RBSE Solutions for Class 7 Sanskrit रञ्जिनी Chapter 9 पुष्करमेलापकः

Rajasthan Board RBSE Class 7 Sanskrit रञ्जिनी Chapter 9 पुष्करमेलापकः

RBSE Class 7 Sanskrit रञ्जिनी Chapter 9 पाठ्य-पुस्तक के प्रश्नोत्तर

प्रश्न 1.
निम्नपदानां उच्चारणं कुरुत-(निम्न पदों के उच्चारण कीजिये-) । बहुविधप्रकारकाः; द्विपञ्चाशत्; पञ्चाङ्गानुसारेण; उष्ट्राणाम्; काष्ठपुतलिका; बहुविधक्रीडनकानि; वस्त्रापणेषु ; धवलचन्द्रिकायाम्; आह्लादकराः; अन्तर्राष्ट्रीयः।
उत्तर:
छात्राः स्वयमेव उच्चारणं कुर्वन्तु । (छात्र स्वयं उच्चारण करें।)

प्रश्न 2.
निम्नलिखितप्रश्नान् एकपदेन उत्तरत-(निम्नलिखित प्रश्नों के उत्तर एक पद में दीजिये-)
(क) सर्वजनानां चिरप्रतीक्षिताः के भवन्ति ? (सभी लोगों के लिये चिरप्रतीक्षित क्या होते हैं ?)
(ख) राजस्थाने सर्वाधिकः प्रिय कः मेलापकः भवति? (राजस्थान में सबसे अधिक प्रिय कौन-सा मेला होता है?)
(ग) विश्वप्रसिद्ध ब्रह्ममन्दिरं कुत्र अस्ति ? (विश्व प्रसिद्ध ब्रह्माजी का मन्दिर कहाँ है ?)
(घ) कस्मिन् मासे पुष्कर मेलापकः आयोजितः भवति? (किस महीने में पुष्कर में मेला लगता है?) (ङ) पुष्करमेलापके बहवः के सम्मिलिताः भवन्ति ? (पुष्कर मेले में बहुत से कौन (लोग) सम्मिलित होते हैं?)।

उत्तर:
(क) मेलापकाः
(ख) पुष्करमेलापकः
(ग) पुष्करे
(घ) कार्तिकमासे
(ङ) वैदेशिकाः

प्रश्न 3.
निम्नलिखितप्रश्नान् एकवाक्येन उत्तरत-(निम्न लिखित प्रश्नों के एक वाक्य में उत्तर दीजिये)

(क) महिलाः वस्त्रापणेषु कानि क्रीणन्ति ? (महिलाएँ कपड़े की दुकानों पर क्या खरीदती हैं ?)
उत्तर:
महिलाः वस्त्रापणेषु चित्रवस्त्राणि क्रीणन्ति। (महिलाएँ कपड़े की दुकानों पर रंगीन कपड़ों को खरीदती हैं।)

(ख) वैदेशिकाः राजस्थानस्य का ज्ञात्वा अभिभूताः भवन्ति? (विदेशी लोग राजस्थान की किसे जानकर आश्चर्यचकित होते हैं ?
उत्तर:
वैदेशिका: राजस्थानस्य कला संस्कृतिं च ज्ञात्वा अभिभूताः भवन्ति। (विदेशी लोग राजस्थान की कला और संस्कृति को जानकर आश्चर्यचकित होते हैं।)

(ग) मेलापके काः प्रतियोगिताः भवन्ति ? (मेले में कौन-सी प्रतियोगिताएँ होती हैं ?)
उत्तर:
मेलापके उष्ट्राणां धावनप्रतियोगिता, काष्ठपुत्तलिकानृत्यम् रज्जुकर्षणस्पर्धा, अश्वसज्जाप्रतियोगिता च भवन्ति। (मेले में ऊँटों की दौड़ प्रतियोगिता, कठपुतलियों का नाच, रस्साकसी की और घोड़े को सजाने की प्रतियोगिताएँ होती हैं।

