RBSE Class 8 Sanskrit रचना पत्र-लेखनम्

Rajasthan Board RBSE Class 8 Sanskrit रचना पत्र-लेखनम्

प्रश्न 1.
दिनद्वयस्यावकाशार्थम् प्रधानाध्यापकं प्रार्थनापत्रं संस्कृते लेखनीयम्।।
अथवा
स्वकीय प्रधानाध्यापकस्य कृते दिनद्वयस्यावकाशीर्थं प्रार्थनापत्रं संस्कृतभाषायाम् लेखनीयम्।। (अपने प्रधानाध्यापक के लिए दो दिन के अवकाश हेतु प्रार्थना-पत्र संस्कृत भाषा में लिखिए।)
उत्तर:
सेवायाम्,
प्रधानाचार्यमहोदया:
राजकीय आदर्श उच्चमाध्यमिकविद्यालयः
सरेडी बड़ी
महोदयाः,

विनम्रनिवेदनम् अस्ति यत् विगतरात्रित: अहं सहसा ज्वरपीडितः अस्मि। अतः विद्यालयम् आगन्तुम् असमर्थः अस्मि। अनेन कारणेन कृपया दिनद्वयस्य अवकाशं स्वीकृत्य माम् अनुग्रह्णन्तु भवन्तः।।

दिनांकः 21-12-20–
भवदीय: शिष्यः
यतीन:
अष्टमी कक्षायां ‘अ वर्ग:

प्रश्न 2.
रिक्त-स्थानानि पूरयित्वा प्रार्थना पत्रं लिखत(विगत रात्रितः, सहसा, ज्वरपीडितः, विद्यालयम्, असमर्थः, दिवसत्रय्, कारणेन, अनुग्रह्णन्तु )
सेवायाम्
प्रधानाचार्या महोदयाः
राजकीय आदर्श ………………… विद्यालयः
नवागावः।

महोदयाः,
विनम्र निवेदनम् अस्तियत् ………………………… अहं ………………………… अस्मि। अतः ………………………… आगतुम् ………………………… अस्मि। एतेन ………………………… दिवसत्रयस्य अवकाशं यतीनः। माम् ………………………… भवन्तः।

दिनाङ्क …………………………
भवदीय शिष्यः
…………………………
अष्टम् कक्षायां
उत्तर:
सेवायाम्।
प्रधानाचार्या महोदयाः
राजकीय आदर्श उच्चमाध्यमिक विद्यालयः
नवागावः।

महोदया:,

विनम्रनिवेदनम् अस्ति यत् विगतरात्रित: अहं ज्वरपीडित: अस्मि। अतः विद्यालयम् आगन्तुम् असमर्थः अस्मि। एतेन कारणेन कृपया दिवसत्रयस्य अवकाशं दत्त्वा माम् अनुग्रहणन्तु भवन्तः।

दिनाङ्क-27.03.20– ई.

भवदीय शिष्यः
राकेशः
अष्टम् कक्षायां

RBSE Class 8 Sanskrit रचना पत्र-लेखनम्

प्रश्न 3.
रिक्तस्थानानि पूरयित्वा प्रार्थना पत्रं लिखत( अहं, उच्चमाध्यमिक, अस्मि, माम्, अवकाशं, विद्यालयम्, असमर्थः, कारणेन)
सेवायाम्,
प्रधानाचार्य महोदया:,
राजकीय आदर्श ………………………… विद्यालयः
जयपुरम्।

महोदयाः,

विनम्रनिवेदनम् अस्ति यत् विगतरात्रितः ………………………… सहसा ज्वरपीडितः ………………………… अतः आगन्तुम् ………………………… अस्मि। एतेन ………………………… कृपया दिवसत्रयस्य ………………………… स्वीकृत्य अनुगणन्तु भवन्तः।

दिनांकः 21.10.20–

भवदीयः शिष्यः
कृष्णः
अष्टमीकक्षा – अ वर्ग:
उत्तर:
सेवायाम्,
प्रधानाचार्य महोदयाः,
राजकीय आदर्श-उच्चमाध्यमिक विद्यालयः
जयपुरम्।

महोदयाः,

विनम्रनिवेदनम् अस्ति यत् विगतरात्रितः अहं सहसा ज्वरपीडितः अस्मि। अतः विद्यालयम् आगन्तुम् असमर्थः अस्मि। एतेन कारणेन कृपया दिवसत्रयस्य अवकाशं स्वीकृत्य माम् अनुग्रहणन्तु भवन्तः।

