RBSE Class 8 Sanskrit परिशिष्टम् वर्णोच्चारणस्थानानि

Rajasthan Board RBSE Class 8 Sanskrit परिशिष्टम् वर्णोच्चारणस्थानानि

संस्कृत वर्णमाला

  • स्वरा:-येषां वर्णानाम् उच्चारणं स्वतन्त्रतया भवति ते स्वराः कथ्यन्ते।

स्वराः द्विविधा सन्ति।
1. ह्रस्व स्वराः
2. दीर्घ स्वराः।

  1. ह्रस्व स्वराः-एते एकमात्राकालेन उच्चार्यमाणाः-अ इ उ ऋ लू ह्रस्व स्वराः।
  2. दीर्घ स्वराः-एतेद्विमात्राकालेन उच्चार्यमाणः- आ ई ऊ ऋ ए ओ ऐ औ अष्ट दीर्घ स्वराः। सर्वे मिलित्वा त्रयोदश स्वराः सन्ति ।
  • व्यञ्जनानि-येषां वर्णानाम् उच्चारणं स्वरेण सहाय्येन भवति ते व्यञ्जनानि कथ्यन्ते।

RBSE Class 8 Sanskrit परिशिष्टम् वर्णोच्चारणस्थानानि

पञ्चवर्गानां पञ्चविंशति व्यञ्जनानि वर्गीय व्यञ्जनानि कथ्यन्ते
RBSE Class 8 Sanskrit परिशिष्टम् वर्णोच्चारणस्थानानि - 1
सर्वे मिलित्वा त्रयस्त्रिंशत् व्यञ्जनानि सन्ति। वर्णानाम् उच्चारणस्थानानि वर्णस्य उत्पत्तिस्थानम् उच्चारित वर्णाः
RBSE Class 8 Sanskrit परिशिष्टम् वर्णोच्चारणस्थानानि - 2

RBSE Solutions for Class 8 Sanskrit