
उत्तर:
(ख) सिंहस्य

प्रश्न 4.
अस्मिन् पाठे ‘मनुष्यदेवः’ इत्यस्य शब्दस्य प्रयोग: अस्ति
(क) रूपकम्।
(ख) उपमा
(ग) श्लेषः
(घ) यमकम्
उत्तर:
(क) रूपकम्।

अधोलिखितेषु रिक्त स्थानं पूरयत

  1. स्ववीर्य गुप्ता हिः …………………….
  2. राजा गविस्थितमेकं ……………………………. अपश्यत्
  3. …………………………. प्रतिभासि मे त्वम्।
  4. क्षतात् किल ………………………… इत्युदग्रः।
  5. प्रजावत्सलस्योपरि ……………….. …….मुक्तहस्तैः सुमनवृष्टिः कृताः।

उत्तर:

  1. मनोप्रसूतिः,
  2. सिंहम्,
  3. विचारमूढः,
  4. त्रायत,
  5. विद्याधरैः।

RBSE Class 12 Sanskrit विजेत्री Chapter 7 लघूत्तरात्मकाः प्रश्नाः
प्रश्न 1.
राजा दिलीपः छायेव काम् अन्वगच्छत्?
उत्तर:
नन्दिनीम्।

प्रश्न 2.
सर्गस्थितिप्रत्यवहार हेतुः कः अस्ति?
उत्तर:
भगवान् शिवः।

प्रश्न 3.
दिलीपः आमिषपिण्डमिव सिंहाय किं समर्पितवान्?
उत्तर:
स्वदेहम्।

प्रश्न 4.
मातुः दुग्धे प्रथमाधिकारः कस्य भवति?
उत्तर:
स्वशिशोः।

प्रश्न 5.
नन्दिनी प्रसादात् कस्य जन्मः अभवत्?
उत्तर:
रघोरुदारशीलस्य दिलीपपुत्रस्य।

RBSE Class 12 Sanskrit विजेत्री Chapter 7 निबन्धात्मकाः प्रश्नाः
प्रश्न 1.
पाठस्थितयोः प्रथम-द्वितीयपद्ययोः सप्रसङ्गव्याख्या विधेया।
उत्तर:
प्रथमपद्यस्य सप्रसङ्ग व्याख्या

(1) स्थितः स्थितमुच्चलितः ……………………………………. गच्छत॥
प्रसङ्ग-प्रस्तुतपद्यं ‘नन्दिनी कथा’ इतिशीर्षकपाठाद् उद्धृतम्। अस्मिन् पाठे पुत्रप्राप्त्यर्थं सपत्न्याः राज्ञः दिलीपस्य नन्दिनी गौसेवायाः वर्णनं वर्तते। गुर्वाज्ञया राजा दिलीपः कामधेनोः पुत्र्याः नन्दिन्याः सेवायां तत्परो भवति। वने गोचारणसमये राजा दिलीपः नन्दिनीं छायेव अनुकरणं करोतीति पद्येऽस्मिन् वर्णयन् महाकविः कालिदासः कथयति यत् अन्वयः-भूपतिः तां स्थितां सतीं स्थितः प्रयातां सतीं उच्चलितः निषेदुषीं सतीं आसनबन्धधीरः जलं आददानां सतीं जलाभिलाषी ‘सन् छाया इव तां अन्वगच्छत्।

संस्कृत व्याख्या-भूपतिः = पृथिव्याः पति स्वामी राजा दिलीपः, तां = नन्दिनीम्, स्थितां = अवस्थिताम्, सतीम्, स्थितः = तिष्ठन् सन्, प्रयातां = प्रचलिताम्, सतीम् उच्चलितः = प्रचलन् गच्छन् सन्, निषेदुषी सतीं = उपविष्टाम् सतीम्, आसनबन्धधीरः = आसनस्य बन्धस्तस्मिन् घोरः निश्चलरूपेण उपविष्टः, जलं = पानीयम्, आददानां = पिबन्तीम् सतीं, जलाभिलाषी = जलं पिबन् सन्, (तां वसिष्ठधेनुम्), छाया = प्रतिबिम्बम्, इव = यथा, अन्वगच्छत् = अनुजगाम्।

(2) द्वितीयपद्यस्य सप्रसङ्ग व्याख्या
पुरस्कृता वर्मनिः ………………………………………… सन्ध्या
प्रसङ्ग प्रस्तुतपद्यं ‘नन्दिनी कथा’ इतिशीर्षकपाठाद् उद्धृतम्। अस्मिन् पाठे पुत्रप्राप्त्यर्थं सपत्न्याः राज्ञः दिलीपस्य गौसेवायाः वर्णनं वर्तते। प्रस्तुतपद्ये तपोवनात् वसिष्ठाश्रमं प्रत्युद्गता नन्दिनी सुदक्षिणा दिलीपं चान्तरा स्थिता कथं शोभते, इत्यस्य रम्यं वर्णनं कुर्वन् कालिदासः कथयति यत् अन्वयः-वर्मनि पार्थिवेन पुरस्कृता पार्थिवधर्मपल्या प्रत्युद्गाता सा धेनुः तदन्तरे दिनक्षपामध्यगता सन्ध्या इव विरराज।

