RBSE Solutions for Class 6 Sanskrit Chapter 9 आदर्शविद्यालयः

RBSE Solutions for Class 6 Sanskrit Chapter 9 आदर्शविद्यालयः is part of RBSE Solutions for Class 6 Sanskrit. Here we have given Rajasthan Board RBSE Class 6 Sanskrit Chapter 9 आदर्शविद्यालयः.

Board RBSE
Textbook SIERT, Rajasthan
Class Class 6
Subject Sanskrit
Chapter Chapter 9
Chapter Name आदर्शविद्यालयः
Number of Questions 23
Category RBSE Solutions

Rajasthan Board RBSE Class 6 Sanskrit Chapter 9 आदर्शविद्यालयः

पाठ्य पुस्तक के प्रश्नोत्तर

कंचन पुरम कुत्र अस्ति प्रश्न 1.
उच्चारणं कुरुत – (उच्चारण कीजिए-) अस्माकम् आदर्शविद्यालयः विस्तृतम् कुर्मः षष्ठीकक्षायाः प्रकोष्ठः अध्ययनम् अवगच्छामः क्रीडाङ्गणम् यष्टिक्रीड़ा टङ्कणस्य अभ्यासम्
उत्तर:
छात्रा: स्वयमेव शिक्षकस्य साहाय्येन उच्चारणं कुर्वन्तु (छत्रगण स्वयं ही शिक्षक की सहायता से उच्चारण करें )

बहवः उत्सवः भवन्ति प्रश्न 2.
एकपदेन उत्तरत – (एक पद में उत्तर दीजिए-)
(क) सभागारस्य अन्तः केषाम् आयोजनं भवति ? (सभागार के भीतर किनका आयोजन होता है ?)
(ख) पुस्तकालये वयं केषाम् अध्ययनं कुर्मः ? (पुस्तकालय में हम सब किसका अध्ययन करते हैं ?)
(ग) सङ्गणकप्रकोष्ठे वयं कस्य अभ्यास कुर्मः ? (कम्प्यूटरकक्ष में हम किसका अभ्यास करते हैं ?)
(घ) विद्यालयस्य मध्ये किम् अस्ति ? (विद्यालय के बीच में क्या है ?)
(ङ) के अस्माकं ज्ञानं वर्धयन्ति? (हमारा ज्ञान कौन बढ़ते हैं?)
उत्तर:
(क) उत्सवानाम्
(ख) पुस्तकानाम्
(ग) टङ्कणस्य
(घ) जलमन्दिरम्
(ङ) शिक्षकाः

विशाल शिव मंदिर कुत्र अस्ति प्रश्न 3.
एकवाक्येन उत्तरत – (एक वाक्य में उत्तर दीजिए-)
(क) विद्यालयस्य भवनं कीदृशम् अस्ति ? (विद्यालय का भवन कैसा है ?)
(ख) सभागारे केषाम् आयोजनं भवति ? (सभागार में किनका आयोजन होता है ?)
(ग) केषां माध्यमेन विज्ञानविषयम् अवगच्छामः ? (किनके
माध्यम से विज्ञान विषय को जानते हैं ?)
(घ) वृक्षाणां रोपणं कदा भवति ? (वृक्षों का रोपण (लगाना) कब होता है ?)
(ङ) विद्यालयस्य मध्ये किम् अस्ति ? (विद्यालय के बीच में क्या है ?)
उत्तर:
(क) विद्यालयस्य भवनं सुन्दरं विस्तृतं च अस्ति (विद्यालय का भवन सुन्दर और विशाल है )
(ख) सभागारे उत्सवानाम् आयोजनं भवति (सभागार में उत्सवों का आयोजन होता है )
(ग) प्रयोगाणां माध्यमेन विज्ञानविषयम् अवगच्छामः (प्रयोगों के माध्यम से विज्ञान विषय को जान लेते हैं )
(घ) वर्षाकाले वृक्षाणां रोपणं भवति (वर्षा के समय में वृक्ष रोपे जाते हैं )
(ङ) विद्यालयस्य मध्ये जलमन्दिरम् अस्ति (विद्यालय के बीच में जलमन्दिर है )

Dhola Kutra Asti प्रश्न 4.
अधोलिखितानां पदानां सन्धि कुरुत – (नीचे लिखे हुए पदों की सन्धि कीजिए-)
यथा  – विद्या   + आलय्   = विद्यालयः
उत्तर:
(क) पुस्तक + आलयः     = पुस्तकालयः
(ख) सभा + आगारः       = सभागार:
(ग) क्रीडा + अङ्गणम्     = क्रीडाङ्गणम्
(घ) परि + ईक्षा             = परीक्षा
(ङ) सु + उक्तयः          = सूक्तयः

