RBSE Solutions for Class 7 Sanskrit रञ्जिनी Chapter 15 डॉ. ए.पी.जे. अब्दुलकलामः

Rajasthan Board RBSE Class 7 Sanskrit रञ्जिनी Chapter 15 डॉ. ए.पी.जे. अब्दुलकलामः

RBSE Class 7 Sanskrit रञ्जिनी Chapter 15 पाठ्य-पुस्तक के प्रश्नोत्तर

प्रश्न 1.
निम्नलिखितपदानाम् उच्चारणं कुरुत-(निम्न लिखित पदों का उच्चारण कीजिए-) अपरस्मिन्, तत्पश्चात्, वृत्तान्तम्, श्रावितवान्, उपविश्य, पूर्वापेक्षया, भाग्याधीनम्।
उत्तर:
छात्राः स्वयमेव उच्चारणं कुर्वन्तु । (छात्र स्वयं उच्चारण करें।)

प्रश्न 2.
निम्नलिखितप्रश्नान् एकवाक्येन उत्तरत(निम्नलिखित प्रश्नों के एक वाक्य में उत्तर दीजिए-) |
(क) बाल्यकालात् एव मेधावी कः आसीत्? (बचपन से ही मेधावी कौन था ?)
(ख) सर्वे शिक्षकाः कं स्निह्यन्ति स्म? (सभी शिक्षक किसको स्नेह करते थे?)
(ग) रामकृष्णः अय्यरः कक्षायां किं पाठयति स्म? (रामकृष्ण अय्यर कक्षा में क्या पढ़ाते थे?)
(घ) कलामं विज्ञानविषयं कः पाठयति स्म? (कलाम को विज्ञान विषय कौन पढ़ाते थे?)
(ङ) शिक्षकः कलामं कुत्र आहूय भोजनं कारितवान्? (शिक्षक ने कलाम को कहाँ बुलाकर भोजन कराया?)
(च) कदा विश्रामः न करणीयः? (कब विश्राम नहीं करना चाहिए?)
उत्तर:
(क) अब्दुलकलामवर्य बाल्यकालाद् एव मेधावी आसीत्। (अब्दुल कलाम महोदय बचपन से ही बुद्धिमान थे।)
(ख) सर्वे शिक्षकाः कलामं स्निह्यन्ति। (सभी शिक्षक कलाम को स्नेह करते थे।)
(ग) रामकृष्णः अय्यर: हिन्दीभाषां पाठयति स्म। (रामकृष्ण अय्यर हिन्दी भाषा पढ़ाते थे।)
(घ) पं. शिवसुब्रह्मण्य अय्यरः कलामं विज्ञानविषयं पाठयति स्म। (पं. शिवसुब्रह्मण्य अय्यर कलाम को विज्ञान विषय पढ़ाते थे।)
(ङ) शिक्षकः कलामं स्वगृहम् आहूय भोजनं कारितवान्। (शिक्षक ने कलाम को अपने घर बुलाकर भोजन कराया।)
(च) प्रथमविजयात्परं कदापि विश्रामः न जय निति करणीयः। (प्रथम विजय के बाद कभी भी विश्राम नहीं करना चाहिए।)

प्रश्न 3.
रेखाङ्कितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत(रेखाङ्कित शब्दों के आधार पर प्रश्न निर्माण कीजिए-)
(क) परीक्षापरिणामे शतप्रतिशतम् अङ्का गणित विषये प्राप्तवान्।
उत्तर:
कस्मिन् शतप्रतिशतम् गणित विषये अङ्कान् प्राप्तवान् ?
(ख) शिक्षकः तं स्वेन सह पाकशालायाम् उपवेश्य भोजनं कारितवान्।
उत्तर:
शिक्षकः तं केन सह पाकशालायाम् उपवेश्य भोजन कारितवान् ?
(ग) अस्माकं सर्वेषां समीपे समाना प्रतिभा नास्ति।
उत्तर:
अस्माकं सर्वेषां समीपे का नास्ति?
(घ) भवान् सूर्य इव प्रकाशमानः भवितुम् इच्छति।
उत्तर:
भवान् कः इव प्रकाशमानः भवितुम् इच्छति ?
(ङ) श्येनः मेघानाम् उपरि उड्डीय वृष्टिजलात् स्वं रक्षति।
उत्तर:
श्येनः मेघानाम् उपरि उड्डीय कस्मात् स्वं रक्षति?