संस्कृत-व्याख्या-वर्मनि = मार्गे, पार्थिवेन = राज्ञा दिलीपेन, पुरस्कृती = अग्रे कृता किञ्च, पार्थिवधर्मपत्न्या = पार्थिवस्य पृथिवीश्वरस्य राज्ञो दिलीपस्य धर्मपत्न्या भार्यया सुदक्षिणा, प्रत्युद्गता प्रत्युद्गम्यमाना, सा धेनुः = नन्दिनी, तदन्तरे = सुदक्षिणादिलीपयोर्मध्यगता सती, दिनक्षपामध्यगता = दिवसनिशामध्यवर्तिनी, सन्ध्या = सायङ्काल, इव = यथा, विरराज = शुशुभे।

प्रश्न 2.
चतुर्थ-पैञ्चमयोः सप्रसङ्गव्याख्या विधेया।
उत्तर:
चतुर्थपद्यस्य सप्रसङ्ग व्याख्याएकातपत्रं जगतः: …………………………………….. मे त्वम्॥

प्रसङ्ग-प्रस्तुतपद्ये यदा राजा दिलीपः नन्दिनीधेनोः रक्षणार्थं भोजनरूपेण स्वदेहं स्वीकर्तुं सिंहाय निवेदयति, तदा सिंहः तं विचारमूढं प्रतिपादयन् दिलीपं प्रति कथयति यत् अन्वयः-एकातपत्रं जगतः प्रभुत्वं नवं वयः इदं कान्तं वपुः च इति एवं अल्पस्य हेतोः बहु हातुम् इच्छन् त्वं विचारमूढः मे प्रतिभासि।

संस्कृत-व्याख्या-एकातपत्रं = एकच्छत्रम्, जगतः = भूमण्डलस्य, प्रभुत्वं = ऐश्वर्यम्, नवं = नवीनम्, वयः = शरीरं च (एतत्सर्वं), अल्पस्य हेतोः = अत्यल्पेन कारणेन, बहु = अधिकम्, हातुम् = त्यक्तुम्, इच्छन् = अभिलषन्, त्वं = भवान्, विचारमूढः = कार्याकार्यविमर्शे मूर्खः, मे = मम, प्रतिभासि = प्रतीयसे।

पञ्चमपद्यस्य सप्रसंग-व्याख्याक्षतात्किल त्रायत …………………………………….. मसैर्वा॥

प्रसङ्ग-प्रस्तुतपद्ये नन्दिनीधेनोः रक्षणार्थं स्वदेह सिंहाय दातुं तत्परं दिलीप सिंहः तं विचारमूढं कथयित्वा विविधप्रकारेण गवार्थं स्वस्य प्राणाप्रणं नोचितं कथयति, तदा दिलीपः क्षत्रियधर्मस्य महत्त्वं प्रतिपादयन् सिंहं प्रति कथयति यत
अन्वयः-उदग्रः क्षत्रस्य शब्दः ‘क्षतात् त्रायते’ इति भुवनेषु रूढः किल। तद्विपरीतवृत्तेः राज्येन किम्? उपक्रोशमलीमसैः प्राणैः वा किम्?

संस्कृत-व्याख्या-उदग्रः = उन्नतः, क्षत्रस्य = क्षत्रियस्य, शब्दः = वाचकः, क्षतात् = नाशात्, त्रायते = रक्षति, इति = हेतोः, भुवनेषु = लोकेषु, रूढः = प्रसिद्धः, किल = खलु, तद्विपरीतवृत्तेः = तस्मात् क्षत्रशब्दात् विपरीता विरुद्धाः वृत्तिः व्यापारो यस्य, आर्तत्राणमनाचरतः पुंसः, राज्येन = राजभावेन, किम्? न किमपि फलम्, उपक्रोश-मलीमसैः = निन्दामलिनैः, प्राणैः = असुभिः वा किम्? = किमपीत्यर्थः।

प्रश्न 3.
अस्य पाठस्य भारतीयसंस्कृतिदृष्ट्या महत्त्वं लिखते।
उत्तर:
भारतीयसंस्कृतौ गवां बहुमहत्त्वं वर्तते। गावः मातृवत् पूजनीयाः भवन्ति। यतोहि गौ मातृवत् अस्मान् पालयति। भगवान् श्रीकृष्णः गोचारणं करोतिस्म। पञ्चगव्यस्य महत्त्वं न केवलं धार्मिकदृष्ट्या अपितु औषधरूपेणापि अस्ति। अस्मिन् पाठे अस्माकं देशे शासकानां गोभक्तिः, तपोवृत्तिः सांस्कृतिकमूल्यान् प्रति श्रद्धाश्च वर्णिताः। राज्ञः दिलीपस्य गुरुभक्तिः, गौसेवा च प्रेरणास्पदा वर्तते।

RBSE Class 12 Sanskrit विजेत्री Chapter 7 व्याकरणात्मकाः प्रश्नाः
प्रश्न 1.
अधोलिखितपदेषु नामोल्लेखपूर्वकं सन्धिकार्यः
उत्तर:
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 7 नन्दिनीकथा 1

