RBSE Class 12 Sanskrit व्याकरणम् समासप्रकरणम्

Rajasthan Board RBSE Class 12 Sanskrit व्याकरणम् समासप्रकरणम्

पाठ्यपुस्तक के प्रश्नोत्तर

वस्तुनिष्ठ प्रश्ना

प्रश्न 1.
अव्ययीभावसमासस्य उदाहरणम् अस्ति
(क) यथामति।
(ख) पापपुण्यौ।
(ग) राजपुरुषः
(घ) पंचवटी
उत्तर:
(क) यथामति।

प्रश्न 2.
कर्मधारयसमासस्य उदाहरणम् अस्ति–
(क) रामकृष्णौ
(ख) पीताम्बरः
(ग) सुमद्रम्।
(घ) शताब्दीः
उत्तर:
(ख) पीताम्बरः

प्रश्न 3.
घनश्यामः इति पदे समासः अस्ति
(क) बहुव्रीहिः
(ख) कर्मधारयः
(ग) अव्ययीभावः
(घ) द्विगुः।
उत्तर:
(ख) कर्मधारयः

प्रश्न 4.
बहुव्रीहिसमासस्य उदाहरणम् अस्ति
(क) महापुरुषः
(ख) चतुर्युगः
(ग) उपकृष्णम्।
(घ) कण्ठेकालः
उत्तर:
(घ) कण्ठेकालः

प्रश्न 5.
द्वन्द्वसमासस्य उदाहरणम् अस्ति
(क) भ्रातरौ।
(ख) दशपात्रम्
(ग) अनुरथम्।
(घ) महापुरुषः
उत्तर:
(क) भ्रातरौ।

प्रश्नः (क)
निम्नलिखितपदानां समासविग्रहः कर्तव्यः–
उत्तर:
RBSE Class 12 Sanskrit व्याकरणम् समासप्रकरणम् 1

प्रश्नः (ख)
निम्नलिखितपदानां समासविग्रहं कृत्वा समासस्य नामापि लेखनीयम्
उत्तर:
RBSE Class 12 Sanskrit व्याकरणम् समासप्रकरणम् 2

प्रश्नः (ग)
निम्नलिखितविग्रहवाक्यानां समासः करणीयः
उत्तर:
RBSE Class 12 Sanskrit व्याकरणम् समासप्रकरणम् 3

प्रश्नः (घ)
‘क’ खण्डं ‘ख’ खण्डेन सह योजयत्।
RBSE Class 12 Sanskrit व्याकरणम् समासप्रकरणम् 4
उत्तर:
RBSE Class 12 Sanskrit व्याकरणम् समासप्रकरणम् 5

अन्य महत्त्वपूर्ण प्रश्नोत्तर

वस्तुनिष्ठप्रश्नाः

प्रश्न 1.
‘राजपुरुषः’ इति पदे समासः अस्ति
(अ) कर्मधारयः
(ब) बहुव्रीहि।
(स) तत्पुरुषः।
(द) द्वन्द्वः।
उत्तर:
(द) द्वन्द्वः।

प्रश्न 2.
बहुव्रीहिसमासस्य उदाहरणम् अस्ति
(अ) महापुरुषः।
(ब) चतुर्युगम्
(स) उपकृष्णम्
(द) प्राप्तोदकः।
उत्तर:
(स) उपकृष्णम्

प्रश्न 3.
चन्द्रशेखरः इति पदे समासः अस्ति
(अ) बहुव्रीहिः
(ब) कर्मधारयः
(स) अव्ययीभावः
उत्तर:
(अ) बहुव्रीहिः

प्रश्न 4.
कर्मधारयसमासस्य उदाहरणम् अस्ति
(अ) पीताम्बरम्।
(ब) पीताम्बरः
(स) निर्मक्षिकम्।
(द) पञ्चपात्रम्
उत्तर:
(अ) पीताम्बरम्।

प्रश्न 5.
द्विगुसमासस्य उदाहरणम् अस्ति
(अ) दशाननः
(ब) दशपात्रम्।
(स) अनुरथम्।
(द) महापुरुषः।
उत्तर:
(ब) दशपात्रम्।

अतिलघूत्तरात्मकप्रश्नाः

प्रश्न 1.
निम्नलिखितपदानां समासविग्रहः कर्त्तव्यः
उत्तर:
RBSE Class 12 Sanskrit व्याकरणम् समासप्रकरणम् 6

लघूत्तरात्मकप्रश्नाः

प्रश्न 1.
निम्नलिखितपदानां समासविग्रह कृत्वा समासस्य नामापि लेखनीयम्।
उत्तर:
RBSE Class 12 Sanskrit व्याकरणम् समासप्रकरणम् 7
RBSE Class 12 Sanskrit व्याकरणम् समासप्रकरणम् 8

