RBSE Solutions for Class 6 Sanskrit Chapter 11 किं श्रेष्ठम्

RBSE Solutions for Class 6 Sanskrit Chapter 11 किं श्रेष्ठम् is part of RBSE Solutions for Class 6 Sanskrit. Here we have given Rajasthan Board RBSE Class 6 Sanskrit Chapter 11 किं श्रेष्ठम्.

Board RBSE
Textbook SIERT, Rajasthan
Class Class 6
Subject Sanskrit
Chapter Chapter 11
Chapter Name किं श्रेष्ठम्
Number of Questions 22
Category RBSE Solutions

Rajasthan Board RBSE Class 6 Sanskrit Chapter 11 किं श्रेष्ठम्

पाठ्य पुस्तक के प्रश्नोत्तर

प्रश्न 1.
उच्चारणं कुरुत-(उच्चारण कीजिए-)
RBSE Solutions for Class 6 Sanskrit Chapter 11 किं श्रेष्ठम् 1
उत्तर:
छात्रगण स्वयं ही उच्चारण करें।

प्रश्न 2.
एकपदेन उत्तरत
(एक पद में उत्तर दीजिए-)
(क) कलहः केषां मध्ये भवति ? (झगड़ा किनके बीच में होता है ?)
(ख) दन्ताः कस्य चर्वणं कुर्वन्ति? (दाँत किसको चबाते हैं?)
(ग) मुखे भोजनं कः स्थापयति ? (मुख में भोजन कौन रखता है ?)
(घ) पादयोः द्वारा जनाः किं कुर्वन्ति ? (पैरों के द्वारा मनुष्य क्या करते हैं ?)
(ङ) “परस्परं कलहः मास्तु’ इति कः कथयति ? (आपस में झगड़ा न हो, ऐसा, कौन कहता है ?)
उत्तर:
(क) अङ्गानां
(ख) भोजनस्य
(ग) हस्तः
(घ) गमनागमनं
(ङ) मस्तिष्कः

प्रश्न 3.
शरीरस्य अङ्गानि तेषां कार्यैः सह सुमेलयत
RBSE Solutions for Class 6 Sanskrit Chapter 11 किं श्रेष्ठम् 2
उत्तर:
RBSE Solutions for Class 6 Sanskrit Chapter 11 किं श्रेष्ठम् 3

प्रश्न 4.
अधोलिखितान् वर्णान् चितक्रमेण योजयित्वा अङ्गानां नामानि लिखत
उत्तर:
यथा – वा जि      – जिह्वा
(क) उ म् द रे     – उदरम्
(ख) म ने त्र         – नेत्रम्
(ग) टः ला ल       – ललाटः
(घ) का सि ना     – नासिका
(ङ) पो लः के     – कपोलः

प्रश्न 5.
अधोलिखितानां पदानां सन्धि/सन्धि विच्छेदं कुरुत
उत्तर:
(क) वार्ता + आलापः             – वार्तालापः
(ख) रस + आस्वादनम्          – रसास्वादनम्
(ग) न + अस्ति                    – नास्ति
(घ) देव + आलय                 – देवालयः
(ङ) गमन + आगमनम्         – गमनागमनम्

प्रश्न 6.
कोष्ठके प्रदत्तशब्दस्य समुचितं द्वितीयाविभक्तिरूपं प्रयुज्य वाक्यानि पूरयतयथा-शिक्षकः बालकानां वार्तालापं (वार्तालाप:) शृणोति।
(क) वयं विद्यालयस्य ……………. (शोभा) वर्धयामः।
(ख) श्रमिकः ………………………… (भारः) वहति।
(ग) बुभुक्षितः जनः …………… (आहारः) अन्विष्यति।
(घ) यूयं …… …………… (खाद्यपदार्थाः) खादथ।
(ङ) माता गृहस्य सर्वाणि ………… (कार्याणि) करोति।
उत्तर:
(क) शोभा
(ख) भारं
(ग) आहार
(घ) खाद्यपदार्थान्
(ङ) कार्याणि

प्रश्न 7.
निर्दिष्टस्य अङ्गस्य चित्रनिर्माणं कुरुतनेत्रम्, कर्णः, नासिका, दन्ताः, पादः, हस्तः
उत्तर:
छात्र स्वयं करें।

प्रश्न 8.
प्रदत्तशब्दानां द्वितीयाविभक्तेः रूपाणि लिखत
उत्तर:
RBSE Solutions for Class 6 Sanskrit Chapter 11 किं श्रेष्ठम् 4