प्रश्न 2.
अधस्तनेषु पदेषु सन्धिविच्छेदं विधेयः
उत्तर:
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 7 नन्दिनीकथा 2

प्रश्न 3.
अधोलिखितेषु रिक्तस्थानानि पूरयन्तु
उत्तर:
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 7 नन्दिनीकथा 3

प्रश्न 4.
अधोलिखितेषु सुबन्तप्रयोगेषु रिक्त स्थानानि पूरयन्तु
उत्तर:
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 7 नन्दिनीकथा 4

प्रश्न 5.
निम्नलिखितानां भूतकालिक रूपाणां वर्तमानकालिकं रूपं लिखत
उत्तर:
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 7 नन्दिनीकथा 5

प्रश्न 6.
अधोलिखितेषु प्रकृतिप्रत्यययोः निर्धारणं कुरुत
उत्तर:
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 7 नन्दिनीकथा 6

प्रश्न 7.
अधोलिखितेषु धातूपसर्गप्रत्ययानां निर्धारणं कुरुत
उत्तर:
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 7 नन्दिनीकथा 7
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 7 नन्दिनीकथा 8

प्रश्न 8.
अधोलिखितेषु वाक्येषु रेखाङ्कितपदानां शुद्धिः विधेया
(क) राजा दिलीपः सुदक्षिणायाः सह नन्दिन्याः सेवकः अभवत्।
(ख) अलं महीपाल तव श्रमस्य।
(ग) राजा गुरोः प्रति दर्शितभक्तिः आसीत्।
(घ) अल्पस्य हेतुः बहु हातुमिच्छन् त्वं विचारमूढः असि।
(ङ) राजा सिंहम् प्राणान् दत्तवान्।
उत्तर:
(क) सुदक्षिणया,
(ख) श्रमेण,
(ग) गुरुं,
(घ) हेतोः,
(ङ) सिंहाय।

प्रश्न 9.
अधस्तनेषु वाक्येषु कोष्ठकाङ्कितशब्दात् प्रारभ्य प्रश्ननिर्माणं कुरुतउत्तर:
(क) दिलीपः नन्दिन्याः सेवां कृतवान्।
कस्याः दिलीपः सेवां कृतवान् ? (कस्याः)
कः नन्दिन्याः सेवां कृतवान्? (कः)

(ख) नन्दिनी एकदा हिमालयगुहायां प्रविष्टवती।
कुत्र नन्दिनी एकदा प्रविष्टवती ? (कुत्र)
का एकदा हिमालयागुहायां प्रविष्टवती? (का)

(ग) पुरुषाधिराजः मृगाधिराजमवदत्।
कः मृगाधिराजमवदत्? (कः)
कम् पुरुषाधिराजः अवदत्? (कम्)

(घ) राजा ऋषेः आज्ञां अधिगम्य नन्दिन्याः दुग्धं पीतवान्।
कस्य राजा आज्ञा अधिगम्य नन्दिन्याः दुग्धं पीतवान्? (कस्य)
कस्याः राजा ऋषेः आज्ञां अधिगम्य दुगधं प्रीतवान्? (कस्याः)

(ङ) सुदक्षिणायां नन्दिनीप्रसादात् रघोः जन्मः अभवत्।
कस्याः प्रसादात् सुदक्षिणायां रघो: जन्म अभवत् ? (कस्याः)
कस्य सुदक्षिणायां नन्दिनीप्रसादात् जन्मः अभवत्? (कस्य)

रचनात्मकं कार्यम्
प्रश्न 1.
अस्मिन् पाठे आगतानां राज्ञः, पत्न्याः गोः सिंहस्य च वाचकान् पदानि चित्वा तेषामर्थभेदं लिखत।
उत्तर:
(i) राज्ञः-भूपति : (भुवः रक्षकः पति वा), सम्राट् (चक्रवर्ती राजा), प्रजाधिपः (प्रजायाः अधिपः), नृपः (नराणां पालकः), पार्थिवः (पृथिव्याः ईश्वरः), महीपालः (महीं पालयतीति), पुरुषाधिराजः (पुरुषाणाम् अधिराज:) प्रजानाथः (प्रजाजानां नाथः) मनुष्यदेवः (मनुष्याणां देवः), भूपालः (भुवं पालयतीति)।
(ii) पल्या-सहधर्मचारिणी (सदैव सहैव धर्मम् आचरति), कामिनी (सुन्दर पत्नी), दयिता (कान्ता), धर्मपत्नी (धर्मानुकूला पत्नी), गृहिणी, जाया।
(iii) गोः-धेनुः, पयस्विनी (प्रशस्तं पयोऽस्या अस्तीति), दोग्ध्री (दुग्धे तच्छीला)।
(iv) सिंहस्य-मृगेन्द्रः (मृगाणाम् इन्द्रः), मृगाधिराजः (मृगाणामाधिराजः)।

