RBSE Class 7 Sanskrit प्रश्न-निर्माणम्

Rajasthan Board RBSE Class 7 Sanskrit प्रश्न-निर्माणम्

रेखांकित पदानि आधृत्य प्रश्न निर्माणं कुरुत (रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिये)

प्रथम पाठः-
(क) मातृभूमिः शक्ति प्रदायिनी अस्ति।
(ख) भारतभूमि: वन्दनीया अस्ति।
(ग) भारतभूमिः अस्मभ्यं मातृवत् सर्वम् ददाति।
(घ) मातृभूमिः भक्तिमुक्ति प्रदायिनी अस्ति।
उत्तर:
(क) का शक्ति प्रदायिनी अस्ति?
(ख) भारतभूमि का अस्ति?
(ग) भारतभूमि: केभ्यः मातृवत् सर्वम् ददाति?
(घ) मातृभूमि किम् प्रदायिनी अस्ति?

द्वितीयः पाठः-
(क) एकदा काकः स्वमित्रस्य शृगालस्य समीपं गतवान्।
(ख) शृगालस्य उपायं श्रुत्वा काकः बहुसन्तुष्टः अभवत्।
(ग) राजभटाः दण्ड प्रहारेण सर्पम् मारितवन्तः।
(घ) तदन्तरं काकः स्वपत्न्या सह सुखेन जीवितवान्।
उत्तर:
(क) एकदा कः स्वमित्रस्य शृगालस्य समीप गतवान् ?
(ख) कस्य उपायं श्रुत्वा काकः बहुसन्तुष्टः अभवत् ?
(ग) के दण्ड प्रहारेण सर्पम् मारितवन्तः?
(घ) तदन्तर काकः कया सह सुखेन जीवितवान् ?

तृतीयः पाठः-
(क) श्रावणमासस्य पूर्णिमायां तिथौ संस्कृत दिवस: आचर्यते।
(ख) अत्र गुरवः शिष्याणां हस्तेषु रक्षासूत्राणि बध्नन्ति स्म।
(ग) पूर्वं सर्वे अध्ययनस्य आरम्भे वेदाध्ययनं एव कुर्वन्ति स्म।
(घ) संस्कृतम् अस्माकम् भारतीयानां गौरवम् अस्ति।
उत्तर:
(क) श्रावणमासस्य पूर्णिमाया तिथौ कः आचर्यते?
(ख) अत्र गुरवः केषाम् हस्तेषु रक्षासूत्राणि बध्नन्ति स्म?
(ग) पूर्वं सर्वे अध्ययनस्य आरम्भे किम् एव कुर्वन्ति। स्म?
(घ) किम् अस्माकम् भारतीयानाम् गौरवं अस्ति?

चतुर्थः पाठः-
(क) तेषाम् कर्णपथे भयंकरः ध्वनिः पतितः।
(ख) अहम् मम कुटुम्बपालनाय पोषणाय च इदं कार्यम् करोमि।
(ग) एकदा तमसा नद्याः तीरे व्याधेन विद्धम् क्रौञ्चखगम् अपश्यत्।
(घ) ऋषे मुखात् एकः श्लोकः निरगच्छत्
उत्तर:
(क) केषाम् कर्णपथे भयंकर: ध्वनिः पतितः?
(ख) अहम् मम कस्मै पालनाय पोषणाय च इदं कार्यम् करोमि?
(ग) एकदा तमसा नद्याः तीरे केन विद्धम् क्रौञ्च खगं अपश्यत् ?
(घ) कस्मात् मुखात् एकः श्लोकः निरगच्छत् ?

पञ्चमः पाठः-
(क) अहम् प्रातः काले ईशं स्मृत्वा पठामि।
(ख) स्नानात् पूर्वं प्राणायामम् कुर्यात्।
(ग) विद्यालये छात्रा: गुरुवर्याणाम् सम्मानम् कुर्वन्ति।
(घ) शयनात् पूर्वम् नित्यम् राष्ट्रचिन्तनम् कर्तव्यम्।
उत्तर:
(क) अहम् कदा ईशं स्मृत्वा पठामि?
(ख) कस्मात् पूर्वम् प्राणायामं कुर्यात् ?
(ग) विद्यालये के गुरुवर्याणाम् सम्मानं कुर्वन्ति?
(घ) शयनात् पूर्वम् नित्यम्। किम् कर्तव्यम् ?

