RBSE Class 6 Sanskrit रचना चित्राधारित वर्णनम्

RBSE Class 6 Sanskrit रचना चित्राधारित वर्णनम् is part of RBSE Solutions for Class 6 Sanskrit. Here we have given Rajasthan Board RBSE Class 6 Sanskrit रचना चित्राधारित वर्णनम्.

Rajasthan Board RBSE Class 6 Sanskrit रचना चित्राधारित वर्णनम्

चित्र की मञ्जूषा में दिए गए शब्दों की सहायता लेकर वाक्यों का निर्माण करते समय निम्नलिखित बातों को समझ लें।

  1. चित्रवर्णन के वाक्य संक्षिप्त तथा सारगर्भित होने चाहिए।
  2. चित्रवर्णन में उपपद विभक्तियों का उचित प्रयोग होना चाहिए।
  3. कारक तथा मञ्जूषा के शब्दों के बिना भी वाक्य बनाया जा सकता है। मञ्जूषा सहायता के लिए है।
  4. केवल सरल एवं स्पष्ट वाक्य ही बनने चाहिए।

प्रश्न-
चित्रं पश्यत। मञ्जूषायां प्रदत्तानां शब्दानां सहायतया चित्रवर्णनं कुरुत। पञ्चवाक्यानि रचयत।

1. मञ्जूषाः- माता, शिशुम्, प्रसन्ना, मातुः, स्नेहेन, पश्यति, अस्ति, अङ्के, स्वपिति शिशुः, भवति।

RBSE Class 6 Sanskrit रचना चित्राधारित वर्णनम् 1
उत्तर:

  1. इदं चित्रं शिशु-मात्रो: स्नेहस्य अस्ति।
  2. अत्र एकः शिशुः अस्ति।
  3. माता शिशु स्नेहेन पश्यति।
  4. शिशुः मातुः अङ्के स्वपिति।
  5. माता प्रसन्ना भवति।।
2. मञ्जूषाः- बालः, कुक्कुरैण, स्नेहन, पश्यति, उपविशति, खेलति, शिरसि, टोपिका, प्रसन्नः, अस्ति, प्रकटयति, जीवदया।

RBSE Class 6 Sanskrit रचना चित्राधारित वर्णनम् 2
उत्तर:

  1. अत्र बालः कुक्कुरेण सह खेलति उपविशति च।
  2. बाल; कुक्कुरं स्नेहेन पश्यति।
  3. बालस्य शिरसि एका टोपिका: अस्ति।
  4. बालकः प्रसन्नः अस्ति।
  5. इदं चित्रं जीवदया भावं प्रकटयति।
3. मञ्जूषाः- कृषकः, क्षेत्रेषु, वृषभाभ्यां, हलं, कर्षति, बीजेभ्य: कर्तति, अन्नदाता, उद्भवन्ति, शस्यानि।

RBSE Class 6 Sanskrit रचना चित्राधारित वर्णनम् 3
उत्तर:

  1. कृषकः क्षेत्रेषु वृषभाभ्यां हलं कर्षति।
  2. सः क्षेत्रेषु बीजानि वपति।
  3. बीजेभ्यः शस्यानि उद्भवन्ति।
  4. यदा शस्यानि पक्वन्ति तदा कृषक: तानि कर्तति।
  5. कृषक:’अन्नदाता’ कथ्यते।।
4. मञ्जूषा:- क्रीड़ाक्षेत्रम्, बालकाः कन्दुकेन अत्र, प्रतिदिनम्, क्रीडार्थम्, आगच्छन्ति, त्रयः, पश्यामः, अतिप्रसन्नाः

RBSE Class 6 Sanskrit रचना चित्राधारित वर्णनम् 4
उत्तर:

  1. अस्मिन् चित्रे वयम् एकं क्रीडाक्षेत्रं पश्याम:।
  2. अत्र त्रयः बालकाः कन्दुकेन क्रीडन्ति।
  3. क्रीडाक्षेत्रे प्रतिदिनं बालकाः क्रीडार्थम् आगच्छन्ति।
  4. बालकाः अत्र क्रीडित्वा अतिप्रसन्नाः भवन्ति।
  5. क्रीडाक्षेत्रं परित: अनेकाः वृक्षाः सन्ति।
5. मञ्जूषाः- आदर्श विद्यालयस्य, खेलन्ति, क्रीडति,। सुन्दरम्, प्रसन्नाः, प्राङ्गणम्, बालिकया, प्राङ्गणे।

RBSE Class 6 Sanskrit रचना चित्राधारित वर्णनम् 5
उत्तर:

  1. इदं चित्रं आदर्श विद्यालस्य अस्ति।
  2. अत्र बालाः खेलन्ति।
  3. एकः बालकः बालिकया सह क्रीडति
  4. विद्यालयस्य प्राङ्गणे बालाः प्रसन्नाः भवन्ति।
  5. विद्यालयस्य प्राङ्गणम् अति सुन्दरम् अस्ति।

We hope the RBSE Class 6 Sanskrit रचना चित्राधारित वर्णनम् will help you. If you have any query regarding Rajasthan Board RBSE Class 6 Sanskrit रचना चित्राधारित वर्णनम्, drop a comment below and we will get back to you at the earliest.