RBSE Class 12 Sanskrit विजेत्री Chapter 7 अन्य महत्त्वपूर्ण प्रश्नोत्तर

1. शब्दार्थाः
प्रश्न 1.
अधोलिखितशब्दानाम् हिन्द्याम् अर्थं लिखत
उत्तर:
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 7 नन्दिनीकथा 9

2. प्रश्ननिर्माणम
प्रश्न 2.
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

  1. सुदक्षिणा दिलीपस्य सहधर्मचारिणी आसीत्।
  2. दिलीपः आत्मानं नन्दिन्याः सेवायां नियोजितवान्।
  3. गुरोः आज्ञया स प्रजाधिपः धेनुं वनाय मुक्तवान्।
  4. दिलीपः नन्दिनीं छायेव अन्वगच्छत्।
  5. नन्दिनी स्वपरिभ्रमणेन दिगन्तराणि पूतानि करोति स्म।
  6. सा साक्षात् श्रद्धेव शोभते स्म।
  7. राज्ञः धर्मपत्न्यपि तम् अवलोकयन्ती तृप्तिं न लेभे।
  8. प्रत्यावर्तनकालस्य दृश्यं दिव्यं भवति स्म।
  9. सुदक्षिणा प्रतिसायं तस्या श्रृंङ्गान्तरं पूजयति स्म।
  10. सा पयस्विनी तां सपर्या स्वीकरोति स्म।
  11. गोसेवावृत्तं पालयतः तस्य एकविंशति दिनानि व्यपगतानि।
  12. नन्दिनी हिमालयगुहायां प्रविष्टवती।
  13. राजा अद्रिशोभादर्शने तत्परोऽभवत्।
  14. मृगेन्द्रकः नन्दिनीं बलादाकृष्य वधाय प्रवृत्तः।
  15. अहम् अष्टमूर्ते: किङ्करोऽस्मि।
  16. भवान् मदीयेन देहेन स्ववृत्तिं साधयतु।
  17. त्वम् मे विचारमूढः प्रतिभासि।
  18. भूपालः स्वदेहं हरये समर्पितवान्।
  19. तस्योपरि विद्याधरैः सुमनवृष्टिः कृता।
  20. राजा नन्दिनी-पयः प्रीत्या पीतवान्।

उत्तर:
प्रश्ननिर्माणम्

  1. का दिलीपस्य सहधर्मचारिणी आसीत?
  2. दिलीपः आत्मानं कस्य सेवायां नियोजितवान्?
  3. केस्य आज्ञया से प्रजाधिपः धेनुं वनाय मुक्तवान्?
  4. दिलीपः नन्दिनीं कथमिव अन्वगच्छत्?
  5. नन्दिनी केन दिगन्तराणि पूतानि करोति स्म?
  6. सा साक्षात् कथम् शोभते स्म?
  7. राज्ञः धर्मपत्न्यपि तम् अवलोकयन्ती किम् न लेभे?
  8. कस्य दृश्यं दिव्यं भवति स्म?
  9. सुदक्षिणा प्रतिसायं तस्य किम् पूजयति स्म?
  10. सा पयस्विनी काम् स्वीकरोति स्म?
  11. गोसेवावृत्तं पालयत: तस्य कति दिनानि व्यपगतानि?
  12. नन्दिनी कुत्र प्रविष्टवती?
  13. राजा कुत्र तत्परोऽभवत्?
  14. कः नन्दिनीं बलादाकृष्य वधाय प्रवृत्त:?
  15. अहम् कस्य किङ्करोऽस्मि?
  16. भवान् केन स्ववृत्तिं साधयतु?
  17. त्वम् मे कीदृशः प्रतिभासि?
  18. भूपालः स्वदेहं कस्मै समर्पितवान्?
  19. तस्योपरि कैः सुमनवृष्टिः कृता?
  20. राजा किम् प्रीत्या पीतवान्?

3. भावार्थलेखनम्
प्रश्न-
अधोलिखितांशानां हिन्दीभाषया भावार्थं लिखत
(i) न च चान्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोप्रसूतिः।
(ii) छायेव तां भूपतिरन्वगच्छत्।
(iii) तदन्तरे सा विरराजधेनुः दिनक्षपामध्यगतेव सन्ध्या।
(iv) भक्त्योपपन्नेषु तद्विधानां प्रसादचिह्नानि पुरः फलानि भवन्ति।
(v) न पादपोन्मूलनशक्ति रंहः शिलोच्चये मूच्र्छति मारुतस्य।
(vi) कृते प्रयत्ने शस्त्ररक्ष्यस्य रक्षणे विफले जातेऽपि शस्त्रभृतां यशः न क्षिणोति।
(vii) क्षतात् किल जायत इत्युदग्रः क्षत्रस्य शब्दः भुवनेषु रूढः।
उत्तर:
(i) न च चान्यतस्तस्य …………………………………… मनोप्रसूतिः।
भावार्थ-प्रस्तुत पद्यांश ‘नन्दिनी-कथा’ शीर्षक पाठ से उद्धृत है। मूलतः यह पाठ महाकवि कालिदास विरचित ‘रघुवंश’ महाकाव्य के द्वितीय सर्ग पर आधारित है। सन्तान-प्राप्ति की इच्छा से राजा दिलीप अपनी पत्नी सुदक्षिणा के साथ गुरु वसिष्ठ के आश्रम में रहते हुए कामधेनु की पुत्री नन्दिनी गाय की सेवा में तत्पर होता है। राजा दिलीप दिन में जब नन्दिनी को चराने के लिए वन में ले जाता है, तब वह अपने सभी सेवकों एवं रक्षकों को लौटा देता है। इसी प्रसंग में कवि ने राजा के इस कार्य का समर्थन करते हुए कहा है कि उस राजा दिलीप को वन में अपने शरीर की रक्षा के लिए किसी अन्य पुरुष (रक्षक) की आवश्यकता नहीं थी, क्योंकि मनु के कुल में उत्पन्न सूर्यवंशी राजा अपने ही पराक्रम से अपनी रक्षा कर लेते थे। अतः जो स्वयं वीर एवं साहसी होता है उसे अपनी रक्षा के लिए दूसरों की आवश्यकता नहीं होती है, वे स्वयं ही अपनी रक्षा के लिए समर्थ होते हैं।