दिनांक: 21.10.20–
भवदीयः शिष्यः
कृष्णः
अष्टमीकक्षा – अ वर्ग:

RBSE Class 8 Sanskrit रचना पत्र-लेखनम्

प्रश्न 4.
रिक्तस्थानानि पूरयित्वा प्रार्थनापत्रं लिखत (रमेशः, कारणात्, ज्वरपीडया, उदयपुरम्, निवेदनम्, आगन्तुं, दत्वा, शिष्यः)
सेवायाम्,
श्रीमन्तः प्रधानाध्यापक महोदयः,
राजकीय-माध्यमिक विद्यालयः,
…………………………
विषय-त्रि-दिवसस्य अवकाशार्थम्।।
महोदयः,
सविनयं ………………………… अस्ति यत् अहं ………………………… रुग्णोऽस्मि। अतः विद्यालये ………………………… न शक्नोमि। अस्मात् ………………………… दिनांकः 16-12-20– तः 18-12-20– पर्यन्तं दिवसत्रयस्य अवकाशं ………………………… कृतार्थयन्तु भवन्तः।

सधन्यवादः।
भवताम् आज्ञापालकः …………………………
दिनांकः 16-12-20– ई. …………………………
कक्षा-अष्टम् ‘अ’
उत्तर:
सेवायाम्,
श्रीमन्तः प्रधानाध्यापक महोदयः,
राजकीय-माध्यमिक-विद्यालयः,
उदयपुरम्

विषय–त्रि दिवसस्य अवकाशार्थम्।

महोदयः,

सविनयं निवेदनम् अस्ति यत् अहं ज्वरपीड़या रुग्णोऽस्मि। अतः विद्यालये आगन्तुं न शक्नोमि। अस्मात् कारणात् दिनांकः 16-12-20– तः 18-12-20– पर्यन्तं दिवसत्रयस्य अवकाशं दत्वा कृतार्थयन्तु भवन्तः।।

सधन्यवादः।

दिनांकः 16-12-20– ई.

भवताम् आज्ञापालकः शिष्यः
रमेशः
कक्षा-अष्टम् ‘अ’

प्रश्न 5.
रिक्तस्थानानि पूरयित्वा प्रार्थनापत्रं लिखत( प्रवीणः, पितुः, विद्यालयात्, गत्वा, सविनयं, कृतार्थयन्तु, जयपुरम्, जातः)

सेवायाम्,
श्रीमन्तः प्रधानाध्यापकमहोदयः,
आदर्श-विद्याभवनम्, ………………………..

विषयः-स्थानान्तरण-प्रमाणपत्र प्राप्त्यर्थम्।।

महोदयः,
……………………….. निवेदनमस्ति यत् मम ……………………….. स्थानान्तरणं भरतपुरनगरे ……………………….. अहमपि तेनैव सह तत्र ……………………….. पठिष्यामि। अतः अस्मात् ……………………….. मम स्थानान्तरणं प्रमाणपत्रं (टी.सी.) दत्त्वा ……………………….. भवन्तः।

दिनांक: 25-8-20– ई.

भवताम् आज्ञापालकः शिष्यः
……………………………..
कक्षा-अष्टम् ‘अ’
उत्तर:
सेवायाम्,
श्रीमन्तः प्रधानाध्यापकमहोदयः,
आदर्श-विद्याभवनम्, जयपुरम्

विषयः-स्थानान्तरण-प्रमाणपत्र प्राप्त्यर्थम्।

महोदयः

सविनयं निवेदनमस्ति यत् मम पितुः स्थानान्तरणं भरतपुरनगरे जातः। अहमपि तेनैव सह तत्र गत्वा पठिष्यामि। |अतः अस्मात् विद्यालयात् मम स्थानान्तरणं प्रमाणपत्र (टी.सी.) दत्त्वा माम् कृतार्थयन्तु भवन्तः।

दिनांक: 25-8-20– ई.
भवताम् आज्ञापालकः शिष्यः
प्रवीणः
कक्षा-अष्टम् ‘अ’

RBSE Class 8 Sanskrit रचना पत्र-लेखनम्

प्रश्न 6.
रिक्तस्थानानि पूरयित्वा प्रार्थनापत्रं लिखत (प्रदाय, ग्रहीतुम्, भवदाज्ञाकारी, आवश्यकता, मह्यं, निवेदनम्, भरतपुरम्, प्राप्तुं )
सेवायाम्,
श्रीमन्तः प्रधानाचार्य महोदयाः,
राजकीय-उच्च-माध्यमिक-विद्यालयः
………………………………….
विषयः-चरित्र-प्रमाण-पत्रं ……………………….. प्रार्थना-पत्रम्।