प्रश्न 4.
विभक्तिं वचनम् च लिखत्-(विभक्ति और वचन लिखिए-)
उत्तर:
RBSE Solutions for Class 7 Sanskrit रञ्जिनी Chapter 15 डॉ. ए.पी.जे. अब्दुलकलामः 1

योग्यता-विस्तारः

1. हिन्दी अर्थ-भारत के मख्य वैज्ञानिक
(i) आर्यभट्टः-यह प्रसिद्ध वैज्ञानिक हैं। इनकी शुद्ध वैज्ञानिक रचना का नाम आर्यभटीय है।
(ii) वराहमिहिरः–बृहत्संहिता इसकी प्रसिद्ध कृति है। वेदों को पढ़कर पञ्चाङ्ग का परिवर्तन करना चाहिए। इस प्रकार इनका मत है।
(iii) जगदीशचन्द्रवसुः-इन्होंने ही कैस्टोग्राफ नामक यन्त्र का आविष्कार किया। वृक्षों में भी कम्पन आदि होता है, इस प्रकार इन्होंने घोषणा की।
(iv) प्रो. बीरबल सहानी-वनस्पति जगत के विकास के तत्कालीन भूगोल के वातावरण विषय में आविष्कार किया।
2. सन्धिं जानीम अयादिसन्धिः- ए, ओ, ऐ, औ वर्णेभ्यः (स्वरेभ्यः) परं कोऽपि स्वरः (अ, इ, उ, ऋ, लु, ए, ओ, ऐ, औ) आगच्छेत् तदा ।
ए स्थाने = अय्
ओ स्थाने = अन् ।
ऐ स्थाने = आय्
औ स्थाने = आव् भवति ।
उदाहरणानि – ने + अनम् = नयनम् ।
नै + अकः = नायकः
भो + अनम् = भवनम् ।
पौ + अकः = पावकः
वृद्धि सन्धिः-अवर्णस्य पश्चात् ए/ऐ द्वयोः कोऽपि वर्ण: भवति तदा द्वयोः (अ + ए/अ + ऐ) वर्णयोः स्थाने ऐकारः (ऐ) भवति । तथा च अवर्णस्य पश्चात् ओ/औ द्वयोः कोऽपि वर्णः भवति तदा द्वयोः (अ + ओ/अ + औ) वर्णयोः स्थाने औकारः (औ) भवति ।
उदाहरणानि- सदा + एव = सदैव
महा + औषधि = महौषधिः
तण्डुल + ओदनम् = तण्डुलौदनम्

RBSE Class 7 Sanskrit रञ्जिनी Chapter 15 अन्य महत्वपूर्ण प्रश्नोत्तर

RBSE Class 7 Sanskrit रञ्जिनी Chapter 15 वस्तुनिष्ठप्रश्न  

प्रश्न 1.
कलामवर्यः कीदृशः आसीत्
(क) सुन्दरः
(ख) अशिक्षितः
(ग) मेधावी
(घ) सामान्यः।
प्रश्न2.
प्रक्षेपास्त्रजनकः कः आसीत्?
(क) मायावती
(ख) ए.पी.जे. कलाम
(ग) राहुलगांधी
(घ) नरेन्द्र मोदी।
उत्तर:
1. (ग)
2. (ख)।