(ii) छायेव तां भूपतिरन्वगच्छत्।
भावार्थ-सन्तान-प्राप्ति की कामना से गोसेवा-व्रत को धारण करके राजा दिलीप महर्षि वसिष्ठ की नन्दिनी-गाय की सेवा में तत्पर था। वह वन में नन्दिनी के सम्पूर्ण व्यवहारों का उसकी छाया के समान ही अनुकरण करता था।
जिस प्रकार छाया प्राणी के समस्त व्यवहार का अनुसरण करती है उसी प्रकार राजा दिलीप भी नन्दिनी का अनुसरण करता था। राजा दिलीप नन्दिनी के रुकने पर रुक जाते थे, उसके चलने पर चलने लगते थे, उसके बैठने पर बैठ जाते थे, उसके पानी पीने पर ही स्वयं पानी पीने की इच्छा करते थे। इस प्रकार वह छाया के समान नन्दिनी की सेवा किया करते थे। इस कथन से कवि ने गो-सेवा का यह एक उत्कृष्ट उदाहरण प्रस्तुत किया है।

(ii) तदन्तरे सा विरराज ……………………………………….. सन्ध्या।
भावार्थ-सन्तान प्राप्ति की कामना से गुरु वसिष्ठ की आज्ञा से राजा दिलीप अपनी पत्नी सहित कामधेनु की पुत्री नन्दिनी-गो की सेवा में तत्पर थे। प्रस्तुत पंक्ति में सायंकाल आश्रम की ओर लौटती हुई नन्दिनी की शोभा का सुन्दर उपमा द्वारा चित्रण किया गया है–

तपोवन से वसिष्ठाश्रम के समीप मार्ग में राजा दिलीप से आगे की गई और रानी सुदक्षिणा द्वारा अगवानी की गई वह नन्दिनी गाय उन दोनों के बीच में स्थित उसी प्रकार से सुशोभित होती थी, जिस प्रकार दिन एवं रात के मध्य में स्थित सायंकाल सुशोभित होती है।

यहाँ कवि ने प्रतापी राजा की तुलना दिन से, चन्द्रमुखी रानी सुदक्षिणा की। तुलना चन्द्रमायुक्त रात्रि से तथा पाटल वर्ण वाली नन्दिनी की तुलना पाटलवर्णयुक्त सायंकाल से की है।

(iv) भक्त्योपपन्नेषु …………………………………… फलानि भवन्ति।
भावार्थ-सन्तान-प्राप्ति की कामना से राजा दिलीप अपनी पत्नी सुदक्षिणा के साथ नन्दिनी गाय की सेवा में तत्पर थे। राजा दिलीप प्रात:काल नन्दिनी का अनुसरण करते हुए उसे तपोवन में ले जाते थे। सायंकाल वसिष्ठाश्रम की ओर लौटने पर रानी सुदक्षिणा नन्दिनी की अगवानी करती हुई उसकी पूजा करती थी, उसकी भक्ति भावना से प्रसन्न होकर नन्दिनी द्वारा अपने बछड़े को देखने के लिए उस उत्कण्ठित होने पर भी निश्चल भाव से उसकी पूजा को स्वीकार किया गया, इससे राजा और रानी बहुत प्रसन्न होते थे, इसी कथन का समर्थन करते हुए कवि ने प्रस्तुत पंक्ति में कहा है कि भक्तों के प्रति नन्दिनी सदृश महानुभावों की श्रद्धा से युक्त प्रसन्नता के चिह्न निश्चय ही अभीष्ट फलों की अविलम्ब प्राप्ति के कारण हैं। अर्थात् अपने भक्तों की श्रद्धा एवं सेवा से जब महापुरुष प्रसन्न होते हैं, तो निश्चित रूप से यह समझ लेना चाहिए कि अब उस भक्त की मनोकामना शीघ्र ही पूर्ण होने वाली है।