एकपदेन उत्तरत प्रश्न 5.
अधोलिखितानां पदानां वचनपरिवर्तनं कुरुत-(नीचे लिखे पदों के वचन बदलिए-)
एकवचन          द्विवचन      बहुवचन
उत्तर:
यथा – विद्यालयस्य     विद्यालययोः    विद्यालयानाम्
(क) उत्सवस्य      उत्सवयोः       उत्सवानाम्
(ख) शिक्षकस्य    शिक्षकयोः       शिक्षकानाम्
(ग) पादपस्य       पादपयोः         पादपानाम्
(घ) मम              आवयोः          अस्माकम्
(ङ) वृक्षस्य          वृक्षयोः            वृक्षाणाम्

Ishwar Kutra Asti प्रश्न 6.
परस्परं सुमेलयत-(आपस में मिलान कीजिए-)
उत्तर:
स्थानम्                     कार्यम्
(क) क्रीडाङ्गणम्         ईश वन्दना
(ख) पुस्तकालयः         टङ्कणस्य अभ्यासः
(ग) जलमन्दिरम्         विज्ञानस्य प्रयोगाः
(घ) सभागार:              क्रीडा
(ङ) प्रयोगशाला         पुस्तकानाम् अध्ययनम्
(च) सङ्गणकप्रकोष्ठः    जलस्य पानम्

पुष्पाणि कुत्र सन्ति प्रश्न 7.
अधोलिखितानां पदानां प्रयोगं कृत्वा वाक्यानि रचयत-(नीचे लिखे पदों का प्रयोग करके वाक्य बनाइये-)
आदर्शः – एषः आदर्श विद्यालयः अस्ति
उत्तर:
(क) सङ्गणकम्         सः सङ्गणकम् चालयति
(ख) वयम्               वयम् ईशवन्दना कुर्मः
(ग) पादपाः             उद्याने पादपाः सन्ति
(घ) सम्यक्             रामः सम्यक् पठति
(ङ) योगासनस्य       सः योगासनस्य अभ्यास करोति

दोला कुत्र अस्ति Class 6 प्रश्न 8.
रेखाङ्कितपदस्य स्थाने उचितं प्रश्नवाचकपदं प्रयुज्य प्रश्ननिर्माणं कुरुत- (रेखाङ्कित पद के स्थान पर उचित प्रश्नवाचक शब्द प्रयोग करके प्रश्न बनाइये-)
(क) अनिलः विद्यालयं गच्छति
(ख) छात्रा पुस्तकं पठति
(ग) विद्यालयस्य सभागारः अस्ति
(घ) छात्रा: शिक्षकाणां सम्मानं कुर्वन्ति
(ङ) अध्यापिकायाः पुस्तकम् अस्ति
उत्तर:
(क) कः विद्यालयं गच्छति ?
(ख) छात्रा किं पठति ?
(ग) कस्य सभागारः अस्ति ?
(घ) छात्रा: केषाम् सम्मानं कुर्वन्ति ?
(ङ) कस्याः पुस्तकम् अस्ति ?

Class 6 Sanskrit Chapter 9 Hindi Translation प्रश्न 9.
प्रदत्तशब्दानां षष्ठीविभक्तेः रूपाणि लिखत-(दिये हुए शब्दों के षष्ठीविभक्ति के रूप लिखिए-)
शब्द                 एकवचन                द्विवचन                          बहुवचन
बालक             बालकस्य              बालकयोः                        बालकानाम्
कंचन पुरम कुत्र अस्ति RBSE Solutions For Class 6 Sanskrit Chapter 9
बहवः उत्सवः भवन्ति RBSE Solutions For Class 6 Sanskrit Chapter 9

योग्यता-विस्तारः

1. ध्यान से देखिए, पढ़िए और जानिए
विशाल शिव मंदिर कुत्र अस्ति RBSE Solutions For Class 6 Sanskrit Chapter 9
रामायणस्य लेखक: वाल्मीकिः। रामायणम् – रामायणस्य यह षष्ठी विभक्ति का प्रयोग है। सम्बन्ध को प्रकट करने के लिए षष्ठी विभक्ति का प्रयोग होता है। ऊपर दिये गये वाक्यों में षष्ठी विभक्ति के एकवचन रूपों का प्रयोग है। इसी प्रकार से द्विवचन और बहुवचन का भी प्रयोग होता है। शिवस्य पुत्रः गणेशः। (शिव के पुत्र गणेश ।)