RBSE Class 7 Sanskrit रञ्जिनी Chapter 15 लघु उत्तरीय प्रश्न

प्रश्न-(क)
मेधावी कः आसीत्?
उत्तर:
अब्दुलकलामः मेधावी आसीत्।

प्रश्न-(ख)
शिक्षकः कम् अतर्जयत्?
उत्तर:
शिक्षक: अब्दुलकलामम् अतर्जयत्।

प्रश्न-(ग)
कलामस्य विषये शिक्षकः किम् अकथयत्?
उत्तर:
एष बालकः महापुरुषः भविष्यति ।

प्रश्न-(घ)
कलामं स्वगृहे कः आहूयति स्म?
उत्तर:
शिक्षकः कलामं स्वगृहे आहूयति स्म।

पाठ-परिचय

प्रस्तुत पाठ में डॉ. ए.पी.जे. अब्दुल कलाम के बारे में बताया गया है। कलाम विद्यार्थी जीवन से ही मेधावी थे। उनकी मेधा देखते हुए उनके शिक्षक ने भविष्यवाणी की कि यह आगे चलकर महापुरुष बनेगा। यहाँ कलाम की शिक्षाप्रद बातें दी गई हैं।

मूल अंश, शब्दार्थ, हिन्दी अनुवाद एवं प्रश्नोत्तर

(1) डॉ. ए. पी. जे. अब्दुलकलामवर्य: बाल्यकालाद् एवं मेधावी आसीत्। सर्वे शिक्षकाः तं स्निह्यन्ति स्म। यदा कलामः द्वितीयकक्षायां पठति स्म तदा स्वकक्षां त्यक्त्वा बहिः गतः इति ज्ञात्वा तस्य शिक्षकः क्रुद्धः अभवत्। अपरस्मिन् दिवसे सः तम् अतर्जयत्। तत्पश्चात् सः गणितविषयस्य कक्षा कदापि न त्यक्तवान् परीक्षापरिणामे चशतप्रशितम् अङ्कान् गणितविषये प्राप्तवान्। प्रार्थनासभायामपि शिक्षकः तद् वृतान्तं सर्वेभ्यः छात्रेभ्यः श्रावितवान् पुनश्च उक्तवान् एषः बालकः एतस्य विद्यालयस्य महान् विद्यार्थी भविष्यति।

शब्दार्था:-बाल्यकालाद् = बचपन से। आसीत् था। स्निह्यन्ति स्म = स्नेह करते थे। मेधावी = बुद्धिमान्। स्व = अपनी। त्यक्त्वा = छोड़कर। बहिः = बाहर। ज्ञात्वा = जानकर। अपरस्मिन् = दूसरे में। अतर्जयत् = फटकारा। कदापि = कभी भी। त्यक्तवान् = छोड़ा। प्राप्तवान् = प्राप्त किये। वृतान्तं = समाचार। श्रावितवान् = सुनाया। उक्तवान् = कहा।

हिन्दी अनुवाद-डॉ.ए.पी.जे.अब्दुलकलाम महोदय बचपन से ही बुद्धिमान थे। सभी अध्यापक उनको स्नेह करते थे। जब कलाम दूसरी कक्षा में पढ़ते थे, किन्तु बालक अपनी कक्षा छेड़कर बाहर चला गया है, इस प्रकार जानकर उसके अध्यापक नाराज हो गये थे। दूसरे दिन उसने (अध्यापक ने) उनको फटकारा। इसके बाद उन्होंने गणित विषय की कक्षा कभी भी नहीं छेड़ी और परीक्षाफल में शतप्रतिशत अंक गणित विषय में प्राप्त किए। प्रार्थना सभा में अध्यापक ने वह समाचार सभी छात्रों को सुनाया और फिर कहा, “यह बालक इस विद्यालय का महान विद्यार्थी होगा।”

♦ अवबोध के प्रश्नोत्तर

प्रश्न 1.
एकपदेन उत्तरत
(क) डॉ. ए.पी.जे अब्दुलकलामः कीदृशः बालकः आसीत्?
(ख) शिक्षकाः कं स्निह्यन्ति स्म?
(ग) अपरस्मिन् दिने शिक्षकः किम् अकरोत्?
(घ) प्रार्थनासभायां तद् वृत्तांतं कः अकथयत्?
उत्तर:
(क) मेधावी,
(ख) अब्दुलकलामम्,
(ग) तम्अतर्जयत्,
(घ) शिक्षक:।