(v) न पादपोन्मूलन ………………………………………….. मारुतस्य।
भावार्थ-सन्तान-प्राप्ति की कामना से सपत्नीक राजा दिलीप कामधेनु की पुत्री नन्दिनी-गाय की सेवा करते हैं। गोसेवा करते हुए राजा दिलीप को इक्कीस दिन व्यतीत हो जाने पर बाईसवें दिन नन्दिनी उसकी परीक्षा लेने के उद्देश्य से हिमालय की गुफा में प्रवेश कर जाती है। वहाँ अचानक नन्दिनी की चीत्कार सुनकर राजा दिलीप उस नन्दिनी पर आक्रमण किया हुआ एक सिंह को बैठा हुआ देखता है तथा उसे मारने के लिए जैसे ही तूणीर से बाण निकालने का प्रयास करता है, उसका हाथ वहीं चिपक जाता है। तब आश्चर्यचकित उस राजा को अपना परिचय देता हुआ सिंह मनुष्य की वाणी में कहता है कि हे राजन्! मेरे ऊपर प्रयुक्त किया हुआ अस्त्र व्यर्थ हो जायेगा। सिंह की बात का समर्थन करते हुए कवि ने प्रस्तुत पद्यांश में कहा है कि छोटे-छोटे वृक्षों को उखाड़ने की शक्ति रखने वाला वायु का वेग पहाड़ के सामने निष्फल हो जाता है। अर्थात् युद्ध बराबर ताकतवाले अथवा अपने से कमजोर होने पर ही जीता जा सकता है। अधिक बलशाली के प्रति क्रोध व्यर्थ हो जाता है।

यहाँ सिंह भगवान शिव का सेवक था, अतः सामान्य मानव के द्वारा उस पर क्रोध करना निष्फल बताया गया है।

(vi) कृते प्रयत्ने ………………………………..“न क्षिणोति।
भावार्थ-सन्तान प्राप्ति की कामना से राजा दिलीप पत्नी सहित गुरु वसिष्ठ की आज्ञानुसार नन्दिनी गाय की सेवा करता है। एक दिन नन्दिनी हिमालय की गुफा में प्रवेश कर जाती है, जहाँ अचानक एक सिंह उस पर आक्रमण कर देता है। राजा दिलीप उस सिंह को मारने के लिए जैसे ही तरकस से बाण निकालने का प्रयास करता है, उसका हाथ वहीं चिपक जाता है, इस प्रकार नन्दिनी गौ की रक्षा करने में स्वयं को असमर्थ देख राजा दिलीप लज्जित होता है। इसी क्रम में सिंह राजा से कहता है। कि| जो रक्षा करने योग्य धनादि वस्तु शस्त्र से रक्षा नहीं की जा सकती है, वह नष्ट होती हुई भी शस्त्रधारियों की कीर्ति को दूषित नहीं कर सकती, अर्थात् शस्त्र द्वारा रक्षा किये जाने पर भी यदि वस्तु की रक्षा नहीं हो सके तो इससे शस्त्रधारी का अपयश नहीं होता है।

यहाँ सिंह कहना चाहता है कि हे राजन् ! आपके द्वारा शस्त्र से नन्दिनी की रक्षा करने का प्रयास किया जा चुका है, अतः आप लज्जा को छोड़कर इस गौ के बिना ही लौट जाओ, इससे तुम्हारा यश नष्ट नहीं होगा। कहा भी है
”यत्ने कृते यदि न सिध्यति कोऽत्र दोषः।”

(vii) क्षतात् किल त्रायत ………………………………. भुवनेषु रूढः।
भावार्थ-प्रस्तुत पंक्ति में ‘क्षत्रिय’ शब्द के महत्त्व को दर्शाया गया है। राजा दिलीप नन्दिनी गाय की रक्षा करने हेतु शस्त्र द्वारा निष्फल होने पर अपना शरीर उसके बदले में सिंह को देना चाहता है, तब सिंह अनेक प्रकार से उस एक गाय के बदले में अपने प्राण देने वाले राजा के प्रस्ताव को अनुचित बताता है। इसी प्रसंग में राजा दिलीप सिंह से कहता है कि उन्नत क्षत्रिय वर्ण का वाचक क्षत्र शब्द जो ‘जो नाश से बचाये वह क्षत्रिय है’ इस व्युत्पत्ति से संसार में प्रसिद्ध है, अर्थात् जो संकट से, नाश से अथवा पीड़ित लोगों की रक्षा नहीं कर सकता वह क्षत्रिय कहलाने के योग्य नहीं है। क्षत्रिय का धर्म ही पीड़ितों की रक्षा करना है।

इस कथन से राजा दिलीप कहना चाहता है कि प्राण देकर भी इस नन्दिनी गाय की रक्षा करना ही मेरा धर्म है, इसके विपरीत आचरण करने वाले क्षत्रिय का राज्य अथवा प्राणों से कोई भी लाभ नहीं है।