(घ) मेलापके बालाः किं किं कुर्वन्ति ? (मेले में बच्चे क्या-क्या करते हैं ?) ।
उत्तर:
मेलापके बालाः क्रीडन्ति, पश्यन्ति, परस्परं चर्चा कुर्वन्ति अन्ये च क्रीडनकैः क्रीडन्ति। (मेले में बच्चे खेलते हैं, देखते हैं, आपस में चर्चा करते हैं और दूसरे खिलौनों से खेलते हैं।)

(ङ) कार्यक्रमाः सर्वेभ्यः कदा आह्लादकराः भवन्ति? (कार्यक्रम सभी के लिये कब आनन्ददायी होते हैं?)
उत्तर:
कार्यक्रमाः सर्वेभ्यः रात्रिकाले चन्द्रस्य धवलचन्द्रिकायां आह्लादकराः भवन्ति। (कार्यक्रम सभी के लिये रात के समय में चन्द्रमा की उज्ज्वल चाँदनी में प्रसन्न करने वाले होते हैं।)

प्रश्न 4.
मजूषात: चितंशब्दंचित्वा रिक्तस्थानंपूरयत- (मञ्जूषा से उचित शब्द को चुनकर रिक्तस्थानों की पूर्ति कीजिये-)

RBSE Solutions for Class 7 Sanskrit Ranjini Chapter 9 पुष्करमेलापकः 1

(क) यात्रिणः ………… स्नानं कुर्वन्ति।
(ख) सर्वजनानां प्रियाः ………. भवन्ति मेलापकाः।
(ग) कार्तिकमासः ……………… अस्ति।
(घ) कार्यक्रमं दृष्ट्वा जना: नितरां ……. भवन्ति ।
(ङ) कार्यक्रमाः सर्वेभ्यः ………… भवन्ति।
उत्तर:
(क) सरोवरे
(ख) चिरप्रतीक्षिताः
(ग) पुण्यमासः
(घ) प्रमुदिताः
(ङ) आह्लादकराः

प्रश्न 5.
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत(रेखाङ्कित पदों के आधार पर प्रश्नों का निर्माण कीजिये-)

(क) राजस्थाने सर्वाधिकप्रियः धार्मिकमेलापकः भवति।
उत्तर:
राजस्थाने धार्मिकमेलापकः कीदृशः भवति?

(ख) विश्वप्रसिद्धं ब्रह्ममन्दिरम् अत्रैव शोभते ।
उत्तर:
विश्वप्रसिद्धं ब्रह्ममन्दिरं कुत्र शोभते ?

(ग) मेलापके बहवः वैदेशिकाः सम्मिलिताः भवन्ति।
उत्तर:
मेलापके बहवः के सम्मिलिताः भवन्ति?

(घ) पुष्करसरोवरे स्नानं कुर्वन्ति स्वापापानि च नाशयन्ति।
उत्तर:
पुष्करसरोवरे स्नानं कुर्वन्ति-कानि च नाशयन्ति

(ङ) राजस्थानस्य कलां ज्ञात्वा अभिभूताः भवन्ति।
उत्तर:
राजस्थानस्य को ज्ञात्वा अभिभूताः भवन्ति ।

प्रश्न 6.
‘क’ स्तम्भे विशेषणपदानि सन्ति ‘ख’ स्तम्भे विशेष्यपदानि दत्तानि सन्ति। तयोः परस्परं यथोचितं मेलनं कुरुत-(‘क’ स्तम्भ में विशेषपद हैं और ‘ख’ स्तम्भ में विशेष्य पद दिये गये हैं। उन दोनों का आपस में मेल कीजिये-)