2. सर्वनाम शब्दों के षष्ठी विभक्ति के प्रयोगों को पढ़िए और समझिए
तत्
पुल्लिङ्गम्                    तस्य     तयोः        तेषाम्
स्त्रीलिङ्गम्                  तस्याः    तस्याः      तासाम्
नपुंसकलिङ्गम्             तस्य      तयोः       तेषाम्
एतत् पुल्लिङ्गम्            एतस्य    एतयोः     एतेषाम्
स्त्रीलिङ्गम्                  एतस्याः  एतयोः     एतासाम्
नपुंसकलिङ्गम्             एतस्य    एतयोः     एतेषाम्
किम् पुल्लिङ्गम्           कस्य     कयोः       केषाम्
स्त्रीलिङ्गम्                 कस्याः    कयो:       कासाम्
नपुंसकलिङ्गम्            कस्य     कयोः       केषाम्
अस्मद्                      मम       आवयोः    अस्माकम्
युष्मद्                       तव        युवयोः      युष्माकम्।

3. इस पाठ में तुम्हारे द्वारा कुछ विशेष शब्द पढ़े गये हैंयथा-विद्यालयः, सभागारः, योगासनम्, सूक्तयः, पुस्तकालयः, इत्यादयः। इन शब्दों में दो शब्दों का मेल किया गया है
यथा-विद्यालयः = विद्या + आलयः सभागार:
Dhola Kutra Asti RBSE Solutions For Class 6 Sanskrit Chapter 9
यहाँ प्रथम शब्द के अन्तिम वर्ण के साथ द्वितीय शब्द के प्रथम वर्ण का मेल किया गया है, देखिएविद्या + आलयः विद्य़ आ + आलयः विद्य् आ लयः = विद्यालयः (विद्यालयः) (आ + आ = आ) वर्षों के मेल की यह प्रक्रिया सन्धि कही जाती है। जहाँ समान ह्रस्व, दीर्घ स्वरों के मेल से दीर्घ स्वर होता है वहाँ दीर्घ सन्धि होती है। सन्धि के तीन भेद हैं
1. स्वर सन्धिः
2. व्यंजन सन्धिः
3. विसर्ग सन्धिः।
जहाँ स्वर वर्गों का मेल होता है वहाँ स्वर सन्धि होती है। स्वर सन्धि के पाँच भेद हैं। उनमें एक भेद दीर्घ सन्धि है। दीर्घ सन्धि के सामान्य नियम इस प्रकार से हैं
एकपदेन उत्तरत RBSE Solutions For Class 6 Sanskrit Chapter 9

अन्य महत्वपूर्ण प्रश्नोत्तर

बहुविकल्पीय प्रश्नः

Class 6 Sanskrit Chapter 9 Question Answer प्रश्न 1.
अस्माकं विद्यालयः कीदृशः अस्ति ?
(क) विशालं
(ख) सुन्दरं
(ग) आदर्श
(घ) रमणीक
उत्तर:
(घ) रमणीक

जलं कुत्र अस्ति केषाम्प्र श्न 2.
विज्ञानस्य कालांशे वयं कुत्र गच्छामः ?
(क) क्रीडाङ्गणे
(ख) सङ्गणक कक्षे
(ग) शौचालये
(घ) प्रयोगशालायां
उत्तर:
(ग) शौचालये

उपयुक्त पदं चित्वा रिक्तस्थानानि पूरयत

(क) विद्यालयस्य भित्तिषु ………. लिखिताः सन्ति। (सूक्तयः, सूक्तयया)
(ख) सभागारे …………. आयोजनं भवति। (उत्सवः, उत्सवानाम्)
(ग) शिक्षकाः अस्माकं …….. वर्धयन्ति। (ज्ञानं, ज्ञानेन)
(घ) उद्याने बहवः ………. सन्ति। (पादपौ, पादपाः)
(ङ) वर्षाकाले …….. रोपणं भवति। (वृक्षस्य, वृक्षाणां)
उत्तर:
(क) सूक्तयः
(ख) उत्सवानाम्
(ग) ज्ञानं
(घ) पादपाः
(ङ) वृक्षाणां

