RBSE Solutions for Class 8 Sanskrit रञ्जिनी Chapter 10 दीनबन्धुः विवेकानन्दः

Rajasthan Board RBSE Class 8 Sanskrit रञ्जिनी Chapter 10 दीनबन्धुः विवेकानन्दः

RBSE Class 8 Sanskrit रञ्जिनी Chapter 10 पाठ्यपुस्तक के प्रश्नोत्तर

RBSE Class 8 Sanskrit रञ्जिनी Chapter 10 मौखिक प्रश्न

प्रश्न 1.
अधोलिखितानां शब्दानाम् उच्चारणं कुरुत
मेघाच्छन्नेः,
इतस्ततः ,
अस्पृशत् ,
उत्थापयन्,
रुधिरक्लिन्नम्व्र,
णपट्टिको ,
अबध्नात्,
जीर्णशीर्णः,
ज्ञापितवान् ,
प्रस्थितः,
उत्तरम्:
[नोट-उपर्युक्त शब्दों का शुद्ध उच्चारण अपने अध्यापकजी की सहायता से कीजिए।]

प्रश्न 2.
अधोलिखिताना प्रश्नानाम् उत्तराणि वदत
(क) कस्मिन् मासे अतीव शीतदिवसः आसीत्?
उत्तरम्:
पौषमासे अतीव शीतदिवसः आसीत्

(ख) मार्गे कः पतितः आसीत्?
उत्तरम्:
मार्गे जीर्णशीर्णे: वस्त्रैरावृतः कोपि मानवः (वृद्धः) पतितः आसीत्

(ग) “भवान् कः” इति कः पृष्टवान्?
उत्तरम्:
इति नरेन्द्रः पृष्ठवान्

(घ)“वयं सर्वे कस्य वरदपुत्राः?”
उत्तरम्:
वयं सर्वे ईश्वरस्य वरदपुत्राः

RBSE Class 8 Sanskrit रञ्जिनी Chapter 10 लिखितप्रश्नाः

प्रश्न 1.
अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत
(क)“उत्तिष्ठ बन्धो उत्तिष्ठ” इति कः उक्तवान्?
उत्तरम्:
नरेन्द्रः

(ख) नरेन्द्रः वृद्धं केन आच्छादितवान्?
उत्तरम्:
स्वकम्बलेन

(ग) कस्य नेत्राभ्याम् अश्रुधारा वहति स्म?
उत्तरम्:
वृद्धस्य

(घ) अशुभदर्शनम् इति मत्वा वृद्धं के ताडितवन्तः?
उत्तरम्:
जनाः

(ङ) कस्य हृदयः व्यथितः सञ्जातः?
उत्तरम्:
नरेन्द्रस्य

RBSE Solutions for Class 8 Sanskrit रञ्जिनी Chapter 10 दीनबन्धुः विवेकानन्दः

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत
(क) जना: कुत्र अटन्ति स्म?
उत्तरम्:
जनाः कोलकातानगरस्य राजपथेषु अटन्ति स्म

(ख) वृद्धः कीदृशः आसीत्?
उत्तरम्:
वृद्धः अन्धः पङ्गः चेतनाविहीनश्च आसीत्

(ग) वृद्धस्य दुर्गतिं के कृतवन्तः?
उत्तरम्:
वद्धस्य दुर्गतिं भवनस्य जनाः कृतवन्तः

(घ) कोलकातानगरस्य वातावरणं कथम् आसीत्?
उत्तरम्:
कोलकातानगरस्य वातावरणं शीतलं मेघाच्छन्नञ्च आसीत्

(ङ) वृद्धः कुत्र प्रविष्टवान्?
उत्तरम्:
वृद्धः एकस्मिन् भवनं प्रविष्टवान्

प्रश्न 3.
मञ्जूषातः उचितं पदं चित्वा रिक्तस्थानानि पूरयत.
अश्रुधारा, गतिः, रक्तधारा, मस्तकम् अन्धत्वेन, जन्मना
उत्तरम्:
(क) तस्य मस्तकम् रुधिरक्लिन्नम् आसीत्
(ख) एतादृशी गतिः कथम् अभवत्
(ग) जन्मना अस्पृश्यः अशुभदर्शनः अस्मि
(घ) नेत्रभ्याम् अश्रुधारा प्रवहति स्म
(ङ) अन्धत्वेन न ज्ञातवान् के आसन् ते?

प्रश्न 4.
अधोलिखितानां पदानां प्रयोगं कृत्वा वाक्यानि रचयत
उत्तरम्:
शब्दः
उदाहरणम्
सर्वदा      –   अहं सर्वदा सत्यं वदामि
तस्य        –   अयम् तस्य भ्राता अस्ति
आसीत्    –    सुदामा कृष्णस्य मित्रम् आसीत्
भवतः     –    भवतः गृहं सुन्दरम् अस्ति
मम        –    अयम् मम विद्यालयः
प्रवहति    –   तत्र नदी प्रवहति

प्रश्न 5.
अधोलिखितेषु पदेषु सन्धिविच्छेदं कुरुतउत्तरम्-पदम्
सन्धिविच्छेदः
(क) सूर्योदयः      =  सूर्य  + उदयः
(ख) तथापि         =  तथा +  अपि
(ग) नरेन्द्रः          =  नर  +   इन्द्रः
(घ) सोद्वेगम्       =  स    +  उद्वेगम्
(ङ) मेघाच्छन्ने     =  मेघ  +  आच्छन्ने