(क) चिरप्रतीक्षिताः  –  जनाः ।
(ख) विश्वप्रसिद्धम्  –  धार्मिकमेलापकः
(ग) पुण्यमासः  –  मेलापकाः ।
(घ) प्रमुदिताः  –  कार्तिकमासः
(ङ) सर्वाधिकप्रियः  –  ब्रह्ममन्दिरम्
उत्तर:
(क) चिरप्रतीक्षिताः मेलापकाः।
(ख) विश्वप्रसिद्धम् ब्रह्ममन्दिरम्।
(ग) पुण्यमासः कार्तिकमासः।
(घ) प्रमुदिताः जनाः।
(ङ) सर्वाधिकप्रियः धार्मिकमेलापकः।

प्रश्न 7.
विलोमपदानि लिखत-(विलोम पद लिखिए-)
उत्तर:
पद                       विलोम
(क) अधार्मिकः    धार्मिकः
(ख) आस्था         अनास्था
(ग) पुण्यानि      पापानि
(घ)  दिनम्       रात्रिम्
(ङ)प्रसिद्धम्      अप्रसिद्धम्।

प्रश्न 8.
कोष्ठके प्रदत्तशब्दस्य समुचितरूपेण वाक्यस्य पूर्ति कुरुत-(कोष्ठक में दिये गये शब्द के समुचित रूप से वाक्य की पूर्ति कीजिये-)
यथा-जलम् विना-जलेन विना जीवनं नास्ति। (जलम्)
(क) ………….. विना तृप्ति न भवति । (ज्ञानम्)
(ख) वृद्धः …………… विना न पश्यति। (उपनेत्रम्)
(ग) अधिकारी…………विना कार्यालयं न गच्छति । (कारयानम्)
(घ) छात्रः ……..विना विद्यालयं न गच्छति। (पुस्तकानि)
उत्तर:
(क) ज्ञानेन
(ख) उपनेत्रेण
(ग) कारयानेन
(घ)  पुस्तकैः।

प्रश्न 9.
कोष्ठके प्रदत्तशब्दस्य समुचितरूपेण वाक्यस्य पूर्ति कुरुत-(कोष्ठक में दिये गये शब्द के समुचित रूप से वाक्य की पूर्ति कीजिये-) यथा-नरेन्द्रः मित्रेण सह विपणिं गच्छति। (नरेन्द्र मित्र के साथ बाजार जाता है।)
(क) छात्रः ………. सह चर्चा करोति। (शिक्षकः)
(ख) कृषक: ……. सह वार्ता करोति। (आपणिक:)
(ग) पुत्री ………. सह उद्यानं गच्छति। (जनकः)
उत्तर:
(क) शिक्षकेन
(ख) आपणिकेन
(ग) जनकेन।

प्रश्न 10.
कोष्ठके प्रदत्तशब्दस्य चितविभक्तिरूपं लिखत(कोष्ठक में दिये गये शब्द का उचित विभक्ति रूप लिखिये-)
(क) …………….. अभितः वाहनानि सन्ति। (मार्गः)
(ख) ….अभिते: अजाः सन्ति। (वृक्ष:)
(ग) …………….. अभितः क्षेत्राणि सन्ति। (पर्वत:)
उत्तर:
(क) मार्गम्
(ख) वृक्षम्
(ग) पर्वतम्।

प्रश्न 11.
कोष्ठके प्रदत्त शब्दस्य उचित विभक्ति-रूपम् लिखत-(कोष्ठक में दिये गये शब्द का उचित विभक्ति रूप लिखिये-)
(क) …………… परितः जनाः सन्ति। (उष्ट्रः )
(ख) …………… परितः वृक्षाः सन्ति। (कूपः)
(ग) ………….. परितः जलम् अस्ति। (ग्राम:)
उत्तर-
(क) उष्ट्र
(ख) कूपं
(ग) ग्रामम्।