अधोलिखितानां पदानां सन्धिविच्छेदं कुरुत

1. विद्या + आलयः
2. मुर + अरिः
3. धर्म + अर्थः
4. राम + अयनम्
5. मातृ + ऋणम्
उत्तर:
1. विद्यालयः
2. मुरारी:
3. धर्मार्थ:
4. रामायणम्
5. मातृणम्

अधोलिखितानां गद्यांशं पठित्वा यथा निर्देशं प्रश्नान्
उत्तर:
1. एषः अस्माकं विद्यालयः।
अस्माकं विद्यालयः आदर्शविद्यालयः अस्ति।
विद्यालयस्य भवनं सुन्दरं विस्तृतं च आस्ति।
एतस्य भित्तिषु सूक्तयः लिखिताः सन्ति।
एषः विद्यालयस्य सभागारः।
सभागारस्य अन्तः वयम् ईशवन्दनां कुर्मः।
योगासनम् अपि कुर्मः।
अत्र एव उत्सवानाम् आयोजनं भवति।

कृषकात दूरे किं तिष्ठति प्रश्न 1.
एकपदेन उत्तरत
(क) अस्माकं विद्यालयः कीदृशः अस्ति ?
(ख) कस्य भवनं सुन्दरं विस्तृतं च अस्ति?
(ग) सूक्तयः कुत्र लिखिताः सन्ति ?
(घ) ईशवन्दनां के कुर्वन्ति ?
उत्तर:
(क) आदर्श
(ख) विद्यालयस्य
(ग) भित्तिषु
(घ) छात्रा:

विद्यालयस्य प्रश्न 2.
पूर्णवाक्येन उत्तरत
(क) सभागारः कुत्र अस्ति ?
(ख) उत्सवानाम् आयोजनं कुत्र भवति ?
उत्तर:
(क) सभागार: विद्यालये अस्ति।
(ख) उत्सवानाम् आयोजनं विद्यालयस्यसभागारे भवति।

2. वयं षष्ठीकक्षायाः छात्राः।
एषः अस्माकं कक्षाप्रकोष्ठः। अत्रः वयं पठामः।
अस्माकं शिक्षकाः सम्यक् पाठयन्ति।
शिक्षकाः अस्माकं ज्ञानं वर्धयन्ति।
वयं तेषां सम्मानं कुर्मः।
एषः पुस्तकालयः।
अत्र वयं पुस्तकानाम् अध्ययनं कुर्मः।
अत्र बहूनि पुस्तकानि सन्ति।

अस्माकं पुस्तकानि एकवचन में क्या होगा प्रश्न 1.
एकपदेन उत्तरत
(क) वयं कस्य कक्षायाः छात्राः ?
(ख) वयं कुत्र पठाम: ?
(ग) शिक्षकाः कान् पाठयन्ति ?
(घ) के ज्ञानं वर्धयन्ति ?
उत्तर:
(क) षष्ठी
(ख) कक्षाप्रकोष्ठे
(ग) छात्रान्
(घ) शिक्षकाः।

एक पदेन उत्तरत प्रश्न 2.
पूर्णवाक्येन उत्तरत
(क) वयं केषां सम्मानं कुर्मः ?
(ख) पुस्तकालये वयं कि कुर्मः ?
उत्तर:
(क) वयं शिक्षकानाम् सम्मानं कुर्मः
(ख) पुस्तकालये वयं पुस्तकानि पठामः

3. एषा प्रयोगशाला
विज्ञानस्य कालांशे वयं अत्र आगच्छामः।
अत्र प्रयोगाणां माध्यमेन विज्ञानविषयम् अवगच्छामः।
एतत् क्रीडाङ्गणम्।
क्रीडाया: कालांशे वयम् अत्र क्रीडामः।
अत्र अनेकाः क्रीडाः भवन्ति, यथा-पादकन्दुकक्रीडा, यष्टिक्रीडा, कबड्डीक्रीडा इत्यादयः।
क्रीडानां द्वारा वयं स्वस्थाः भवामः।

पुस्तकालयः प्रश्न 1.
एकपदेन उत्तरत
(क) प्रयोगशलायाम् किम् भवति ?
(ख) प्रयोगेन कस्य विषयस्य ज्ञानं अवगच्छामः ?
(ग) क्रीडाङ्गणे किम् भवति ?
(घ) क्रीडनेन वयं कीदृशाः भवामः ?
उत्तर:
(क) प्रयोगम्
(ख) विज्ञानस्य
(ग) क्रीडा
(घ) स्वस्थाः

