RBSE Class 6 Sanskrit रचना पत्र-लेखनम्

RBSE Class 6 Sanskrit रचना पत्र-लेखनम् is part of RBSE Solutions for Class 6 Sanskrit. Here we have given Rajasthan Board RBSE Class 6 Sanskrit रचना पत्र-लेखनम्.

Rajasthan Board RBSE Class 6 Sanskrit रचना पत्र-लेखनम्

निर्देश :-

  1. संस्कृत में प्रार्थना-पत्र के प्रारम्भ में ‘सेवायाम्’ लिखें।
  2. पत्र संक्षेप में हो व भाषा सरल हो।
  3. लिखने योग्य विचारों का संस्कृत में अनुवाद करते हुए छोटे-छोटे वाक्यों में प्रार्थना-पत्र लिखें।
  4. प्रार्थना-पत्र के अन्त में भवताम् भवतीनाम् आज्ञानुवर्ती/ आज्ञाकारिणी शिष्यः/शिष्या लिखकर अपना नाम और कक्षा लिखें।

अधोलिखितान् पत्रान् मञ्जूषातः उचितपदानि गृहीत्वा पूरयन्तु।

1. अवकाशार्थं प्रार्थनापत्रम्

सेवायाम्,
श्रीमन्तः प्रधानाचार्य महोदयः।
राजकीय (1)…….. विद्यालयः
भरतपुरम् (राजस्थानम्)।
महोदयः

सेवायाम् इदं (2)…….. अस्ति (3)…….. अहम् मलेरिया (4)…….. पीडितः (5)……..। अतः विद्यालयम् (6)…….. न समर्थः। (7)…….. कारणात् अहं (8)……. अवकाशार्थं (9)……. प्रार्थये।

दिनांक 5.3.20_

आज्ञानुवर्ती (10) ……..
रमेशचन्दः
कक्षा (षष्ठः)

मञ्जूषाः- माध्यमिकः, शिष्यः, भवन्तं, आगन्तुम्, ज्वरेण, दिनत्रयस्य, तस्मात्, अस्मि, यत्, निवेदनं।

उत्तर:
(1) माध्यमिकः (2) निवेदनम् (3) यत् (4) ज्चरेण (5) अस्मि (6) आगन्तुं (7) तस्मात् (8) दिनत्रयस्य (9) भवन्तं (10) शिष्यः।

2. मित्राय जन्मदिवसे वर्धापनपत्रम्

प्रिय (1)…….. यज्ञदत्त:
सस्नेह नमस्कार:

मार्चस्य पञ्च (2)…….. भवत: जन्मदिन (3)…….. भविष्यति/एतदर्थम् (4)…….. भवतः (5)…….. कामये। (6)…….. त्वं सुखी (7)…….. जन्मदिन (8)…….. साफल्याय (9)…….. कामनां (10)……..

भावत्कः प्रियः सखा
विष्णुदतः
कक्षा (षष्ठः)

मञ्जूषाः- करोमि, मित्रः, च, सर्वथा, महोत्सवस्य, दशदिनाङ्के, भूयाः, दीर्घायुस्यं, अहं, महोत्सव।

उत्तर:
(1) मित्र (2) दशदिनांके (3) महोत्सवः (4) अहं (5) दीर्घायुष्यं (6) सर्वथा (7) भूयाः (8) महोत्सवस्य (9) च (10) करोमि।

3. शुल्कमुक्त्यर्थं प्रार्थना-पत्रम्।

सेवायाम्
श्रीमन्तः प्रधानाचार्य महोदयः
जनता उच्च प्राथमिक विद्यालयः
कोटा (राजस्थानम्)
मान्यः

अहं भवतां (1)…….षष्ठकक्षायाम् अध्ययनं (2)…। मम पिता (3)…….. साधारण: कर्मकर; (4)……..। तस्य श्रमेण परिवारस्य (5)…….. कठिनम् अस्ति (6)…….. अहं शिक्षणशुल्क (7)…….. असमर्थः। निवेदनम् (8) …….. यत् शुल्कात् मुक्ति (9)…….. मयि कृपा (10) …….. भवन्तः।

दिनांक 15.7-20_

भवतां कृपाकांक्षी
विष्णुकान्त:
कक्षा (षष्ठः)