प्रश्न 12.
कोष्ठके प्रदत्तशब्दस्य समुचितरूपेण प्रयुज्य वाक्यं रचयत-(कोष्ठक में दिये गये शब्द के उचित रूप से प्रयोग करके वाक्य की रचना करिये-)
यथा-अधिकारी………(कार्यालयः) । अधिकारी कार्यालयं प्रति गच्छति।
(क) माता – (मन्दिरम्) …………. ।
(ख) चिकित्सकः – (चिकित्सालय:) ……….. ।
(ग) अधिकारी – (कार्यालयः) …………… ।
(घ) भगिनी – (अध्ययनकक्ष:) ……….।
उत्तर-
(क)माता भन्दिरं प्रति गच्छति ।
(ख) चिकित्सकः चिकित्सालयं प्रति गच्छति ।
(ग) अधिकारी कार्यालये अस्ति।
(घ) भगिनी अध्ययनकक्षे पठति ।

योग्यता-विस्तारः

  • उपपदविभक्तिं जानीत –

1. उष्टुम् अभितः जलम् अस्ति।
2. कृष्णं परितः गोपालकाः सन्ति।
3. महिला कूपं प्रति गच्छति।
सिंहः नद प्रति गच्छति।

  • वर्णानां संयोजनम् इति सन्धि भवतियत्र व्यञ्जनानां मेलनं भवति सः व्यञ्जनसन्धिः भवति।

उदाहरण – तत् + लीनः = तल्लीनः

जश्त्व-सन्धिः-
वर्गस्य प्रथमाद्वितीयतृतीयचतुर्थवर्णेभ्यः परे तृतीयचतुर्थवर्णाः भवन्ति अथवा प्रथमाद्वितीयतृतीयचतुर्थवर्णाः पदान्ते भवन्ति चेत् एतेषां स्थाने वर्गस्य तृतीयवर्णाः भवन्ति।
रामात् – रामाद्
चित् + आनन्दः – चिदानन्दः
जगत् + ईश: – जगदीशः
सत् + विचारः – सद्विचारः।

  • राजस्थानस्य प्रमुखाः केचन मेलापकाः सन्ति तान् वयं जानीमः

RBSE Solutions for Class 7 Sanskrit Ranjini Chapter 9 पुष्करमेलापकः 3

RBSE Solutions for Class 7 Sanskrit Ranjini Chapter 9 पुष्करमेलापकः 4

RBSE Class 7 Sanskrit रञ्जिनी Chapter 9 अन्य महत्वपूर्ण प्रश्नोत्तर

RBSE Class 7 Sanskrit रञ्जिनी Chapter 9 वस्तुनिष्ठ प्रश्न-

प्रश्न- 1.
भारतीयाः तु प्रियः अस्ति ………।
(क) उत्सवः
(ख) मेलापकः
(ग) मनोरञ्जनः
(घ) सांस्कृतिक कार्यक्रमः।

प्रश्न- 2.
बहुविधाः भवन्ति …………. ।
(क) मेलापकाः
(ख) कृषिकार्याः
(ग) नक्षत्राः
(घ) दोषाः।

प्रश्न- 3.
पुष्कर सरोवरे स्नानं कृत्वा नाशयन्ति । ………..।
(क) दोषानि
(ख) पापानि
(ग) विकाराणि
(घ) पुण्यानि ।
उत्तर:
1. (क)
2. (क)
3. (ख) ।

मजूषातः अव्ययपदानि चित्वा रिक्त स्थानानि पूरयत –

RBSE Solutions for Class 7 Sanskrit Ranjini Chapter 9 पुष्करमेलापकः 5

1…………. प्रयागे माघमेला भवति ।
2. अहम् होलिकोत्सवे गन्तुम् ……….. संभव करिष्यामि।
3……… सर्वेषाम् आस्था केन्द्रं पुष्कर तीर्थ मेलापकः।
4……….. धर्मप्रेमी सज्जनाः प्रतिवर्षम् प्रयागं गच्छन्ति ।
उत्तर:
1. अत्र
2. यथा
3. तत्र हि
4. केचन।

