RBSE Class 7 Sanskrit रचना अपठित गद्यांशः

Rajasthan Board RBSE Class 7 Sanskrit रचना अपठित गद्यांशः

निर्देशः- अधोलिखितान् गद्यांशान् पठित्वा एतदाधारित प्रश्नानाम् उत्तराणि यथानिर्देशं लिखतः–
(1) भारतस्य उत्तरस्यां दिशि हिमालय पर्वतः अस्ति। सः भारतस्य मुकुटमणिः इव शोभते। सः शत्रुभ्यः अस्मान् रक्षति। अस्य दक्षिणपूर्व-दिशयोः समुद्रौ स्तः। सागर: भारतमातुः चरणौ प्रक्षालयति इव। अस्माकं देशे अनेके पर्वताः सन्ति। अत्र अनेकाः नद्यः प्रवहन्ति। नद्यः पानाय जलं यच्छन्ति। ताः नद्यः देशे सस्यम् अपि सिञ्चन्ति। एवं ताः अस्माकम्। उदरपूरणाय अन्नं जलं च यच्छन्ति।

  1. उपर्युक्त गद्यांशस्य उचितं शीर्षक लिखत?
  2. हिमालयः केभ्यः अस्मान् रक्षति?
  3. देशे सस्यं कोः सिञ्चन्ति?
  4. हिमालयः भारतस्य कस्यां दिशि वर्तते?
  5. भारतस्य मुकुटमणिः इव कः शोभते?

उत्तर:

  1. हिमालयः,
  2. शत्रुभ्यः,
  3. नद्यः,
  4. उत्तरस्यां,
  5. हिमालयः।

(2) विवेकानन्दस्य जन्म कोलकाता (कलकत्ता) महानगरे अभवत्। बाल्यकाले अस्य नाम’नरेन्द्र’ इति आसीत्। नरेन्द्रस्य पितुः नाम विश्वनाथदत्तः मातुः नाम च भुवनेश्वरी आसीत्। सः रामकृष्ण परमहंसस्य शिष्यः आसीत्। विवेक प्राप्य एषः एव नरेन्द्रः विवेकानन्दस्य नाम्ना प्रसिद्ध अभवत्। सः समाज सुधारकः, भारतीयसंस्कृतेः रक्षकः जनप्रेरकः च आसीत्।

  1. उपर्युक्त गद्यांशस्य उचितं शीर्षकं लिखत?
  2. विवेकानन्दस्य जन्म कस्मिन् महानगरे अभवत्?
  3. बाल्यकाले विवेकानन्दस्य किं नाम आसीत्?
  4. रामकृष्ण परमहंसस्य शिष्यः कः आसीत्?
  5. नरेन्द्रस्य पितुः नाम किम् आसीत् ?

उत्तर:

  1. विवेकानन्दः
  2. कोलकातायाम्
  3. नरेन्द्रः
  4. विवेकानन्दः
  5. विश्वनाथ दत्तः।

(3) नगरस्य पूर्वभागे एकम् उद्यानम् अस्ति। उद्याने विविधाः वृक्षाः, पादपाः, लताः च सन्ति। वृक्षाः मधुराणि फलानि यच्छन्ति। इमे आम्रवृक्षा सन्ति। आम्रवृक्षे पिकः मधुरं गायति। पादपेषु लतासु च पुष्पाणि विकसन्ति। पुष्पेषु सुगन्धिं भवति। अतः पुष्पेषु भ्रमराः तिष्ठन्ति, पुष्पाणां रसं पिबन्ति, मधुरेण स्वरेण च गुञ्जन्ति।

  1. उपर्युक्त गद्यांशस्य उचितं शीर्षकं लिखत?
  2. नगरस्य पूर्व भागे किम् अस्ति?
  3. सुगन्धिः केषु भवति?
  4. पिकः कुत्र तिष्ठति?
  5. पुष्पेषु के तिष्ठन्ति?

उत्तर:

  1. उद्यानम्,
  2. उद्यानम्,
  3. पुष्पेषु,
  4. आम्रवृक्षे,
  5. भ्रमराः

(4) वने एकः सिंह: निवसति स्म। सिंहः गुहायां शयनं करोति स्म। कोऽपि मूषकः तत्र आगत्य सिंहस्य शरीरे अधावत्। कुपित: सिंहः मूषकं करे गृह्णाति। मूषकः निवेदयति- “मां मा मारय अहं ते सहायतां करिष्यामि।” सिंह: हसन्नवदत्-“लघुमूषकः मम सहायता करिष्यति ?” एकदा सिंह: जाले अपतत्। सः उच्चैः अगर्जत्। तस्य गर्जन श्रुत्वा मूषकः आगच्छत्। सः जालं दन्तैः अकर्तयत्। बन्धनमुक्त: सिंहोऽवदत्-“मित्रं तु लघुः अपि वरम्।”

  1. उपर्युक्त गद्यांशस्य उचितं शीर्षक लिखत?
  2. मूषकः जालं कैः अकर्तयत्?
  3. सिंहः कुत्र शयनं करोति स्म?
  4. सिंहस्य शरीरे कः अधावत्?
  5. एकदा जाले कः अपतत्?

उत्तर:

  1. सिंहमूषकयो:
  2. दन्तैः
  3. गुहायाम्
  4. मूषकः
  5. सिंहः।
RBSE Solutions for Class 7 Sanskrit