RBSE Solutions for Class 6 Sanskrit Chapter 7 भारतभक्ताः

RBSE Solutions for Class 6 Sanskrit Chapter 7 भारतभक्ताः is part of RBSE Solutions for Class 6 Sanskrit. Here we have given Rajasthan Board RBSE Class 6 Sanskrit Chapter 7 भारतभक्ताः.

Board RBSE
Textbook SIERT, Rajasthan
Class Class 6
Subject Sanskrit
Chapter Chapter 7
Chapter Name भारतभक्ताः)
Number of Questions 19
Category RBSE Solutions

Rajasthan Board RBSE Class 6 Sanskrit Chapter 7 भारतभक्ताः

पाठ्य पुस्तक के प्रश्नोत्तर

प्रश्न 1.
उच्चारणं कुरुत – (उच्चारण कीजिए-)
भारतभक्ताः पृथ्वीम्, स्वर्गम्, हृष्टमानसाः, पुष्टशरीराः,
भवितास्मः, नियुक्ताः त्यक्त्वा, भारतवर्षम्, हृदये, धृत्वा, भारतसेवायामनुरक्ताः।
उत्तर:
छात्राः स्वयमेव शिक्षकस्य साहाय्येन उच्चारणं कुर्वन्तु ।
(छात्रगण स्वयं ही शिक्षक की सहायता से उच्चारण करें।)

प्रश्न 2.
रिक्तस्थानानि पूरयत
(रिक्तस्थानों को पूरा कीजिये-)
(क) वयं बालका ……….. ।
(ख) पृथ्व ……… जेतुं शक्ताः ।
(ग) भूरि पठामो भूरि ………. ।
(घ) ………. “जनहिते नियुक्ताः ।
(ङ) भगवद्भवं ……… धृत्वा, भारतसेवायामनुरक्ताः ।
उत्तर:
(क) भारतभक्ताः
(ख) स्वर्ग
(ग) लिखामो
(घ) भवितास्मो
(ङ) हृदये

प्रश्न 3.
परस्परं सुमेलयत्
(आपस में सही मिलान कीजिए-)
(क) वयं सुधीराः            अनुरक्ताः।
(ख) हृष्टमानसा:।           वयं सुवीराः।
(ग) भारतसेवायाम्।        भारतभक्ताः।
(घ) वयं हि सर्वे ।           पुष्टशरीराः।
उत्तर:
(क) वयं सुधीराः।          वयं सुवीराः।
(ख) हृष्टमानसाः।          पुष्टशरीराः।
(ग) भारतसेवायाम्।      अनुरक्ताः ।
(घ) वयं हि सर्वे            भारतभक्ता:।

प्रश्न 4.
मजूषायां दत्तानां पदानां साहाय्येन वाक्यनिर्माण कुरुत – (मजूषा में दिये गये पदों की सहायता से वाक्य बनाइये।)
मंजूषा – सुवीराः, कर्तव्यनिष्ठाः, स्वस्थमानसाः, भारतीयाः, राष्ट्रभक्ताः यथा-वयं सुवीराः।
उत्तर:

  1. वयं सुवीराः।
  2. वयं कर्तव्यनिष्ठाः।
  3. वयं स्वस्थमानसाः।
  4. वयं भारतीयाः।
  5. वयं राष्ट्रभक्ताः।