RBSE Class 7 Sanskrit रञ्जिनी Chapter 9 लघु उत्तरीय प्रश्न

प्रश्न 1. मेलापके जनाः किम् अनुभवन्ति?
उत्तर:
मेलापके जनाः आनन्दम् अनुभवन्ति।

प्रश्न 2.
कार्तिक मासः कीदृशः मासः भवति?
उत्तर:
कार्तिक मासः पुण्यमासः भवति ।

प्रश्न 3.
मेलापके जनाः किम् खादन्ति?
उत्तर:
मेलापके जनाः अपूपं खादन्ति ।

पाठ-परिचय
प्रस्तुत पाठ में पवित्र पुष्कर मेले के महत्व का वर्णन किया गया है। मेलों में होने वाले मनोरंजन, आनंद, खेल-तमाशे, दुकानों आदि के बारे में बताया गया है।

मूल अंश, शब्दार्थ, हिन्दी अनुवाद एवं प्रश्नोत्तर

(1) ”उत्सवप्रियो हि लोकः” भारतीयानां तु प्रतिदिनम् एव यत्र कुत्रचित् उत्सवरूपेण एव भवति। यथा- पर्व, जन्मोत्सवः मेलापकः इत्यादयः। सर्वजनानां प्रियाः चिरप्रतीक्षिताः भवन्ति मेलापकाः। अतः बहुविधाः भवन्ति मेलापकाः। यथा-विज्ञानपुस्तकमेलापकाः, संस्कृतपुस्तकमेलापकाः, पशुमेलापकाः, धार्मिकमेलापकोः इत्यादयः। राजस्थाने सर्वाधिकप्रियः धार्मिकमेलापकः भवति। तत्र हि सर्वेषाम् आस्थाकेन्द्र पुष्करतीर्थमेलापकः केषाम् आकर्षणकेन्द्रं नास्ति।

शब्दार्थाः-उत्सवप्रियः = उत्सव को पसन्द करने वाला, हि = निश्चित, लोकः = संसार, तु= तो, एव= ही, यत्र कुत्रचित् = जहाँ कहीं, यथा = जैसे, चिरप्रतीक्षिताः = बहुत समय से प्रतीक्षित, मेलापकाः = मेले, बहुविधाः = बहुत प्रकार के, भवन्ति = होते हैं, सर्वाधिकप्रियः = सबसे अधिक प्रिय, आस्थाकेन्द्रं = विश्वास और प्रेम का केन्द्र, आकर्षणकेन्दं = आकर्षण के केन्द्र।

हिन्दी अनुवाद-“निश्चित ही संसार उत्सव-प्रिय हैं भारतीयों का तो प्रत्येक दिन ही जहाँ कहीं पर उत्सव (आनन्द) के रूप में होता (मनाया जाता) है। जैसे जन्मोत्सव, मेला इत्यादि। मेले सभी लोगों के लिये प्रिय (आनन्ददायी) और अधिक समय से प्रतीक्षित होते हैं। इसलिये मेले बहुत प्रकार के होते हैं। जैसे-विज्ञान पुस्तकों के मेले, संस्कृत पुस्तकों के मेले, पशुओं के मेले, धार्मिक मेले इत्यादि। राजस्थान में सबसे अधिक प्रिय धार्मिक मेले होते हैं। उनमें ही सभी की आस्था का केन्द्र पुष्करतीर्थ मेला किनके आकर्षण का केन्द्र नहीं है (अर्थात् सबके आकर्षण का केन्द्र है)

♦ अवबोध के प्रश्नोत्तर

प्रश्न 1.
एकपदेन उत्तरत
(क) हि लोकः कीदृशः अस्ति?
(ख) सर्वजनानां प्रियाः के?
(ग) सर्वेषाम् आस्थाकेन्दं कः अस्ति?
(घ) राजस्थाने सर्वाधिक प्रियः कः मेलापकः भवति?।
उत्तर:
(क) उत्सवप्रियः
(ख) मेलापका;
(ग) पुष्करतीर्थ मेलापक;
(घ) धार्मिकमेलापकः।।

प्रश्न 2.
पूर्णवाक्येन उत्तरत
(क) सर्वेषाम् आस्थाकेन्द्रं कः मेलापकः अस्ति?
उत्तर:
सर्वेषाम् आस्थाकेन्द्रं पुष्करतीर्थ मेलापकः अस्ति।