प्रश्न 2.
निम्नलिखितपदयोः समासविग्रहं कृत्वा समासस्य नाम लिखत

  1. घनश्यामः,
  2. चक्रपाणिः।

उत्तर:

  1. घन इंव श्यामः, कर्मधारयसमासः।
  2. चक्रं पाणौ यस्य सः, बहुव्रीहिसमासः।

प्रश्न 3.
निम्नलिखितपदयोः समस्तपदं निर्मित्वा समासस्य नामोल्लेख कुरुत-

  1. कृष्णस्य समीपम्
  2. ससानां ऋषीणां समाहारः इति।

उत्तर:

  1. उपकृष्णम्, अव्ययीभावसमासः।
  2. सप्तर्षिः, द्विगुसमासः।।

प्रश्न 4.
समासस्य परिभाषां लिखत।।
उत्तर:
समसनं समासः, अथवा अनेकपदानाम् एकपदीकरणं समासः कथ्यते।

प्रश्न 5.
समासशब्दस्य व्युत्पत्तिं लिखत।
उत्तर:
सम् उपसर्गपूर्वकात् अस् धातोः घञि प्रत्यये कृते ‘समासः’ इति शब्दो निष्पद्यते।

प्रश्न 6.
समानाधिकरणः तत्पुरुषसमासः कः कथ्यते?
अथवा
कर्मधारयः समासःकः कथ्यते?
उत्तर:
यदी तत्पुरुषसमासस्य द्वयोः पदयोः समानविभक्तिः भवति तदा सः समानाधिकरणः तत्पुरुषसमासः कथ्यते। अयमेव समासः कर्मधारयः इति नाम्नाऽपि कथ्यते।

प्रश्न 7.
द्विगुसमासः कः कथ्यते?
उत्तर:
‘संख्यापूर्वो द्विगुः’ अर्थात् यदा कर्मधारयसमासस्य पूर्वपदं संख्यावाची उत्तरपदञ्च संज्ञावाची भवति तदा सः ‘द्विगुसमासः’ कथ्यते।

प्रश्न 8.
निम्नलिखितयोः सामासिकपदयोः समासविग्रहं कृत्वा समासस्य नाम लिखत-

  1. गुरुदेवः
  2. त्रिभुवनम्।

उत्तर:

  1. गुरुः एव देवः = कर्मधारयसमासः।
  2. त्रयाणां भुवनानां समाहारः = द्विगुसमासः।

प्रश्न 9.
निम्नलिखितसमस्तपदानां संस्कृते समासविग्रहं कृत्वा समासस्य नाम लिखत।
उत्तर:
RBSE Class 12 Sanskrit व्याकरणम् समासप्रकरणम् 9

प्रश्न 10.
निम्नलिखितविग्रहपदानां समासःकृत्वा समासस्य नामापि लिखत।
उत्तर:
RBSE Class 12 Sanskrit व्याकरणम् समासप्रकरणम् 10

प्रश्न 11.
निम्नलिखितयोः सामासिकपदयोः संस्कृते समासविग्रहं कृत्व समासस्य नाम लिखत-

  1. देशभक्तः
  2. शताब्दी।

उत्तर:

  1. देशस्य भक्तः, तत्पुरुषसमासः।
  2. शतानाम् अब्दानां समाहारः इति द्विगुसमासः।।

प्रश्न 12.
निम्नलिखितयोः सामासिकपदयोः संस्कृते समासविग्रहं कृत्वा समासस्य नाम लिखत

  1. उपकृष्णम्,
  2. चन्द्रशेखरः।

उत्तर:

  1. कृष्णस्य समीपम्, अव्ययीभावसमासः।
  2. चन्द्रः शेखरे यस्य सः, बहुव्रीहिसमासः।

प्रश्न 13.
निम्नलिखितयोः समासविग्रहयोः सामासिकपदं कृत्वा समासस्य नाम लिखित

  1. माता च पिता च,
  2. ग्रामं गतः।

उत्तर:

  1. मातापितरौ, द्वन्द्वसमासः।
  2. ग्रामगतः, द्वितीयातत्पुरुषः।

प्रश्न 14.
निम्नलिखितपदयोः समासविग्रहं कृत्वासमासस्य नाम लिखत

  1. यथाशक्तिः
  2. दुष्टहृदयः।

उत्तर:

  1. शक्तिम् अनतिक्रम्य, अव्ययीभावसमासः।
  2. दुष्टं हृदयं यस्य सः बहुव्रीहिसमासः।

प्रश्न 15.
निम्नलिखितपदयोः समस्तपदं निर्मित्वा समासस्य नामोल्लेख कुरुत

  1. कुत्सितः पुरुषः
  2. द्वयोः रात्र्योः समाहारः

उत्तर:

  1. कुपुरुषः कर्मधारयसमासः
  2. द्विरात्री, द्विगुसमासः

RBSE Solutions for Class 12 Sanskrit