प्रश्न 9.
द्वितीयाविभक्ति-रूपाणि प्रयुज्य उदाहरणानुसार वाक्यानि रचयत
RBSE Solutions for Class 6 Sanskrit Chapter 11 किं श्रेष्ठम् 5
उत्तर:
बालकः पाठं पठति। बालकः पाठौ पठति। बालकः पाठान् पठति।
बालकः पत्रम् लिखति। बालकः पत्रे लिखति। बालकः पत्राणि लिखति।
बालकः श्लोकं वदति। बालकः श्लोके वदति। बालकः श्लोकान् वदति।
बालकः नाटिकां पश्यति। बालकः नाटिके पश्यति। बालकः नाटिकाः पश्यति।
बालकः रोटिकाम् खादति । बालकः रोटिके खादति । बालकः रोटिकाः खादति।
बालकः वस्त्रम् क्षालयति । बालकः वस्त्रे क्षालयति । बालकः वस्त्राणि क्षालयति।

योग्यता-विरार
1. इस पाठ में तुम्हारे द्वारा शरीर के अङ्गों के नाम पढ़े गये हैं। यहाँ दाँत भोजन रूप में अनेक खाद्य पदार्थों को चबाते हैं। आयें हम सब कुछ खाद्य पदार्थों के नाम जानें
RBSE Solutions for Class 6 Sanskrit Chapter 11 किं श्रेष्ठम् 6
RBSE Solutions for Class 6 Sanskrit Chapter 11 किं श्रेष्ठम् 7

2. पढ़िये और समझिये
बालकः श्लोकं पठति।       श्लोकः-श्लोकम्
महिला रोटिकां पचति।       रोटिको-रोटिकाम्
बिडोल: दुग्धं पिबति ।        दुग्धम्-दुग्धम्।

3. सर्वनाम शब्दों के द्वितीया विभक्ति रूप
RBSE Solutions for Class 6 Sanskrit Chapter 11 किं श्रेष्ठम् 8

अन्य महत्वपूर्ण प्रश्नोत्तर

बहुविकल्पीय प्रश्न

प्रश्न 1.
कः वदति, खादति, पिबति च ?
(क) जिह्वा
(ख) दन्तः
(ग) मुखम्
(घ) नासिका।
उत्तर:
(ग) मुखम्

प्रश्न 2.
गमनागमन के कुरुतः ?
(क) नेत्रम्
(ख) पादौ
(ग) उदरम्
(घ) मस्तिष्कः
उत्तर:
(ख) पादौ

प्रश्न 3.
कः चिन्तयति ?
(क) मुखः
(ख) जिह्वाः
(ग) मस्तिष्कः
(घ) पादः
उत्तर:
(ग) मस्तिष्कः

कोष्ठके प्रदत्तेन शब्देन रिक्तस्थानं पूरयत – (कोष्ठक में दिये गये शब्द से खाली जगह पूरा कीजिए-)
(क) शिक्षकः ………. पाठयति। (बालकस्य, बालकान्)
(ख) वयं ………. गच्छामः। (विद्यालये, विद्यालये)
(ग) श्रमिकः …………. बहति। (भारं, भारेण)
(घ) माता गृहस्य सर्वाणि ….. करोति। (कार्याणि, कार्ये)
उत्तर:
(क) बालकान्
(ख) विद्यालयं
(ग) भारं
(घ) कार्याणि

अधोलिखित पदानां सन्धिविच्छेदं कुरुत-(नीचे लिखे पदों की सन्धिविच्छेद कीजिए-)
क) वार्तालापम्
(ख) गमनागमनम्
(ग) मिष्टान्नम्
(घ) मण्डलाकारे
उत्तर:
(क) वार्ता + आलापम्,
(ख) गमन + आगमनम्
(ग) मिष्ट + अन्नम्
(घ) मण्डल + आकारे

अधोलिखितानां पदानां विभक्तिं वचनञ्च लिखत-(नीचे लिखे पदों की विभक्ति लिङ्ग और वचन लिखिए-)
(1) पुस्तकानि
(2) क्रीडे
(3) ग्रन्थान्
(4) एतौ
(5) ताम्
(6) कानि
उत्तर:
(1) प्रथमा/द्वितीया विभक्तिः, नपुंसकलिंङ्गः, बहुवचनः।
(2) द्वितीया विभक्तिः, स्त्रीलिङ्गः, द्विवचनः।
(3) द्वितीया विभक्तिः, पुँल्लिङ्ग; बहुवचनः।
(4) द्वितीया विभक्तिः, पुँल्लिङ्ग; द्विवचनः।
(5) द्वितीया विभक्तिः, स्त्रीलिङ्गः एकवचनः।
(6) द्वितीया विभक्तिः, नपुंसकलिङ्गः बहुवचनः।