(ख) किं पर्वाणि मेलापकश्चपि उत्सवा रूपेण मन्यते?
उत्तर:
आम्-पर्वाणि मेलापकाश्चपि उत्सवा रूपेण मन्यते।

(2) विश्वप्रसिद्धं ब्रह्ममन्दिरम् अत्रैव शोभते। अन्यदपि वराहमन्दिरम्, रङ्गनाथमन्दिरम्, सावित्रीमन्दिरम् इत्यादीनि प्रसिद्धानि मन्दिराणि सन्ति। प्रतिवर्ष भारतीयपञ्चाङ्गानुसारेण कार्तिकमासस्य शुक्लपक्षे एकादशीतः पूर्णिमातिथिपर्यन्तम् अत्र प्रसिद्ध-मेलापकस्य आयोजनं भवति। कार्तिकमास: पुण्यमासः भवति। मासे यात्रिण: अत्र विद्यमाने पुष्करसरोवरे स्नानं कुर्वन्ति स्वपापानि च नाशयन्ति।।

शब्दार्था:-प्रसिद्धम् = ख्यातिप्राप्त, ब्रह्ममन्दिरम् = ब्रह्मा का मन्दिर, अत्रैव = (अत्र + एव) यहाँ हीं, शोभते = सुशोभित होता है, अन्यदपि = (अन्यद् + अपि) दूसरे भी, प्रतिवर्ष = हर वर्ष, पञ्चाङ्गानुसारेण = पञ्चाङ्ग के अनुसार, पर्यन्तम् = तक, अत्र = (अव्यय) यहाँ, विद्यमाने = स्थित, कुर्वन्ति = करते हैं, आयोजनं। आयोजन, स्वपापानि = अपने पापों को, नाशयन्ति = नष्ट करते हैं।

हिन्दी अनुवाद-विश्व प्रसिद्ध ब्रह्मा का मन्दिर यहीं पर सुशोभित है। दूसरे भी (जैसे)-वराहमन्दिर, रंगनाथ का मन्दिर, सावित्री का मन्दिर इत्यादि प्रसिद्ध मन्दिर हैं। हर वर्ष भारतीय पञ्चांग के अनुसार कार्तिक महीने की शुक्ल पक्ष एकादशी से पूर्णिमा तिथि तक यहाँ प्रसिद्ध मेले का अनुष्ठान आयोजन होता है। कार्तिक का महीना पवित्र महीना होता है। (इस) महीने में यात्रीगण यहाँ विद्यमान पुष्कर सरोवर में स्नान करते हैं और अपने पापों को नष्ट करते हैं।

♦ अवबोध के प्रश्नोत्तर

प्रश्न 1.
एकपदेन उत्तरत
(क) पुण्यमासः कः भवति?
(ख) सावित्रीमन्दिरं कुत्र अस्ति?
(ग) कस्य मन्दिर विश्वप्रसिद्ध अस्ति?
(घ) यात्रिणः कुत्र स्नानं कुर्वन्ति?
उत्तर:
(क) कार्तिकमासः
(ख) पुष्करे
(ग) ब्रह्ममन्दिर
(घ) पुष्कर सरोवरे।

प्रश्न 2.
पूर्णवाक्येन उत्तरत
(क) पुष्करे कानि प्रसिद्धानि मन्दिराणि सन्ति?
उत्तर:
पुष्करे ब्रह्ममन्दिरं वराहमन्दिरं रङ्गनाथमन्दिरं सावित्री मन्दिरम् इत्यादीनि प्रसिद्धानि मन्दिराणि सन्ति।

(ख) यात्रिणः अत्र आगत्य किं कुर्वन्ति?
उत्तर:
कार्तिकमासे यात्रिण: अत्र आगत्य पुष्कर सरोवरे स्नानं कृत्वा स्वपापानि नाशयन्ति।