मञ्जूषाः- दातुम्, अस्ति, करिष्यन्ति, प्रदाय, विद्यालये, अस्ति, एकः, करोमि, पालनमपि, अतः

उत्तर:
(1) विद्यालये (2) करोमि (3) एकः (4) अस्ति (5) पालनमपि (6) अतः (7) दातुम् (8) अस्ति (9) प्रदाय (10) करिष्यन्ति।।

4. अनुपस्थिति क्षमापनार्थं प्रार्थना-पत्रम्

सेवायाम्
श्रीमन्त: प्रधानाचार्य महोदयः
राजकीय माध्यमिक विद्यालय:
धौलपुर (राजस्थानम्)
महोदयः

सेवायाम् (1)…….. इदम् अस्ति (2)…….. आवश्यक (3)…….. ह्यः (4)…….. न अगच्छम्। अवकाशार्थं (5)…….. अपि मया (6)…….. दत्तम्। एषा (7)…….. प्रथमा (8)…….. अस्ति। अतः (9)…….. अनुपस्थिति: (10)…….. क्षन्तव्या इति प्रार्थये।

दिनांक 16.3.20_

भवताम् कृपाकांक्षी
सुभाषचन्द्रः
कक्षा (षष्ठः)

मञ्जूषाः- त्रुटि, भवता, मम, प्रार्थनापत्रम्, न, मम, निवेदनम्, विद्यालयं, कार्यवशात्, यदहं।

उत्तर:
(1) निवेदनम् (2) यदहं (3) कार्यवशात् (4) विद्यालयम् (5) प्रार्थनापत्रम् (6) न (7) मम (8) त्रुटिः (9) मम (10) भवता।

5. अवकाशार्थं प्रार्थना-पत्रम्

सेवायाम्
श्रीमन्त: प्रधानाचार्य महोदयः
पब्लिक जू. हा. स्कूल
दौसा (राजस्थानम्)
मान्यः

निवेदनम् (1)…….. अस्ति (2)…….. अस्य मासस्य (3)…….. दिनांके मम (4)…….. विवाहो भविष्यति। (5)…….. अपि तस्मिन् (6)…….. सम्मिलितो भविष्यामि। (7)…….. दिनत्रयस्य (8)…….. दत्त्वा (9)…….. अनुग्रहणन्तु भवन्तः (10)…….. प्रार्थये।।

दिनांक 2.1.20_

भवताम् आज्ञानुवर्ती
शशिकान्तः
कक्षा (षष्ठः)

मञ्जूषाः- इति, माम्, अवकाशं, महोत्सवे, अतः, अहम्, इदम्, यत्, पञ्चमे, ज्येष्ठभ्रातु

उत्तर:
(1) इदम् (2) यत् (3) पञ्चमे (4) ज्येष्ठभ्रातुः (5) अहम् (6) महोत्सवे (7) अतः (8) अवकाशं (9) माम् (10) इति।।

6. विद्यालयपरिवर्तनात् विद्यालयत्यागस्य प्रार्थनापत्रम्

श्रीमन्त: प्राचार्यमहोदयः
केन्द्रीय विद्यालयः
कुरुक्षेत्रम्
महोदयाः

सेवायाम् (1)……. निवेदनम् अस्ति (2)…….. मम पितुः (3)…….. जातम्। अतः (4)…….. अपि तत्रैव गत्वा (5)…….. अनिवार्यम् वर्तते। पितरौ (6)…….. मया अत्र एकाकिना स्थातुं (7)…….. शक्यते। अतः (8)…… विद्यालयान्तरणं (9)…….. प्रदापयन्तु (10) …….. इति प्रार्थये।

दिनांक 20.8-20_

भवदीय: शिष्यः
राजकुमारः
अनुक्रमांक: 18
कक्षा (षष्ठः)
उत्तर:
(1) इदं (2) यत् (3) स्थानान्तरणं (4) मया (5) पठनम् (6) विना (7) न (8) मह्यम् (9) प्रमाणपत्रं (10) भवन्तः।

We hope the RBSE Class 6 Sanskrit रचना पत्र-लेखनम् will help you. If you have any query regarding Rajasthan Board RBSE Class 6 Sanskrit रचना पत्र-लेखनम्, drop a comment below and we will get back to you at the earliest.