पादपाः का अर्थ प्रश्न 2.
पूर्णवाक्येन उत्तरत
(क) विज्ञानस्य कालांशे वयं कुत्र गच्छामः ?
(ख) प्रयोगाणां माध्यमेन कम् अवगच्छामः?
उत्तर:
(क) विज्ञानस्य कालांशे वयं प्रयोगशालां गच्छामः।
(ख) प्रयोगाणां माध्यमेन विज्ञान विषयम् अवगच्छामः।

4. एषः सङ्गणक-प्रकोष्ठः।
अत्र वयं सङ्गणकयन्त्राणि चालयामः, टङ्कणस्य अभ्यासम् अपि कुर्मः।
एतत् विद्यालयस्य उद्यानम् अत्र वृक्षाः पादपाः च सन्ति, यथा-निम्बः, बिल्वः, अश्वत्थः तुलसी इत्यादयः।
अत्र बहूनि पुष्पाणि विकसन्ति, यथा-पाटलम्, मालती इत्यादीनि।
यदा वर्षाकालः भवति, तदाअत्र वृक्षाणांरोपणं भवति।

दोला कुत्र अस्ति Meaning In Hindi प्रश्न 1.
एकपदेन उत्तरत
(क) सङ्गणकं कः चालयति ?
(ख) उद्यानं कुत्र अस्ति ?
(ग) विद्यालये सङ्गणकयन्त्राणि कुत्र स्थापिता:?
(घ) केषां रोपणं वर्षाकाले भवति
उत्तर:
(क) छात्रः
(ख) विद्यालये
(ग) सङ्गणक प्रकोष्ठे,
(घ) वृक्षाणाम्

पवनः कीदृशः अस्ति प्रश्न 2.
पूर्णवाक्येन उत्तरत
(क) टङ्कणस्य अभ्यास के कुर्वन्ति ?
(ख) वृक्षाणां कानि नामानि सन्ति ?
उत्तर:
(क) टङ्कणस्य अभ्यास छात्राः कुर्वन्ति।
(ख) निम्ब: बिल्वः अश्वत्थः इत्यादयः वृक्षाणां नामानि सन्ति

5. ते शौचालयाः
बालकानां बालिकानां च शौचालयाः पृथक् सन्ति। विद्यालयस्य मध्ये जलमन्दिरम् अस्ति। तत्र वयं जलं पिबामः। विद्यालयस्य स्वच्छता प्रतिदिनं भवति। अतः अस्माकं विद्यालयः स्वच्छः सुन्दरः च अस्ति। एषः अस्माकं प्रियः विद्यालयः अस्ति।

पादपाः प्रश्न 1.
एकपदेन उत्तरत
(क) विद्यालयस्य जलमन्दिरं कुत्र अस्ति ?
(ख) जलमन्दिरे के जलं पिबन्ति ?
(ग) विद्यालयस्य स्वच्छता कदा भवति ?
(घ) विद्यालये काः पृथक् सन्ति ?
उत्तर:
(क) मध्ये
(ख) छात्रा:
(ग) प्रतिदिनं
(घ) शौचालयाः

वयं पठामः प्रश्न 2.
पूर्णवाक्येन उत्तरत
(क) शौचालया: कुत्र सन्ति ?
(ख) जलमन्दिरे किं भवति ?
उत्तर:
(क) शौचालयाः विद्यालये सन्ति।
(ख) जलमन्दिरे छात्राः जलं पिबन्ति

शब्दार्थ एवं हिन्दी अनुवाद
1. एषः अस्माकं ……………. आयोजनं भवति
शब्दार्था: – एषः = यह अस्माकं = हमारा भित्तिषु = दीवालों पर सूक्तयः = सूक्तियाँ लिखिताः = लिखी हुई सभागारः = विशाल कमरा अन्तः = अन्दर कुर्मः = करते हैं उत्सवानाम् = उत्सवों का भवति = होता है
हिन्दी अनुवाद – यह हमारा विद्यालय है हमारा विद्यालय आदर्श विद्यालय है विद्यालय का भवन सुन्दर और विशाल है इसकी दीवालों पर सूक्तियाँ (अच्छे वाक्य) लिखी हुई हैं यह विद्यालय का विशाल कमरा है सभा कक्ष के अन्दर हम सब ईश्वर की वन्दना करते हैं योगासन भी करते हैं यहाँ ही उत्सवों का आयोजन होता है