(3) अत्र मेलापके बहवः वैदेशिकाः सम्मिलिताः भवन्ति। राजस्थानस्य कला संस्कृतिं च ज्ञात्वा अभिभूताः भवन्ति। उष्ट्राणां धावनप्रतियोगिता, काष्ठपुतलिकानृत्यम्, रज्जुकर्षणस्पर्धा, अश्वसज्जाप्रतियोगिता अत्रत्याः आकर्षणकेन्द्रभूताः रमणीयाः च कार्यक्रमाः सन्ति। कार्यक्रमान् दृष्ट्वा जना: नितरां प्रमुदिताः भवन्ति। सर्वत्र आपणा एवं दृश्यन्ते।

शब्दार्था:-वैदेशिका = विदेशी, सम्मिलिताः = भाग लेना, (सम्मिलित) साथ मिलना, भवन्ति = होते हैं, ज्ञात्वा = जानकर, अभिभूताः == आश्चर्यचकित, काष्ठपुत्तलिका = कठपुतलियाँ, रज्जुकर्षणं प्रतियोगिता = रस्सी खींचने की प्रतियोगिता, अत्रत्या = यहाँ के, दृष्ट्वा = देखकर, नितरां का अत्यन्त, प्रमुदिताः। प्रसन्नचित्त, आपणा = दुकानें, दृश्यन्ते = दिखाई देते हैं, रमणीयाः = सुन्दर।।

हिन्दी अनुवाद-यहाँ मेले में बहुत से विदेशी भी सम्मिलित होते हैं। राजस्थान की कला और संस्कृति को जानकर आश्चर्यचकित होते हैं। ऊँटों की दौड़ प्रतियोगिता, कठपुतलियों का नृत्य, रस्सी खींचने की प्रतियोगिता, घोड़ों को सजाने की प्रतियोगिता यहाँ के आकर्षण के केन्द्र और रमणीय कार्यक्रम होते हैं। कार्यक्रमों को देखकर लोग अत्यन्त आनन्दित होते हैं। सभी जगह दुकानें ही दिखाई देती हैं।

♦ अवबोध के प्रश्नोत्तर

प्रश्न 1.
एकपदेन उत्तरत
(क) अत्र मेलापके बहुव: के सम्मिलिताः भवन्ति?
(ख) उष्ट्राणाम् का प्रतियोगिता भवति?
(ग) राजस्थानस्य कला संस्कृति च ज्ञात्वा के अभिभूताः भवन्ति?
(घ) जनाः कान् दृष्ट्वा नितरां प्रमुदिताः भवन्ति।
उत्तर:
(क) वैदेशिका:
(ख) धावनप्रतियोगिता
(ग) वैदेशिकाः
(घ) कार्यक्रमान्।

प्रश्न 2.
पूर्णवाक्येन उत्तरत
(क) मेलापके काः प्रतियोगिताः आयोज्यन्ते?
उत्तर:
मेलापके उष्ट्राणां धावन प्रतियोगिता, काष्ठ पुतलिकानृत्यम्, रज्जुकर्षणस्पर्धा, अश्वसज्जाप्रतियोगिता इत्यादयः आयोज्यन्ते।

(ख) मेलापके सर्वत्र के दृश्यन्ते?
उत्तर:
मेलापके सर्वत्र आपणाः एव दृश्यन्ते।।

(4) अत्र बहुविधा: आपणा: सन्ति। एकत्र बाले भ्य: बहुविधिक्रीडनकानि मिलन्ति, केचन बालाः क्रीडन्ति, केचन पश्यन्ति, केचन परस्परं चर्चा कुर्वन्ति। क्रीडनकैः क्रीडन्ति अन्ये। पुरुषाः अपूपं खादन्ति। महिला: वस्त्रापणे घु चित्रवस्त्राणि क्रीणन्ति। केचन कबड्डी स्पर्धा पश्यन्ति। ग्राम्या: कृषकादयः पशु क्रीणन्ति विक्रयणं च कुर्वन्ति। रात्रिकाले चन्द्रस्य धवलचन्द्रिकायां सिकतामये प्रदेशे एते कार्यक्रमाः सर्वेभ्यः आह्लादकरा: भवन्ति। अनेन प्रकारेण पवित्रपुष्करतीर्थराज: भारते एवं नहि अपितु अन्तराष्ट्रियस्तरे जनानां आस्थायाः केन्द्रम् अस्ति।