योग्यता-विस्तार

इस पाठ में “हम सब बालक भारतभक्त हैं” तुम सबने इस गीत का पाठ किया है। पढ़ना ही नहीं अपितु गायन का अभ्यास भी करना चाहिए। गीत गाना अत्यन्त आनन्ददायक होता है। संस्कृत में ऐसे अनेक आनन्ददायक गीत हैं। उन अन्य गीतों को अनेक पुस्तकों से, सीडी से, कैसेट (चिप) से और इण्टरनेट से प्राप्त कर सकते हैं। तुम्हारे अभ्यास के लिए एक दूसरा गीत यहाँ है।
भारतं भारतं भवतु भारतम्।
शक्तिसम्भृतं युक्तिसम्भृतं
शक्ति-युक्तिसम्भृतं भवतु भारतम्। (भारतं भारतं ……..)
शस्त्रधारकं शास्त्रधारकं ।
शस्त्रशास्त्रधारकं भवतु भारतम् । ( भारतं भारतं ……..)
रीतिसंस्कृतं नीतिसंस्कृत
रीति-नीतिसंस्कृतं भवतु भारतम्। (भारतं भारतं ……..)
कर्मनैष्ठिकं धर्मनैष्ठिकं.
कर्मधर्मनैष्ठिकं भवतु भारतम्। (भारतं भारतं ……..)
भक्तिसाधकं
मुक्तिसाधकं भक्ति-मुक्तिसाधकं भवतु भारतम्। (भारतं भारतं ………)

अन्य महत्वपूर्ण प्रश्नोत्तर

बहुविकल्पीय प्रश्न

प्रश्न 1.
वयं कीदृशाः स्मः?
(क) सुधीराः
(ख) चञ्चला:
(ग) मूर्खा:
(घ) असमर्थाः
उत्तर:
(क) सुधीराः

प्रश्न 2.
किं धृत्वा भारतसेवायामनुरक्ता:?
(क) जाति
(ख) धर्म
(ग) मतभेद
(घ) भगवद्भावं
उत्तर:
(घ) भगवद्भावं

रिक्तस्थानानि पूरयत

(क) वयं हि …………… भारतभक्ताः।
(ख) हृष्ट ………….. ‘पुष्टशरीराः।
(ग) जाति-धर्म-मत …………… त्यक्त्वा।
(घ) …………… पूज्यं मत्वा।
(ङ) भारतसेवायाम् …………..।
उत्तर:
(क) सर्वे
(ख) मानसाः
(ग) भेदं
(घ) भारतवर्ष
(ङ) अनुरक्ताः

एकपदेन उत्तरत

प्रश्न 1.
भारतभक्ता: के आसन् ?
उत्तर:
बालकाः

प्रश्न 2.
पृथ्वीं स्वर्गं च जेतुं कस्मिन् शक्तिः ?
उत्तर:
बालकेषु ।

प्रश्न 3.
वयं किं त्यक्त्वा भारतसेवायाम् अनुरक्ता: ?
उत्तर:
मतभेदं

पूर्णवाक्येन उत्तरत

प्रश्न 1.
सर्वे बालका कीदृशाः सन्ति?
उत्तर:
सर्वे बालकाः राष्ट्रभक्ताः सन्ति

प्रश्न 2.
जनहिते के नियुक्ताः ?
उत्तर:
जनहिते बालकाः नियुक्ताः।

प्रश्न 3.
भारतवर्षं पूज्यं के मानयन्ति ?
उत्तर:
भारतवर्ष सर्वे भारतीयाः पूज्यं मानयन्ति।

प्रश्न 4.
पृथ्वी स्वर्गं च जेतुं के शक्ताः ?
उत्तर:
बालकाः पृथ्वी स्वर्गं च जेतुं शक्ताः।

प्रश्न 5.
इदं पाठं कि शिक्षां ददाति ?
उत्तर:
इदं पाठं शिक्षा ददाति यत् वयं राष्ट्रभक्ताः भवेम।

