RBSE Class 7 Sanskrit व्याकरण अशुद्धि संशोधनम्

Rajasthan Board RBSE Class 7 Sanskrit व्याकरण अशुद्धि संशोधनम्

वाक्यों में कई प्रकार की अशुद्धियाँ पाई जाती हैं। उन्हें | ध्यानपूर्वक शुद्ध करना चाहिए । वाक्य-रचना में प्रायः निम्न प्रकार की अशुद्धियाँ सम्भव हैं –
1. कर्ता तथा क्रिया सम्बन्धी अशुद्धियाँ ।
2. लिंग सम्बन्धी अशुद्धियाँ ।
3. वचन सम्बन्धी अशुद्धियाँ ।
4. कारक एवं विभक्ति सम्बन्धी अशुद्धियाँ ।
5. शब्दों एवं धातु के रूप सम्बन्धी अशुद्धियाँ ।

निम्न वाक्यों को ध्यानपूर्वक पढ़िए –

अशुद्ध-वाक्य                    शुद्ध वाक्य
1. त्वं पुस्तकं पठति ।          त्वं पुस्तकं पठसि
2. अयं बालिका गच्छति ।      इयं बालिका गच्छति ।
3. बालकाः राजमार्गे धावति।   बालकाः राजमार्गे धावन्ति
4. अहं रामायणम् अपठत् ।    अहं रामायणम् अपठम्
5. रामः मम मित्रः अस्ति।        रामः मम मित्रम् अस्ति ।

नोट-

  1. ‘त्वम्’ मध्यम पुरुष का कर्ता है, अत: मध्यम पुरुष एकवचन की क्रिया ‘पठसि’ शुद्ध है ।
  2. बालिका स्त्रीलिंग है, अतः इदम् शब्द स्त्रीलिंग में ‘इयम्’ का प्रयोग होगा ।
  3. बालकाः’ प्रथम पुरुष बहुवचन का कर्ता है, अतः प्रथम पुरुष बहुवचन की क्रिया ‘धावन्ति’ होगी ।
  4. कर्ता ‘अहम्’ उत्तम पुरुष एकवचन का है, अतः उत्तम पुरुष एकवचन की क्रिया ‘अपठम्’ शुद्ध है ।
  5. मित्र शब्द नपुंसकलिंग में प्रयुक्त होता है, अत: ‘मित्रम् रूप बनेगा ।

(क) कर्ता तथा क्रिया की अशुद्धियाँ

अशुद्ध-वाक्य                         शुद्ध-वाक्य
1. मोहनः श्यामः च क्रीडति ।      मोहनः श्यामः च क्रीडतः
2. भवान् कुत्र गच्छसि ।          भवान् कुत्र गच्छति
3. छात्राः पुस्तकं पठतु ।          छात्राः पुस्तकं पठन्तु

(ख) लिंग सम्बन्धी अशुद्धियाँ

1. अयं मम माता अस्ति ।    इयं मम माता अस्ति ।
2. इयं मम गृहम् अस्ति ।   इदं मम गृहम् अस्ति ।
3. देवतं नमस्करोमि ।       देवतां नमस्करोमि ।

(ग) वचन सम्बन्धी अशुद्धियाँ

1. जनाः कर्णेन शृण्वन्ति ।    जनाः कर्णाभ्यां शृण्वन्ति ।
2. शताः बालकाः पठन्ति।    शतं बालकाः पठन्ति ।
3. अहं नेत्रेण पश्यामि ।       अहं नेत्राभ्यां पश्यामि ।

(घ) विभक्ति सम्बन्धी अशुद्धियाँ

अशुद्ध-वाक्य                                     शुद्ध-वाक्य
1. अध्यापकः छात्रात् प्रश्न पृच्छति ।     अध्यापक: छात्र प्रश्नं पृच्छति ।
2. ग्रामस्य अभितः वनम् अस्ति ।     ग्रामम् अभितः वनम् अस्ति।
3. श्री गणेशं नमः ।                           श्री गणेशाय नमः ।

(ङ) शब्द व धातुरूपों की अशुद्धियाँ

1. शिशुः जलं पिबष्यति।    शिशुः जलं पास्यति
2. बालकः सिंहं दृश्यति।    बालकः सिंहं पश्यति
3. सः कटे स्थाति ।          सः कटे आस्ते

अभ्यासः

निम्नलिखित वाक्यों को शुद्ध करके लिखिए-

प्रश्न-1.
रमा, सीता गीता च पठति ।
उत्तर:
रमा, सीता गीता च पठन्ति ।

प्रश्न-2.
आवां गृहं गच्छामः ।
उत्तर:
आवां गृहं गच्छावः ।

प्रश्न-3.
मम बहवः मित्रः सन्ति।
उत्तर:
मम बहूनि मित्राणि सन्ति ।

प्रश्न-4.
एषा अग्निः ज्वलति ।
उत्तर:
एषः अग्निः ज्वलति ।

प्रश्न-5.
सीता रामस्य दारा आसीत् ।
उत्तर:
सीता रामस्य दारः आसीत् ।

प्रश्न-6.
अभिमन्युः प्राणम् अत्यजत् ।
उत्तर:
अभिमन्युः प्राणान् अत्यजत् ।

प्रश्न-7.
राजा सिंहासने अधितिष्ठति ।
उत्तर:
राजा सिंहासनम् अधितिष्ठति।

प्रश्न-8.
नृपः निर्धानान् वस्त्रं ददाति ।
उत्तर:
नृपः निर्धनेभ्यः वस्त्रं ददाति।

प्रश्न-9.
वयं चित्रं दृश्यामः ।
उत्तर:
वयं चित्रं पश्यामः ।

प्रश्न-10.
बालकः चित्रं दृष्यति ।
उत्तर:
बालकः चित्रं द्रक्ष्यति ।

RBSE Solutions for Class 7 Sanskrit