शब्दार्था:-अत्र=यहाँ, बहुविधा- बहुत प्रकार की, आपणाः = दुकानें, एकत्र = इकट्टे, बहुविधि क्रीडनकानि = बहुत प्रकार के खिलौने; मिलन्ति = मिलते हैं, केचन = कुछ, क्रीडन्ति = खेलते हैं, पश्यन्ति = देखते हैं, चर्चा कुर्वन्ति = चर्चा करते हैं, क्रीडनकैः = खिलौनों से, खादन्ति = खाते हैं, क्रीणन्ति = खरीददारी करते हैं, ग्राम्या: = गाँव के, पशून् = पशुओं को, रात्रिकाले = रात्रि में, चन्द्रस्य = चन्द्रमा की, धवलचन्द्रिकायां = उज्ज्वल चाँदनी में। स्पर्धा प्रतियोगिता, सिकतामये = रेतयुक्त, आह्लादकरा: = प्रसन्न करने वाले, केचन = कुछ, परस्परं = आपस में, अन्ये = दूसरे, अपूपं = मालपुआ, वस्त्राणि = साफ-सुथरे कपड़े, चित्रवस्त्राणि = रंगीन कपड़ों को, विक्रयणं = बिक्री (बेचने का काम), अपितु = बल्कि आस्थायाः = विश्वास का।।

हिन्दी अनुवाद-यहाँ बहुत प्रकार की दुकानें हैं। बच्चों के बहुत प्रकार के खिलौने एक जगह (इकट्ठे) मिलते हैं। कुछ बच्चे खेलते हैं, कुछ देखते हैं, कुछ आपस में चर्चा करते हैं। दूसरे खिलौनों के साथ खेलते हैं। पुरुष लोग मालपुआ खाते हैं। महिलाएँ वस्त्रों की दुकानों पर रंगीन कपड़ों को खरीदती हैं। कुछ कबड्डी की प्रतियोगिता देखते हैं। गाँव के किसान आदि पशुओं को खरीदते और बेचते हैं। रात्रि के समय चन्द्रमा की उज्ज्वल चाँदनी में बालुकामय प्रदेश में (होने वाले) से कार्यक्रम सभी के लिये प्रसन्न करने वाले होते हैं। इस प्रकार पवित्र तीर्थों का राजा पुष्कर भारत में ही नहीं बल्कि अन्तर्राष्ट्रीय स्तर पर लोगों के विश्वास का केन्द्र है।

♦ अवबोध के प्रश्नोत्तर

प्रश्न 1.
एकपदेन उत्तरत
(क) अत्र बहुविधाः काः सन्ति?
(ख) के परस्परं चर्चा कुर्वन्ति?
(ग) अन्ये क्रीडनकैः किं कुर्वन्ति?
(घ) महिलाः वस्त्रापणेषु कानि क्रीणन्नि?
उत्तर:
(क) आपणा:
(ख) बाला:
(ग) क्रीडां चित्रवस्त्राणि।

प्रश्न 2.
पूर्णवाक्येन उत्तरत
(क) ग्राम्याः कृषकादयः मेलापके किं कुर्वन्ति?
उत्तर:
ग्राम्या: कृषकादय: मेलापके पशून क्रीणन्ति विक्रयणं च कुर्वन्ति।

(ख) पवित्र पुष्करतीर्थराजः केषाम् आस्थायाः केन्दम् अस्ति?
उत्तर:
पवित्रपुष्करतीर्थराज: अन्तर्राष्ट्रीयस्तरे जनानाम् आस्थायाः केन्द्रम् अस्ति।

RBSE Solutions for Class 7 Sanskrit