मूल अंश, अब्वय, शब्दार्थ,
हिन्दी अनुवाद एवं भावार्थ

प्रश्न 1.
“वयं बालकाः भारतभक्ताः
वयं बालिकाः भारतभक्ताः
वयं हि सर्वे भारतभक्ताः
पृथ्वीं स्वर्ग जेतुं शक्ताः” ॥
अन्वय: वयं बालकाः बालिकाः (च) भारतभक्ताः। वयं हि सर्वे भारतभक्ताः पृर्वी, स्वर्ग (च) जेतुं शक्ताः।
शब्दार्था: भारतभक्ताः = भारत के भक्त । पृथ्वीम् = पृथ्वी को। स्वर्गम् = स्वर्ग को। जेतुम् = जीतने के लिए। शक्ताः = समर्थ ।
हिन्दी अनुवाद: हम सब बालक और बालिका भारत के | भक्त हैं। हम सब ही भारत के भक्त हैं। पृथ्वी और स्वर्ग
को जीतने के लिए समर्थ हैं।
भावार्थ: वयं सर्वे बालक-बालिकाः सन्ति। वयम् सर्वे भारतदेशस्य सेवायां अनुरक्ताः सन्तिः अस्यासु धरा स्वर्गञ्च जेतुम् सामर्थ्यः अस्ति।

प्रश्न 2.
वयं सुधीराः वयं सुवीराः
हृष्टमानसाः पुष्टशरीराः
भूरि पठामो भूरि लिखामो
भवितास्मो जनहिते नियुक्ताः॥
अन्वय: वयं सुधीराः, सुवीराः, ह्रष्टमानसाः, पुष्ट शरीराः (च स्मः)। भूरि पठामो, लिखामो (च) जनहिते नियुक्ताः भविता स्मः।
शब्दार्था: सुधीराः = धैर्यवान्। सुवीराः = बलशाली। हृष्टमानसाः = प्रसन्न मन वाले। भूरि = बहुत । भवितास्मः =  होंगे। जनहित = लोगों की भलाई में। नियुक्ताः = संलग्न।
हिन्दी अनुवाद: हम सब धैर्यशाली हैं तथा बलशाली हैं। प्रसन्न मन और हृष्टपुष्ट शरीर वाले हैं। बहुत पढ़ते और बहुत लिखते हैं। लोगों की भलाई में संलग्न होंगे।
भावार्थ: वयम् सर्वे बालक-बालिकाः धैर्यवन्तः वीरवर्यः च सन्ति। अस्माकं मनांसि, शरीराणि च हृष्ट-पुष्टाः वर्तन्ते। पूर्णरूपेण साक्षरो भूत्वा वयं जन हिताय कार्यम् कर्तुमिच्छन्ति।

प्रश्न 3.
जाति-धर्म-मत भेदं त्यक्त्वा
भारतवर्षं पूज्यं मत्वा
भगवद्भावं हृदये धृत्वा
भारतसेवायामनुरक्ताः ॥
अन्वय: (वयं) धर्म-जाति मतभेदं त्यक्त्वा, भारतवर्ष पूज्यं मत्वा हृदये (च) भगवद् भावं धृत्वा, भारत सेवायाम्। अनुरक्ताः (सन्ति)।
शब्दार्था: भेद = भेदभाव को। त्यक्त्वा = छोड़कर। भारतवर्षम् = भारत देश को। मत्वा = मानकर। भगवद्भावं = ईश्वर के भाव को। धृत्वा = धारण करके। भारतसेवायाम्। = देश सेवा में। अनुरक्ताः = लगे हुए हैं।
हिन्दी अनुवाद: धर्म, जाति के मतभेद को छोड़कर, भारतवर्ष को पूज्य मानकर और ईश्वर भाव को हृदय में धारण करके भारत की सेवा में लगे हुए हैं।
भावार्थ: वयम् सर्वे जातिधर्ममतानां भिन्नता परित्यज्य भारत देशं सम्पूज्य अस्मासु हृदयेषु ईश्वरत्वं निधाय भारतमातुः सेवायां संलग्नाः स्मः।

We hope the RBSE Solutions for Class 6 Sanskrit Chapter 7 भारतभक्ताः will help you. If you have any query regarding Rajasthan Board RBSE Class 6 Sanskrit Chapter 7 भारतभक्ताः, drop a comment below and we will get back to you at the earliest.