महोदयाः,

सविनयं …………….. अस्ति यत् अहं संस्कृत-वादविवाद-प्रतियोगितायां भागं ……………… इच्छामि। तत्र चरित्र-प्रमाण-पत्रस्य ……………. वर्तते। अतः प्रार्थना अस्ति यत् …………….. चरित्र-प्रमाणपत्रं ………….. अनुग्रहीष्यन्ति भवन्तः।।

दिनांकः 18.12.20–
……………………….. शिष्यः
कमलेशः
(अष्टमी कक्षा)
उत्तर:
सेवायाम्,
श्रीमन्तः प्रधानाचार्यमहोदयाः,
राजकीय-उच्च-माध्यमिक विद्यालयः
भरतपुरम्

विषय- चरित्र-प्रमाण-पत्र प्राप्तुं प्रार्थना-पत्रम्।

महोदयाः,

सविनयं निवेदनम्, अस्ति यत् अहं संस्कृत-वादविवाद-प्रतियोगितायां भागं ग्रहीतुम् इच्छामि। तत्र चरित्रप्रमाण-पत्रस्य आवश्यकता वर्तते। अतः प्रार्थना अस्ति यत् मह्यं चरित्र-प्रमाण-पत्र प्रदाय अनुग्रहीष्यन्ति भवन्तः।

दिनांकः 18.12.20–

भवदाज्ञाकारी शिष्यः
कमलेश:
(अष्टमी कक्षा)

RBSE Class 8 Sanskrit रचना पत्र-लेखनम्

प्रश्न 7.
रिक्तस्थानानि पूरयित्वा प्रार्थनापत्रं लिखत( स्वीकृत्य, आगन्तुं, पुनीतः, शिरोवेदनया, अवकाशाय, प्रधानाचार्य, अतीव, निवेदनम् )
सेवायाम्,
श्रीमन्तः ……………………….. महोदयाः,
राजकीय-उच्च-माध्यमिक-विद्यालय,
उदयपुरम्।

विषय:-दिनत्रयस्य …………………….. प्रार्थनापत्रम्।

महोदया:,

सविनयं ……………………….. अस्ति यत् मम माता गतदिवसात् ……………………….. अस्वस्था संजाता। ……………………….. सा अत्यन्तं पीडिता। अतः अहं विद्यालयम् ……………………….. न शक्नोमि। कृपया 6.12.20– दिनाङ्कतः 8.12.20– दिनाङ्कपर्यन्तं दिनत्रयस्य अवकाशं ……………………….. मामनुग्रहीष्यन्ति श्रीमन्तः।

सधन्यवादम्।
दिनांकः 6.12.20–

भवदाज्ञाकारी शिष्यः
(अष्टमी कक्षा)
उत्तर:
सेवायाम्,

श्रीमन्तः प्रधानाचार्यमहोदयाः,
राजकीय-उच्च-माध्यमिक-विद्यालयः,
उदयपुरम्।

विषयः-दिनत्रयस्य अवकाशीय प्रार्थनापत्रम्।

सविनयं निवेदनम् अस्ति यत् मम माता गतदिवसात् अतीव अस्वस्था संजाता। शिरोवेदनया सा अत्यन्तं पीडिता अतः अहं विद्यालयम् आगन्तुं न शक्नोमि। कृपया 6.12.20– दिनाङ्कतः 8.12.20– दिनाङ्कपर्यन्तं दिनत्रयस्य अवकाशं स्वीकृत्य मामनुग्रहीष्यन्ति श्रीमन्तः।

सधन्यवादम्।
दिनांकः 6.12.20–

भवदाज्ञाकारी शिष्यः
पुनीतः
(अष्ट्रमी कक्षा)

प्रश्न 8.
रिक्तस्थानानि पूरयित्वा प्रार्थनापत्रं लिखत( शिक्षणशुल्कात्, प्रार्थना, आर्थिकदशा, विद्युत्विभागे, षट्सदस्याः, जोधपुरम्, वेतनम्, सुरेशः)
सेवायाम्,
श्रीमन्तः प्रधानाचार्यमहोदया:
राजकीय-उच्च-माध्यमिक-विद्यालयः,