अधोलिखिताना गद्यांशं पठित्वा यथा निर्देशं प्रश्नान्
उत्तर:
1. उदरम् – एवं नास्ति हस्तः भोजनं मुखे स्थापयति, दन्ताः चर्वणं कुर्वन्ति, जिह्वा रसास्वादनं करोति, किन्तु भोजनस्य पाचनकार्यम् अहम् एव करोमि। तदा शरीरं पुष्टं भवति अतः अहं श्रेष्ठम्।
नेत्रम् – तथा नास्ति। यदि अहम् आहारं न पश्यामि, तर्हि आहारस्य ज्ञानम् एव न भवति अहं सर्वान् पदार्थान् पश्यामि, तेषां ज्ञानं करोमि। नेत्रं विना सुन्दरस्य दृश्यस्य दर्शनं न भवति अतः अहं श्रेष्ठम्।
पादः – नैव नैव। अहं श्रेष्ठः अस्मि। अहं सम्पूर्णशरीरस्य भारं वहामि। पादयोः द्वारा जनाः गमनागमनं कुर्वन्ति।

प्रश्न 1.
एकपदेन उत्तरत
(क) भोजनस्य पाचनकार्यं कः करोति ?
(ख) वयं काभ्याम् पश्याम: ?
(ग) सम्पूर्णशरीरस्य भारं कः वहति ?
(घ) गमनागमनं काभ्यां भवति ?
उत्तर:
(क) उदरम्
(ख) नेत्राभ्याम्
(ग) पादः
(घ) पादाभ्याम्

प्रश्न 2.
पूर्णवाक्येन उत्तरत|
(क) उदरम् किम् कार्यं करोति ? .
(ख) भोजनस्य रसास्वादनं कः करोति ?
उत्तर
(क) उदरम् भोजनस्य पाचनकार्यं करोति।
(ख) जिह्वा भोजनस्य रसास्वादनं करोति।

2. एतेषां वार्तालापं मस्तिष्कः शृणोति। सः चिन्तयति-“एतेषाम् अङ्गानां कलहः सम्यक् नास्ति एतेषां कलहः शरीरस्य हानि करोति ।” तदा मस्तिष्कः सर्वाणि अङ्गानि कथयति“भोः ! शरीरस्य सर्वेषाम् अङ्गानां समानं महत्वम् अस्ति यदि एकम् अपि अङ्गं कार्यं न करोति, तर्हि शरीरस्य कार्यं बाधितं भवति। अतः सर्वाणि श्रेष्ठानि सन्ति। परस्परं कलह: मास्तु।” सर्वाणि अङ्गानि मस्तिष्कस्य कथनं श्रुत्वा कार्यरतानि भवन्ति।

प्रश्न 1.
एकपदेन उत्तरत
(क) अङ्गानां वार्तालाप कः शृणोति ?
(ख) कः शरीरस्य हानिं करोति ?
(ग) सर्वेषाम् अङ्गानां महत्वं कीदृशम् अस्ति?
(घ) कस्य कथनं श्रुत्वा सर्वाणि अङ्गानि कार्यरतानि भवन्ति
उत्तर:
(क) मस्तिष्कः
(ख) कलहः
(ग) समानम्
(घ) मस्तिष्कस्य

प्रश्न 2.
पूर्णवाक्येन उत्तरत
(क) मस्तिष्कः किं शृणोति ?
(ख) मस्तिष्कः कानि कथयति ?
उत्तर:
(क) मस्तिष्कः अङ्गानां वार्तालापं शृणोति
(ख) मस्तिष्कः सर्वाणि अङ्गानि कथयति।

मूल अंश, शब्दार्थ एवं हिन्दी-अनुवाद
शरीराङ्गानां परिचयः-(शरीर के अङ्गों का परिचय)

  1. ललाटम् = माथा (ललाट)
  2. भ्रः = भौंह।
  3. नेत्रम् = नेत्र (आँख)
  4. केशाः = बाल
  5. कपोलः = गाल।
  6. कर्णः = कान
  7. कनीनिका = पुतली
  8. कण्ठः = गला
  9. अधरः = होंठ
  10. नासिका = नाक
  11. स्कन्धः = कन्धा
  12. वक्षस्थलम् = छाती
  13. उदरम् = पेट
  14. हस्त = होथे।
  15. नखः = नाखून
  16. अङ्गली = अङ्गली
  17. ऊ: = जाँघ
  18. जानुः = घुटना
  19. गुल्फः = टखना
  20. चरणः = पैर