2. वयं षष्ठीकक्षायाः ……………………. पुस्तकानि सन्ति
शब्दार्थाः – षष्ठी = छठी अस्माकं = हमारा प्रकोष्ठः = कक्ष (कमरा) सम्यक् = अच्छी तरह से पाठयन्ति = ‘ पढ़ाते हैं वर्धयन्ति = बढ़ाते हैं तेषां = उनका अत्र = यहाँ बहूनि = बहुत-सी सन्ति = हैं
हिन्दी अनुवाद – हम सब छठी कक्षा के विद्यार्थी हैं यह हमारी कक्षा का कमरा है यहाँ हम सब पढ़ते हैं हमारे अध्यापक अच्छी तरह से पढ़ाते हैं शिक्षक हमारा ज्ञान बढ़ाते हैं हम उनका सम्मान करते हैं यह पुस्तकालय है यहाँ हम सब पुस्तकों का अध्ययन करते हैं यहाँ बहुत-सी पुस्तकें हैं

3. एषा प्रयोगशाला…………………..”स्वस्थाः भवामः ”
शब्दार्थाः – एषा = यह (स्त्रीलिङ्ग) विज्ञानस्य = विज्ञान के कालांशे = घण्टे में आगच्छामः = आते हैं अत्र = यहाँ माध्यमेन = माध्यम से विज्ञान विषयम् = विज्ञान विषय को अवगच्छामः = जानकारी प्राप्त करते हैं क्रीडाङ्गणम् = खेल का मैदान क्रीडाम: = खेलते हैं क्रीडाः = खेल पादकन्दुक क्रीडा = फुटबाल यष्टिक्रीड़ाः = हॉकी इत्यादयः = इत्यादि भवामः = होते हैं
हिन्दी अनुवाद – यह प्रयोगशाला है विज्ञान के घण्टे में हम सब यहाँ आते हैं यहाँ प्रयोगों के माध्यम से विज्ञान विषय को समझते हैं यह खेल का मैदान है खेल के घण्टे में हम सब यहाँ खेलते हैं यहाँ अनेक खेल होते हैं; जैसे-फुटबॉल, हॉकी, कबड्डी आदि खेलों द्वारा हम सब स्वस्थ रहते हैं

4. एषः सङ्गणक ……………………….” वृक्षाणां रोपणं भवति ”
शब्दार्थाः – सङ्गणकम् = कम्प्यूटर चालयामः = चलाते हैं एतत् = यह उद्यानम् = बाग पादपाः = पौधे यथा = जैसे निम्बः = नीम बिल्वः = बेल का पेड़ अश्वत्थः = पीपल बहूनि = बहुत से पुष्पाणि = फूल विकसन्ति = खिलते हैं पाटलम् = गुलाब मालती = चमेली रोपणं = जमीन में लगाना
हिन्दी अनुवाद – यह कम्प्यूटर कक्ष है यहाँ हम सब कम्प्यूटर यन्त्रों को चलाते हैं, टङ्कण का अभ्यास भी करते हैं यह विद्यालय का बगीचा है यहाँ पेड़ और पौधे हैं; जैसे- नीम, बेल, पीपल, तुलसी आदि यहाँ बहुत से फूल खिलते हैं; जैसे-गुलाब, चमेली आदि जब वर्षा काल होता है तब यहाँ पेड़ लगाये जाते हैं

5. ते शौचालयाः …………………… विद्यालयः अस्ति
शब्दार्था: – बालकानां = बालकों का पृथक् = अलग सन्ति = हैं मध्ये = बीच में तत्र = वहाँ पिबाम: = पीते हैं प्रतिदिनं = रोजाना स्वच्छः = साफ प्रियः = प्यारा अस्ति = है
हिन्दी अनुवाद – वे सब शौचालय हैं बालक और बालिकाओं के शौचालय अलग-अलग हैं विद्यालय के बीच में एक जल मन्दिर है वहाँ हम सब पानी पीते हैं विद्यालय की सफाई रोजाना होती है इसलिए हमारा विद्यालय साफ और सुन्दर है यह हमारा प्यारा विद्यालय है

We hope the RBSE Solutions for Class 6 Sanskrit Chapter 9 आदर्शविद्यालयः will help you. If you have any query regarding Rajasthan Board RBSE Class 6 Sanskrit Chapter 9 आदर्शविद्यालयः, drop a comment below and we will get back to you at the earliest.