प्रश्न 2.
पूर्णवाक्येन उत्तरत
(क) बाल्यकालाद् मेधाविन् कः आसीत्?
(ख) शिक्षकः क्रुद्धः किमर्थम् अभवत्?
उत्तर:
(क) बाल्यकालाद् डॉ.ए.पी.जे अब्दुलकलामः मेधावी आसीत्।
(ख) यतः बालक; कक्षां त्यक्त्वा बहि: गतः।

(2) पं. शिवसुब्रह्मण्य अय्यर: कलामं विज्ञानविषयं पाठयति स्म। सः ज्ञातवान् यत् कलामे असाधारणी प्रतिभा अस्ति। अनुकूल: परिवेश: मिलित चेत् स: बालक: महापुरुष: भविष्यति इति विचार्य वारं-वारं सः तं प्रेरयति वदति च “कलाम ! अहं त्वां सुशिक्षितं महापुरुषं निर्मातुम् इच्छमि।” स: शिक्षक; तं बहुवारं स्वगृहम् आहूय स्वेन सह पाकशालायाम् उपावेश्य भोजनं कारितवान्। सः एव अब्दुलकलामः महान् वैज्ञानिकः प्रक्षेपास्त्रजनकः राष्ट्रनायकश्च अभवत्।

शब्दाथोः–पाठ्यति स्म = पढ़ाता था। स्म = था। ज्ञातवान् = जाना। यत – कि। परिवेशः = वातावरण। मिलति = मिलता है। विचार्य = सोचकर। प्रेरयति = प्रेरित करता है। निर्मातुम् – बनाने के लिए। बहुवार = अनेक बार। आय = बुलाकर। उपावेश्य = बैअकर। कारितवान् = कराया, जनकः + जन्म देने वाला।

हिन्दी अनुवाद-पण्डित शिवसुब्रह्मण्य अय्यर कलाम को विज्ञान विषय पढ़ाते थे। उन्होंने जाना कि कलाम में असाधारण प्रतिभा है। यदि अनुकूल वातावरण मिलता है तो वह बालक महान् पुरुष होगा, ऐसा सोचकर बार-बार उन्होंने उनको (कलाम को) प्रेरित किया और बोला-अरे कलाम ! मैं तुमको सुशिक्षित महापुरुष बनाना चाहता हूँ। उस अध्यापक ने उनको अनेक बार अपने घर बुलाकर अपने साथ रसोईघर में बैठकर भोजन कराया। वह ही अब्दुलकलाम महान वैज्ञानिक, प्रक्षेपास्त्र का जनक और राष्ट्रनायक (राष्ट्रपति) हुए थे।

♦ अवबोध के प्रश्नोत्तर

प्रश्न 1.
एकपदेन उत्तरत
(क) कः विज्ञानविषयं पाठयति स्म?
(ख) कलामे कीदृशीं प्रतिभा आसीत् ?
(ग) कलामम् स्वं गृहे कः आहूतवान् ?
(घ) प्रक्षेपास्त्र जनकः कः अभवत्?
उत्तर:
(क) पं. शिवसुब्रह्मण्य अय्यर:,
(ख) असाधारणी,
(ग) शिक्षकः,
(घ) अब्दुलकलामः

प्रश्न 2.
पूर्णवाक्येन उत्तरत
(क) पं. शिवसुब्रह्मण्य अय्यर: किं पाठ्यति स्म?
उत्तर:
पं. शिवसुब्रह्मण्य अय्यर: विज्ञानविषयं पाठयति स्म?