विषयः-शुल्कमुक्त्यर्थं प्रार्थनापत्रम्।

महोदयाः,

सविनयं निवेदनम्, अस्ति यत् मम पिता चतुर्थ श्रेणी-कर्मचारी अस्ति। तस्य मासिकं ……………………….. अल्पम् अस्ति। अस्माकं परिवारे ……………………….. सन्त। मम ……………………….. समीचीना नास्ति। मम पिता निर्धनताकारणात् मदीयं शिक्षणशुल्कं दातुं न शक्नोति। मम अध्ययनस्य रुचिः वर्तते। अतएव अस्ति यत् अध्ययने मम रुचिं विलोक्य ……………………….. मुक्तिं प्रदास्यन्ति श्रीमन्तः इति।

सधन्यवादम्।।
दिनांकः 8.3.20–

भवदाज्ञाकारी शिष्यः
(अष्टमी कक्षा)
उत्तर:
सेवायाम्,
श्रीमन्तः प्रधानाचार्यमहोदयाः
राजकीय-उच्च-माध्यमिक विद्यालयः,
जोधपुरम्

विषयः-शुल्कमुक्त्यर्थं प्रार्थनापत्रम्।
महोदयाः,

सविनयं निवेदनम्, अस्ति यत् मम पिता विद्युत-विभागे चतुर्थश्रेणी-कर्मचारी अस्ति। तस्य मासिकं वेतनम् अल्पम् अस्ति। अस्माकं परिवारे षट्सदस्याः सन्ति। मम परिवारस्य आर्थिकदशा समीचीना नास्ति। मम पिता निर्धनताकारणात् मदीयं शिक्षणशुल्कं दातुं न शक्नोति। मम अध्ययनस्य रुचिः वर्तते।। अतएव अस्ति यत् अध्ययने मम रुचिं विलोक्य शिक्षणशुल्कात् मुक्तिं प्रदास्यन्ति श्रीमन्तः इतिं।

सधन्यवादम्।
दिनांकः 8.3.20–

भवदाज्ञाकारी शिष्यः
सुरेशः
(अष्टमी कक्षा)

प्रश्न 9.
रिक्तस्थानानि पूरयित्वा प्रार्थनापत्रं लिखत– ( दिल्लीनगर, ज्येष्ठ भ्रात्:, दिनद्वयस्य, भवदीयः, अवकाशार्थम्, बीकानेरम्, निवेदनम्, नवनीतः )
सेवायाम्,
श्रीमन्तः प्रधानाचार्यमहोदयाः
राजकीय-उच्च-माध्यमिक विद्यालय,
………………………..।

विषयः-दिनद्वयस्य। ……………………….. प्रार्थनापत्रम्।
महोदयाः,
सविनय ……………………….. अस्ति यत् मम विवाह: 22.2.20– दिनाङ्के निश्चितः। वर यात्रा ……………………….. गमिष्यति। अत: दिनद्वयम् अहं विद्यालयम्। आगन्तुं न शक्नोमि। कृपया 22.2.20– दिनाङ्कत: 23.2.20– दिनाङ्कपर्यन्तं ……………………….. अवकाशं स्वीकरिष्यन्ति। श्रीमन्तः इति।।

सन्यवादम्।
दिनांक: 21.2.20–

……………………….. शिष्या
………………………..
अष्टमीकक्षा – ‘अ’ वर्ग:
उत्तर:
सेवायाम्,

श्रीमन्तः प्रधानाचार्यमहोदयः
राजकीय-उच्च-माध्यमिक-विद्यालय,
बीकानेरम्

विषयः-दिनद्वयस्य अवकाशार्थम् प्रार्थनापत्रम्।

महोदयाः,
सविनयं निवेदनम् अस्ति यत् मम ज्येष्ठभ्रातुः विवाहः 22.2.20– दिनाङ्के निश्चितः। वरयात्रा दिल्लीनगरं गमिष्यति। अतः दिनद्वयम् अहं विद्यालयम् आगन्तुं न शक्नोमि। कृपया 22.2.20– दिनाङ्कतः 23.2.20– दिनाङ्कपर्यन्तं दिनद्वयस्य अवकाशं स्वीकरिष्यन्ति। श्रीमन्तः इति।

सधन्यवादम्।’
दिनांक: 21.2.20–

भवदीयः शिष्या
नवनीतः
अष्टमीकक्षा – ‘अ’ वर्ग:

RBSE Solutions for Class 8 Sanskrit