षष्ठम् पाठः-
(क) सरला अर्ध शिरोवेदनया पीडिता आसीत्।
(ख) सा चिकित्सां करिष्यति।
(ग) अहम् श्वः एव योगशिक्षिकया सह मेलिष्यामि।
(घ) योग: प्राकृतिक उपचारः अस्ति।
उत्तर:
(क) सरला कया पीडिता आसीत् ?
(ख) सा किम् करिष्यति ?
(ग) अहं श्वः एव कया सह मेलिष्यामि?
(घ) कः प्राकृतिक उपचारः अस्ति?

सप्तमः पाठः-
(क) महाराणा प्रताप: मेदपाटस्य वीरः आसीत्।
(ख) धनाभावे सेना सङ्घठनमपि दुष्करं अभवत्।
(ग) भवान् स्वदेशरक्षायै स्वीकरोतु इदं द्रव्यम्।
(घ) भामाशाहेन एतस्मै पुनीत, कार्याय धनराशिं दत्वा स्वयशः अक्षुण्णम् कृतम्।
उत्तर:
(क) कः मेदपाटस्य वीरः आसीत् ?
(ख) कस्य अभावे सेनायाः संगठनमपि दुष्करं अभवत् ?
(ग) भवान् कस्मै स्वीकरोतु इदं द्रव्यम्?
(घ) केन एतस्मै पुनीत कार्याय धनं राशिं दत्वा स्वयशः अक्षुण्णंः कृतम् ?

अष्टमः पाठः-
(क) आदर्श परिवारस्य महत्ता संसारे अद्वितीया अस्ति।
(ख) एकस्मिन् ग्रामे विश्वनाथः नामधेयः सज्जन: वसति।
(ग) विश्वनाथः एक कुशल कृषकः अस्ति।
(घ) गृहणी गौरी स्वस्था आदर्शभूता च अस्ति।
उत्तर:
(क) आदर्श परिवारस्य महत्ता संसारे कीदृशा अस्ति ?
(ख) कुत्र विश्वनाथः नामधेयः सज्जनः वसति?
(ग) कः एकः कुशल कृषकः?
(घ)  स्वस्थ: आदर्शभूता च अस्ति ?

नवमः पाठः-
(क) भारतीयानां तु प्रतिदिनम् एव उत्सवरूपेण भवति।
(ख) राजस्थाने सर्वाधिकप्रियः धार्मिक मेलापकः भवति।
(ग) अत्र बहुविधा: आपणाः सन्ति।
(घ) ग्राम्याः कृषकादयः पशून् क्रीणन्ति विक्रयणं च कुर्वन्ति।
उत्तर:
(क) केषाम् कृते तु प्रतिदिनम् एव उत्सवरूपेण भवति?
(ख) राजस्थाने सर्वाधिकप्रियः कः भवति?
(ग) अत्र बहुविधा: के सन्ति?
(घ) ग्राम्याः कृषकादयः कान् क्रीणन्तिं विक्रयणं च कुर्वन्ति?

दशमः पाठः
(क) अहम् राष्ट्राद अधिकं किमपि न गणयामि।
(ख) उदारचरितानां तु वसुधा एव कुटुम्बकम् भवति।
(ग) पुरुषकारेण विना दैवं न सिद्धयति।
(घ) विद्याहीना: न शोभन्ते निर्गन्धाः किंशुकाः इव।
उत्तर:
(क) अहम् कस्माद् अधिक किमपि न गणयामि ?
(ख) केषाम् कृते तु वसुधा एव कुटुम्बकम् भवति?
(ग) केन विना दैवं न सिद्धयति ?
(घ) के न शोभन्ते निर्गधाः किंशुकाः इव?

एकादशः पाठः-
(क) अद्य वयम् भ्रमणार्थम् उद्यानं गमिष्यामः
(ख) अत्र बहवः जनाः प्रतिदिनम् विहाराय उद्यानं आगच्छन्ति।
(ग) युष्माकं उद्याने आम्राणां फलानां वृक्षाः सन्ति?
(घ) इमानि फलानि मनोहराणि सन्ति।
उत्तर:
(क) अद्य वयम् कस्यार्थम् उद्यानं गमिष्यामः?
(ख) अत्र बहवः जनाः प्रतिदिनम् विहाराय कुत्र आगच्छन्ति?
(ग) युष्माकं उद्याने केषाम् फलानां वृक्षाः सन्ति?
(घ) इमानि फलानि कीदृशानि सन्ति ?

