RBSE Class 8 Sanskrit परिशिष्टम् वाक्यनिर्माणम्

Rajasthan Board RBSE Class 8 Sanskrit परिशिष्टम् वाक्यनिर्माणम्

(चित्रं दृष्ट्वा मञ्जूषातः पदं चित्वा वाक्यनिर्माणं कुरुत)
प्रश्न 1.
विद्यालयः (अस्माकं, छात्र-छात्राश्च, अध्यापकाः, द्वादश कक्षाः, पञ्चशतं – छात्राः)
RBSE Class 8 Sanskrit परिशिष्टम् वाक्यनिर्माणम् - 1
उत्तर:

  1. अयम् अस्माकं विद्यालयः अस्ति।
  2. अस्माकं विद्यालये पञ्चशतं छात्राः सन्ति।
  3. विद्यालये छात्र-छात्राश्च सहैव पठन्ति।
  4. अस्मिन् विद्यालय द्वादशकक्षाः सन्ति।
  5. विद्यालये निपुणाः अध्यापकाः सन्ति।

प्रश्न 2.
उद्यानम्।
(विद्यालयस्य समीपे, वृक्षाः, खगाः, पुष्पाणि, भ्रमणाय)
RBSE Class 8 Sanskrit परिशिष्टम् वाक्यनिर्माणम् - 2
उत्तर:

  1. विद्यालयस्य समीपे एकम् उद्यानमस्ति।
  2. उद्याने अनेके वृक्षाः सन्ति।
  3. उद्याने विविधपुष्पाणि सन्ति।
  4. उद्याने खगाः कलरवं कुर्वन्ति।
  5. जना: अत्र भ्रमणाय आगच्छन्ति।

RBSE Class 8 Sanskrit परिशिष्टम् वाक्यनिर्माणम्

प्रश्न 3.
मेलापकः (जनसम्मः, मिष्ठान्नानि, क्रीडनकाः, दोलनानि, आपणाः)
RBSE Class 8 Sanskrit परिशिष्टम् वाक्यनिर्माणम् - 3
उत्तर:

  1. मेलापके विविधदोलनानि सन्ति।
  2. मेलापके जनसम्मर्द: भवति।
  3. मेलापके अनेके आपणा: सन्ति।
  4. अत्र जनाः मिष्टान्नानि खादन्ति।
  5. बालका: क्रीडनका: क्रीणन्ति।

प्रश्न 4.
पुस्तकालयः
(विद्यालये, सार्वजनिक स्थाने, पुस्तकालयः, जना :, दैनिकसमाचारपत्राणि, विविध विषयानाम् पुस्तकानि)
RBSE Class 8 Sanskrit परिशिष्टम् वाक्यनिर्माणम् - 4
उत्तर:

  1. अयं पुस्तकालयः अस्ति।
  2. अस्माकं विद्यालये एक; पुस्तकालयः अस्ति।
  3. सार्वजनिकस्थानेऽपि पुस्तकालयः अस्ति।
  4. अत्र जना: प्रतिदिनम् आगच्छन्ति।
  5. अत्र विविधविषयाणां पुस्तकानि सन्ति।
  6. केचन दैनिकसमाचारपत्राणि पठन्ति।

RBSE Class 8 Sanskrit परिशिष्टम् वाक्यनिर्माणम्

RBSE Solutions for Class 8 Sanskrit