1. एकदा शरीरस्य …………………… अतः वयं श्रेष्ठाः
शब्दार्थाः – एकदा = एक बार। मध्ये = बीच में कलहः = झगड़ा। भवति = होता है। श्रेष्ठम् = अच्छा कथयति = कहता है। तदा = तव। आगच्छन्तु = आवें। मम = मेरा। वदन्ति = बोलते हैं। पिबन्ति = पीते हैं। चर्वणम् = चबाना मधुरं = मीठा। कटु = कड़वा। वदामि = बोलता हूँ। . स्थापयामि = रखता हूँ। बहूनि = बहुत से। कार्याणि = कार्य।
हिन्दी अनुवाद – मुख – एक बार शरीर के अंगों के बीच में झगड़ा होता है। प्रत्येक अंग कहता कि मैं श्रेष्ठ हूँ। तब क्या-क्या होता है ? आएँ हम सब देखते हैं मैं मुख हूँ। मानव मेरे द्वारा बोलते हैं, खाते हैं और पीते हैं। इसलिए मैं अच्छा हूँ।
दाँत – नहीं, नहीं हम सब भोजन को चबाते हैं। हम सब मुख की शोभा बढ़ाते हैं। इसलिए हम अच्छे हैं।
जीभ – वैसा नहीं है। मेरे बिना बातचीत नहीं होती है। मैं भोजन का रसास्वादन करती हूँ। भोजन मीठा है अथवा कड़वा है, ऐसा मैं ही बोलती हैं। इसलिए मैं अच्छी हूँ।
हाथ – अरे ! दाँत भोजन को चबाते हैं, रसास्वादन जीभ करती है किन्तु मुख में भोजन मैं रखता हूँ। शरीर के अनेक कार्य मैं करता हैं, इसलिए मैं अच्छा हूँ।

2. उदरम्-एवं नास्ति’……………….. गमनागमनं कुर्वन्ति।
शब्दार्थाः – पाचनकार्यम् = पचाने का काम। पुष्टं = मजबूत। नास्तिं (न + अस्ति) नहीं है। आहारम् = भोजन को। पश्यामि = देखता हूँ। तर्हि = तो सर्वान् = सभी को। तेषाम् = उनका। नैव = नहीं। भारं = बोझ को। वहामि = ढोती हैं। (वहन करता हूँ) गमनागमनम् = आना-जाना।
हिन्दी अनुवाद – पेट – ऐसा नहीं है। हाथ भोजन को मुख में रखता है, दाँत चबाते हैं, जीभ रसास्वादन करती है लेकिन भोजन पचाने का कार्य मैं ही करता हूँ। तब शरीर मजबूत होता है। इसलिए मैं अच्छा हूँ।
आँख – वैसा नहीं है। यदि मैं भोजन को नहीं देखता हूँ तो भोजन का ज्ञान ही नहीं होता है। मैं सभी पदार्थों को देखता हूँ, उनका ज्ञान करता हूँ। आँख के बिना सुन्दर दृश्य का दर्शन नहीं होता है। इसलिए मैं अच्छा हूँ।
पैर – नहीं-नहीं। मैं अच्छा हूँ। मैं सम्पूर्ण शरीर का बोझ सहन करता हूँ। पैरों के द्वारा मनुष्य जाना-आना करते हैं।

3. एतेषां वार्तालापं …………………… कार्यरतानि भवन्ति।
शब्दार्थाः – वार्तालापम् = बातचीत को। शृणोति = सुनता है। चिन्तयति = चिन्ता करता है। एतेषाम् = इनका। सम्यक् = ठीक। समानम् = समान (बराबर) । तर्हि = तो। बाधित = रुकना मास्तु = न हो। श्रुत्वा = सुनकर। कार्यरतानि = कार्य में लगे हुए।
हिन्दी अनुवाद – इनकी बातचीत को मस्तिष्क सुनता है। वह सोचता है-इन अङ्गों का झगड़ा ठीक नहीं है। उनका झगड़ा शरीर को हानि करता है। तब मस्तिष्क सब अङ्गों से कहता है-अरे ! शरीर के सभी अङ्गों का समान महत्व है। यदि एक भी अङ्ग कार्य न करे, तो शरीर का कार्य रुक जाता है। इसलिए सभी श्रेष्ठ हैं। आपस में झगड़ा न हो। सभी अङ्ग मस्तिष्क के कथन को सुनकर कार्य में संलग्न हो जाते हैं।

We hope the RBSE Solutions for Class 6 Sanskrit Chapter 11 किं श्रेष्ठम् will help you. If you have any query regarding Rajasthan Board RBSE Class 6 Sanskrit Chapter 11 किं श्रेष्ठम्, drop a comment below and we will get back to you at the earliest.