द्वादशः पाठः-
(क) भौतिक पर्यावरणे प्रकृत्या प्रदत्तं प्राण तत्वं रक्षाकवचं च वर्तते।
(ख) सम्प्रति समस्त भूमण्डले प्राकृतिकम् असन्तुलनं समुत्पन्न।
(ग) भूमि-जल-वायु-ध्वनि प्रदूषणानि चिन्तनीयानि।
(घ) पर्यावरणस्य निरोधाय जना: यत्र तत्र मलमूत्र प्रक्षेपणं न कुर्युः।
उत्तर:
(क) भौतिक पर्यावरणे प्रकृत्या प्रदत्तं कि कि वर्तते?
(ख) सम्प्रति समस्त भूमण्डले किम् समुत्पन्नं?
(ग) कि कि चिन्तनीयानि?
(घ) कस्य निरोधाय जना: यत्र-यत्र मलमूत्र प्रक्षेपणं न कुर्युः?

त्रयोदशः पाठः-
(क) तस्य गानं वाल्मीकिः अकरोत्।
(ख) मे नृत्यम् जनाः पश्यन्ति।
(ग) अहम् बलेन अङ्गानि आलिङ्गामि।
(घ) अहम् मौनपूर्वकम् जीवनं जीवामि।
उत्तर:
(क) तस्य गानः कः अकरोत् ?
(ख) मे नृत्यम् के पश्यन्ति ?
(ग) अहम् बलेन कानि आलिंगामि?
(घ) अहम् केनरीत्या जीवनं जीवामि?

चतुर्दशः पाठः-
(क) तमिलनाडु राज्ये भयङ्कर चक्रवातस्य ताण्डवम् अभवत्।
(ख) वयं राजस्थाने अनावृष्ट्या सह वारं-वारं प्रतिद्वन्द्वं स्मरामः।
(ग) प्रतिग्रामम् आपत्शमनदलं भवेत्।
(घ) वयं सर्वेऽपि मिलित्वा ईश्वरं प्रार्थयामः।
उत्तर:
(क) कस्मिन् राज्यै भयंकर चक्रवातस्य ताण्डवं अभवत् ?
(ख) वयम् कस्मिन प्रान्ते अनावृष्ट्या सह वारं-वारे प्रतिद्वन्द्वः स्मराम:?
(ग) प्रति ग्रामम् किम् दलं भवेत् ?
(घ) वयम् सर्वं मिलित्वा कम प्रार्थयाम:?

पञ्चदशः पाठः-
(क) सर्वे शिक्षकाः अब्दुलकलामम् स्निह्यन्ति स्म।
(ख) तस्य शिक्षकः क्रुद्धः अभवत्।
(ग) एषः बालकः एतस्य विद्यालयस्य महान् विद्यार्थी भविष्यति
(घ) अस्माकम् समीपे प्रतिभा विकासयितुम् साना: अवसरा: सन्ति
उत्तर:
(क) सर्वेशिक्षिकाः कम् स्निह्यन्ति स्म?
(ख) तस्य शिक्षकः किम् अभवत् ?
(ग) एष: बालकः एतस्य विद्यालयस्य महान् कः भविष्यति?
(घ) केषाम् समीपे प्रतिभा विकासयितुं समाना: अवसराः सन्ति ?

षोडशः पाठः-
(क) कीर्तिवानपुरुषः सदैव जीवति।
(ख) सन्तोषम् परमं सुखं भवति।
(ग) जलस्य दुरुपयोगं महत्पापम् भवति।
(घ) उदारचरितानां तु वसुधैव कुटुम्बकम् भवति।
उत्तर:
(क) कः पुरुषः सदैव जीवति?
(ख) किम् परमं सुखं भवति?
(ग) जलस्य दुरुपयोगं किम् भवति?
(घ) उदारचरितानां तु वसुधैव किम् भवति?

सप्तदशः पाठः-
(क) गुरुनानक देवस्य सुपुत्रः श्रीचन्द्रः शिष्यसम्प्रदायस्य प्रतिष्ठापकः आसीत्।
(ख) श्रीचन्द्रः बाल्याद् एव शिव इव वीतरागः दानशीलः आसीत्।
(ग) पं० हरदयाल शर्मणा श्रीचन्द्रस्य यज्ञोपवीत संस्कारः सम्पादितः।
(घ) स: धर्मम् प्रति निष्ठाम् स्थापितवान्।
उत्तर:
(क) गुरुनानक देवस्य सुपुत्रः श्रीचन्द्रः कस्य प्रतिष्ठापकः आसीत् ?
(ख) कः बाल्यात् एव शिव इव वीतरागः दानशीलः आसीत् ?
(ग) केनः श्रीचन्द्रस्य यज्ञोपवीत संस्कारः सम्पादितः?
(घ) सः धर्मम् प्रति काम् स्थापितवान् ?

RBSE Solutions for Class 7 Sanskrit