RBSE Class 7 Sanskrit श्लोक लेखनम्

Rajasthan Board RBSE Class 7 Sanskrit श्लोक लेखनम्

छात्रों से परीक्षा में अपनी पाठ्यपुस्तक के दो श्लोक जो प्रश्न-पत्र में न हों, लिखने का प्रश्न पूछा जायेगा। अतः छात्र क्रमशः कोई चार श्लोक कंठस्थ कर लें।

प्रातः काले ईशं स्मृत्वा, पितरौ प्रणमामि।
नित्यं कर्म च कृत्वोद्यानं, गत्वा विचरामि।।

स्नानात् पूर्वं प्राणायाम, तदनु व्यायामम्।
वृष्टिर्भवतु वा झञ्झावतो, हिमं पतेत् कामम्।।

गृहमागत्य दुग्धं पीत्वा, पठामि निजपाठम्।
ततो भोजनं करोमि नित्यं, षड्रससंयुक्तम्।।

विद्यालये च गुरूवर्याणां, करोमि सम्मानम्।
श्रद्धायुक्तो भूत्वैवाहम्, अर्जयामि ज्ञानम्।।

सायङ्काले क्रीडाक्षेत्रे, गत्वा क्रीडामि।
देवदर्शनं ततो भोजनं, पाठं स्मरामि।।

शयनात् पूर्वं राष्ट्रचिन्तनं, नित्यं कर्तव्यम्।
भारतमातुः दिव्यमन्दिरं, भवतु पुनः भव्यम्।।

रेफादौ च मकारोऽन्ते वाल्मीकिः यस्य गायकः।
सर्वश्रेष्ठं यस्य राज्यं वद कोऽसौ जनप्रियः।

शोभितोऽस्मि शिखण्डेन दीर्धेः पौरलङ्कृतः
राष्ट्रिया विहङ्गश्चास्मि, नृत्यं पश्यन्ति में जनाः।

न तस्यादिः न तस्यान्त: मध्ये यः तस्य तिष्ठति।
तवाप्यस्ति ममाप्यस्ति यदि जानासि तद्वद।

कृष्णमुखी न मार्जरी द्विजिह्वा न च सर्पिणी।
पञ्चेशा सा न पाञ्चाली, यो जानाति सः पण्डितः।

अस्थि नास्ति शिरो नास्ति, बाहुरस्ति निरङ्कुलि।
नास्ति पादद्वयं गाढम्, अङ्गम् आलिङ्गति स्वयम्।

तिष्ठामि पादेन बली न पङ्ग, दाता फलानां न कृतिर्न यत्रः।
मौनेन जीवामि मुनिर्न मूकः, सेव्योऽस्मि कोऽयं नृपतिर्न देवः।।

राष्ट्रं मम पिता माता प्राणा: स्वामी धनं सुखम्।
बन्धुराप्तः सखा भ्राता सर्वस्वं में स्वराष्ट्रकम्।।

सत्यं ब्रूयात् प्रियं ब्रूयात्, न ब्रूयात् सत्यमप्रियम्।
प्रियं च नानृतं ब्रूयात्, एषः धर्मः सनातनः।।

अयं निजः परोवेति गणना लघुचेतसाम्।
उदारचरितानाम् तु वसुधैव कुटुम्बकम्।।

श्रोत्रं श्रुतेनैव न कुण्डलेन, दानेन पाणिर्न तु कङ्कणेन।
विभाति कायः करुणापराणां परोपकारेण न चन्दनेन।।

यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेद्।
एवं पुरुषकारेण विना दैवं न सिद्ध्यति।।

विद्या विवादाय धनं मदाय, शक्तिः परेषां परिपीडनाय।
खलस्यसाधोर्विपरीतमेतत्, ज्ञानाय दानाय च रक्षणाय।।

परोपकाराय फलन्ति वृक्षाः, परोपकाराय वहन्ति नद्यः।
परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम्।।

रूपयौवनसम्पन्ना: विशालकुलसम्भवाः।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः।।

शैले शैले न माणिक्यं मौक्तिकं न गजे गजे।
साधवो नैव सर्वत्र चन्दनं न वने वने।।

धनधान्यप्रयोगेषु विद्यायाः सङ्ग्रहे तथा।
आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेद्।।

RBSE Solutions for Class 7 Sanskrit