4. अन्वय
लेखनम्प्रश्नः-निम्नलिखितपद्यानां अन्वयं लिखत
(i) स्थितः स्थिताम् …………………………………… रन्वगच्छत्।
(ii) अलं महिपाल …………………………………… मारुतस्य॥
(iii) क्षतात् किल …………………………………… “मलीमसैर्वा॥
(iv) वत्सस्य होमार्थ …………………………………… रक्षितायाः॥
उत्तर:
[नोट-पाठ का हिन्दी-अनुवाद पूर्व में जहाँ दिया गया है, वहाँ सभी पद्यों के अन्वय भी दिये जा चुके हैं, अतः वहाँ से देखकर लिखिए।]

5. पाठ्यपुस्तकाधारितं भाषिककार्यम्
(क) कर्तृक्रियापदचयनम्प्रश्न-अधोलिखितवाक्येषु कर्तृक्रियापदयोः चयनं कुरुत
(i) स प्रजाधिपः तां धेनुं वनाय मुक्तवान्।
(ii) छायेव तां भूपतिरन्वगच्छत्।
(iii) नन्दिनी साक्षात् श्रद्धेव शोभते स्म।
(iv) सुदक्षिणा प्रतिसायं तस्याः शृङ्गान्तरं पूजयति स्म।
(v) तौ दम्पती परमानन्दमलभेताम्।
(vi) दिलीपः यथाक्रमं सुप्तां शयनमभजत्।
(vii) स धनुर्धरः स्वतेजोभिरन्तः अतप्यत्।
(viii) सिंहः मनुष्यवाचा एवमुक्तवान्।
(ix) विचारमूढः प्रतिभासि मे त्वम्।
(x) राजा नन्दिनी-पयः प्रीत्या पीतवान्।
उत्तर:
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 7 नन्दिनीकथा 10

(ख) विशेषणविशेष्यचयनम्

(ग) सर्वनाम-संज्ञाप्रयोगः
प्रश्नः
अधोलिखितवाक्येषु रेखांकितसर्वनामपदस्य स्थाने संज्ञापदस्य प्रयोग कृत्वा वाक्यं पुनः लिखत

प्रश्न (i)
‘लोकललामः दिलीपो नाम भूपतिः आसीत्’ इत्यत्र विशेष्यपदं किम्?
उत्तर:
दिलीपः।

प्रश्न (ii)
“सः कामिन्या सुदक्षिणया सह आत्मानं नियोजितवान्’–इत्यत्र विशेष्यपदं किम्?
उत्तर:
कामिन्या।

प्रश्न (iii)
“सः रसवद्भिः तृणैः तां सेवितवान्’–इत्यत्र विशेष्यपदं किम्?
उत्तर:
तृणैः।

प्रश्न (iv)
“साक्षतपात्रहस्ता सुदक्षिणा तस्याः शृङ्गान्तरं पूजयति स्म” इत्यत्र विशेष्यपदं किम्?
उत्तर:
साक्षतपात्रहस्ता।

प्रश्न (v)
“तौ दोहावसाने निषण्णां दोग्ध्र असेवेताम्” इत्यत्र विशेष्यपदं किम्?
उत्तर:
दोग्ध्रीम्

प्रश्न (vi)
अधोलिखितवाक्येषु विशेषणविशेष्यपदयोः चयनं कुरुत
(क) भवान् मदीयेन देहेन स्ववृतिं. साधयतु
(ख) निर्मितभीतिः सिंहः पुनरुक्तवान्
(ग) अतो हि रक्ष ऊर्जस्वलमात्मंदेहम्।
(घ) एवं प्रार्थितः सिंहः राज्ञः प्रस्ताव स्वीकृतवान्
(ङ) न्यस्तशस्त्रः भूपालः स्वदेहं हरये समर्पितवान्
(च) अमृतायमानं वचः निशम्य राजा उत्तिष्ठति।
(छ) राजा अनन्तकीर्ति तनयं ययाचे
(ज) सा कामदुधा तमाज्ञापितवती
(झ) एवं सा पयस्विनी प्रीतितरा जाता।
(अ) वशी वशिष्ठः तं राजधानी प्रति प्रस्थापयामास
उत्तर:
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 7 नन्दिनीकथा 11

प्रश्नः
अधोलिखितवाक्येषु रेखांकितपदस्य स्थाने संज्ञापदस्य प्रयोगं कृत्वा वाक्यं पुनः लिखत

  1. न चान्यतः तस्य शरीररक्षा
  2. छायेव तां भूपतिरन्वगच्छत्।
  3. दिलीपः तस्याः सपर्यायामनुरक्तेऽभवत्।
  4. तौ प्रतिदिनं ता दोग्ध्रीम् असेवेताम्।
  5. तस्य धीरस्यैकविंशतिदिनानि व्यपगतानि।
  6. सा हिमालयगुहायां प्रविष्टवती।
  7. तू विस्मापयन् सिंहः एवमुक्तवान्।
  8. भवान् लज्जां विहाय निवर्तयतु।
  9. मम् गुरोः धनेदमपि नोपेक्षणीयम्।
  10. रुद्रौजसा भवता आक्रान्तेयं सौरभेयी।

उत्तर:

  1. न चान्यतः दिलीपस्य शरीरक्षा।
  2. छायेव नन्दिनीं भूपतिरन्वगच्छत्।
  3. दिलीपः नन्दिन्याः सपर्यायामनुरक्तोऽभवत्।
  4. सुदक्षिणादिलीपौ प्रतिदिनं तां दोग्ध्रीम् असेवेताम्।
  5. दिलीपस्य धीरस्यैकविंशतिदिनानि व्यपगतानि।
  6. नन्दिनी हिमालयगुहायां प्रविष्टवती।
  7. दिलीप विस्मापयन् सिंहः एवमुक्तवान्।
  8. दिलीपः लज्जां विहाय निवर्तयतु।
  9. दिलीपस्य गुरोः धनेदमपि नोपेक्षणीयम्।
  10. रुद्रौजसा सिंहेन आक्रान्तेयं सौरभेयी।

प्रश्नः
अधोलिखितवाक्येषु रेखांकितपदानां सर्वनामपदानि लिखत

  1. स भूतेश्वरपाश्र्ववर्ती पुनरुक्तवान्।
  2. निशम्येतत् वाचं मनुष्यदेवः पुनरप्युवाच।
  3. भवता आक्रान्तेयं सौरभेयी।
  4. सः सिंहः राज्ञः प्रस्ताव स्वीकृतवान्।
  5. तं विस्मितं धेनुरुवाच।
  6. सी कामदुधा तमीज्ञापितवती।
  7. सा पयस्विनी प्रीतितरा जाता।
  8. तस्य प्रजापालकस्य जायायां पुत्रस्य जन्म अभवत्।
  9. धन्येयं संस्कृतिः गोसम्वर्द्धिनी।
  10. धन्यास्ते भूपाला: तयो समुपासकाः।

उत्तर:

  1. सः
  2. एतत्
  3. इयम्
  4. सः
  5. तम्
  6. सा
  7. सा
  8. तस्य
  9. इयम्
  10. ते।

(घ) समान-विलोमपदचयनम्
प्रश्नः
अधोलिखितवाक्येषु रेखाङ्कितपदानां पर्यायबोधकपदानि लिखत

  1. आसीत् लोकललामः दिलीपो नाम भूपतिः।
  2. सुदक्षिणा तस्य सहधर्मचारिणी आसीत्
  3. स सम्राट् तस्याः सपर्यायाम् अनुरक्तोऽभवत्।
  4. पुरस्कृता वर्मनि पार्थिवेन।
  5. तदन्तरे सा विरराज धेनुः।
  6. तौ तां द्रोग्ध्र असेवेताम्।
  7. मृगेन्द्रः नन्दिनीं वधाय प्रवृत्तः।
  8. अलं महीपाल! तव श्रमेण।
  9. शिलोच्चये मूच्र्छति मारुतस्य।
  10. शिवस्य शासनं मयाऽपि शिरसा धार्यः।

उत्तर:

  1. नृपः, राजा
  2. धर्मपत्नी, दयिता
  3. सेवायाम्
  4. मार्गे
  5. गौः, पयस्विनी
  6. दोहनशीलाम्
  7. सिंहः हरिः
  8. भूपालः, पृथ्वीपालक
  9. वायोः, पवनस्य
  10. आज्ञाम्।

प्रश्नः
अधोलिखितवाक्येषु रेखाङ्कितपदानां विलोमार्थकपदानि लिखत

  1. गुरुं प्रति दर्शितशिष्यभक्तिः।
  2. तत् शस्त्रभृतां यशः न क्षिणोति।
  3. नवं वयः कान्तमिदं वपुश्च।
  4. तव नाशे सति गौरेका स्वस्तिमती भवेत्।
  5. सेवकस्य पारतन्त्र्यं विचार्य मे यशःशरीरे दयालुः भव।
  6. राजा अनन्तकीर्ति तनयं ययाचे।
  7. त्वं मदीयं पयः पिब।
  8. धन्याः ते भूपालाः।

उत्तर:

  1. शिष्यम्
  2. अपयशः
  3. पुरातनम्
  4. जीविते
  5. स्वातन्त्र्यम्
  6. तनयाम्
  7. त्वदीयम्
  8. अधन्याः।

(ङ) कः कम् कथयति
प्रश्नः
अधोलिखितवाक्यानि कः कम्/कस्मै कथयति
(i) न चान्यतस्तस्य शरीरक्षा।
(ii) अलं महीपाल ! तव श्रमेण।
(iii) अहम् अष्टमूर्तेः किङ्करोऽस्मि।
(iv) भवान् लज्जां विहाय निवर्तस्व।
(v) भगवतः शिवस्य शासनं मयाऽपि शिरसा धार्यः।
(vi) अस्त्येकरुपाय: आवयोरुभयो: ध्येयसिद्धेः।
(vii) विचारमूढः प्रतिभासि मे त्वम्।
(viii) राज्येन किं तद्विपरीतवृत्तेः।
(ix) तव परीक्षार्थमेतत् सर्वं कृतम्।
(x) ऋषेरनुज्ञामधिगमय उपभोक्तुमिच्छामि।
उत्तर:
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 7 नन्दिनीकथा 12

RBSE Solutions for Class 12 Sanskrit