(ख) महान वैज्ञानिकः कः अभवत्?
उत्तर:
अब्दुलकलामः महानवैज्ञानिकः अभवत्।

(3) कलामवर्यस्य शिक्षाप्रदकथनानि

  1. सास्य प्रथमविजयात्परं कदापि विश्राम न करणीयः यतोहि अपरस्मिन् अवसरै यदि भवान् असफल: भवेत् तर्हि पूर्वापेक्षया अधिके जना: एतद् वक्तुं सिद्धा: स्युः यत् प्रथमविजय: केवलं भाग्याधीनः आसीत्।
  2. अस्माकं सर्वेषां समीपे समाना प्रतिभा नास्ति परम् अस्माकं समीपे प्रतिभा विकासयितुं समाना: अवसराः सन्ति।
  3. स्वप्ना: ते न सन्ति यान् वयं शयाना: पश्याम: स्वप्नास्तु ते सन्ति ये अस्माकं शयने विघ्नान् कुर्वन्ति।
  4. यदि भवान् सूर्यः इव प्रकाशमानः भवितुम् इच्छति तर्हि पूर्व तद्वत् चलैत्।
  5. सर्वे चट्का: वृष्टिसमये कमपि आलम्ब्य वृष्टे: जलात् स्वान् (आत्मनः) रक्षन्ति परं श्येनः मेघानाम् उपरि उड़ीय वृष्टिजलात् स्वं रक्षति।

शब्दार्था:-कथनानि = कथन। कदापि = कभी भी। करणीयः = करना चाहिए। यतो हि = जिससे। एतद् = यह। वक्तुं = कहने को। विकासयितुं = विकास करने के लिए। यान् = जिनको। चटका = गौरैया। आलम्ब्य = सहारा लेकर। वृष्टेः = वर्षा के। मेघानाम् = बादलों के। उपरि = ऊपर। उड्डीय = उड़कर। रक्षति = रक्षा करता है। श्येनः = बाज। हिन्दी

अनुवाद- कलाम महोदय के शिक्षाप्रद कथन

  1. अपनी प्रथम विजय (जीत) के बाद कभी भी आराम नहीं करना चाहिए, जिससे दूसरे अवसर पर यदि आप असफल होते हैं तो पहली की अपेक्षा अधिक मनुष्य यह कहकर सिद्ध करें कि पहली विजय केवल भाग्य के अधीन थी।
  2. हम सबके पास में समान प्रतिभा नहीं है लेकिन हमारे पास में प्रतिभा को विकसित करने के लिए समान अवसर हैं।
  3. स्वप्न वे नहीं होते जिनको हम सोते समय देखते हैं स्वप्न तो वे हैं जो हमारे सोने में विघ्न कृरते हैं।
  4. यदि आप सूर्य की तरह चमकना चाहते हैं तो पहले उसी की तरह जलना सीखिये।
  5. सभी गौरैया वर्षा ऋतु में किसी का सहारा लेकर वर्षा के पानी से अपनी रक्षा करती हैं परन्तु बाज बादलों के ऊपर उड़कर वर्षा जल से स्वयं रक्षा करता है।

♦ अवबोध के प्रश्नोत्तर

प्रश्न 1.
एकपदेन उत्तरत
(क) अस्माकं समीपे प्रतिभा विकासयितुं कीदृशाः अवसराः सन्ति ?
(ख) शयानाः वयं कान् पश्यामः?
(ग) सफलतायै किं न करणीयः?
(घ) वृष्टि समये स्वं कः रक्षति?
उत्तर:
(क) समाना:,
(ख) स्वप्नान् (स्वप्नों को),
(ग) विश्राम:,
(घ) श्येनः।

प्रश्न 2.
पूर्णवाक्येन उत्तरत
(क) कः अस्माकं शयने विघ्नान् कुर्वन्ति?
उत्तर:
स्वप्नाः अस्माकं शयने विघ्नान् कुर्वन्ति।

(ख) चटकाः वृष्टिसमये किं कुर्वन्ति?
उत्तर:
चटका: वृष्टि समये कमपि आलम्ब्य जलात् आत्मनः रक्षन्ति।

RBSE Solutions for Class 7 Sanskrit