RBSE Solutions for Class 8 Sanskrit रञ्जिनी Chapter 10 दीनबन्धुः विवेकानन्दः

प्रश्न 6.
अधोलिखितानां रेखाङ्कितपदानाम् आधृत्य . प्रश्ननिर्माणं कुरुत
(क) अस्मिन् पाठे दीनबन्धुः विवेकानदः अस्ति
(ख) राजपथेषु जना अटनार्थं गच्छन्ति
(ग) नरेन्द्रः वस्त्रेण तस्य व्रणपट्टिकाम् अकरोत्
(घ) मन्दिरं मंत्वा एकस्मिन् भवनं प्रविष्टवान्
(ङ) तस्य नेत्राभ्याम् अश्रुधारा प्रवहति
उत्तरम् – प्रश्ननिर्माणम्
(क) कस्मिन् पाठे दीनबन्धुः विवेकानन्दः अस्ति?
(ख) राजपथेषु जनाः किमर्थं गच्छन्ति?
(ग) नरेन्द्रः वस्त्रेण कस्य व्रणपट्टिकाम् अकरोत्?
(घ) मन्दिरं मत्वा कुत्र प्रविष्टवान्?
(ङ) तस्य नेत्राभ्याम् का प्रवहति?

योग्यता-विस्तारः
(क) पाठ-विस्तार:
श्रीरामकृष्ण परमहंस जब स्वामी दयानन्द उत्तर भारत में आर्य समाज का प्रचार कर रहे थे, तभी बंगाल प्रान्त में रामकृष्ण परमहंस अपने उपदेशों से नवजीवन का संचार कर रहे थे। रामकृष्ण महोदय का जन्म हुगली जिले में एक निर्धब्राह्रिवामें हुआ था। विवाहित होने पर भी इन्होंने विरक्त होकर बीस वर्ष की आयु में ही संन्यासी बनकर छः महीने तक समाधि में स्थित होकर योग-साधना की।
उनके उपदेश सरल और प्रभावपूर्ण थे। लोग आपस में सहिष्णुता का प्रदर्शन करें। दरिद्र मनुष्य की सेवा ही वास्तव में परमेश्वर की सेवा है। स्वामी विवेकानन्द उनके प्रमुख शिष्य थे। श्रीरामकृष्ण परमहंस परम आस्तिक, काली के भक्त, दरिद्रों का उद्धार करने वाले और सिद्ध-पुरुष थे।

(ख) भाषाक्रीडा–छात्र अध्यापकजी की सहायता से स्वयं करें

(ग) भाषाविस्तारः
दा ( देना) लङ् लकार ( भूतकाल )
पुरुषः            एकवचनम्   द्विवचनम्      बहुवचनम्
प्रथमपुरुषः     अददात्       अदत्ताम्       अददुः
मध्यमपुरुषः   अददाः         अदत्तम्       अदत्त
उत्तमपुरुष:    अददाम्       अदद्व           अदम

क्री (खरीदना ) लङ् लकार ( भूतकाल )
पुरुषः             एकवचनम्   द्विवचनम्      बहुवचनम्
प्रथमपुरुष:      अक्रीणात्    अक्रीणताम्    अक्रीणन्
मध्यमपुरुष:    अक्रीणः      अक्रीणतम्     अक्रीणत
उत्तमपुरुषः     अक्रीणम्    अक्रीणाव       अक्रीणाम

श्रु ( सुनना) लङ् लकार
पुरुषः           एकवचनम्     द्विवचनम्     बहुवचनम्
प्रथमपुरुषः     अशृणोत्      अशृणोताम्    अशृण्वन्
मध्यमपुरुषः    अशृणोः        अश्रृणुतम्     अशृणोत
उत्तमपुरुषः    अशृणोम्        अशृणोव       अशृणोम

ज्ञा ( जानना ) लङ् लकार
पुरुषः             एकवचनम्      द्विवचनम्       बहुवचनम्
प्रथमपुरुषः       अजानात्       अजानाताम्    अजानान्
मध्यमपुरुषः      अजानाः       अंजानातम्      अजानात्
उत्तमपुरुषः       अजानम्      अजानाव        अजानाम

अन्य महत्त्वपूर्ण प्रश्नोत्तर
वस्तुनिष्ठप्रश्नाः
1.’दीनबन्धुः विवेकानन्दः’ पाठस्य क्रमः अस्ति
(क) सप्तमः
(ख) दशमः
(ग) द्वादशः
(घ) पञ्चदशः

RBSE Solutions for Class 8 Sanskrit रञ्जिनी Chapter 10 दीनबन्धुः विवेकानन्दः

2.”नरेन्द्रः अपि मार्गे गच्छति स्म”-अत्र अव्ययपदम् अस्ति
(क) गच्छति
(ख) मार्गे
(ग) नरेन्द्रः
(घ) अपि

3.”उत्तिष्ठ बन्धो” रेखांकितपदे उपसर्गः अस्ति।
(क) उत्
(ख) स्था
(ग) ष्ठा
(घ) आ

4.’सूर्योदय:’ पदस्य सन्धिविच्छेदः भवति
(क) सूर्यः + उदयः
(ख) सूर्यः+ अदयः
(ग) सूर्य + उदयः
(घ) सूर्ये + उदयः

5.विवेकानन्दस्य बाल्यकाल्यस्य किन्नाम आसीत्?
(क) महेन्द्रः
(ख) नरेन्द्रः
(ग) जितेन्द्रः
(घ) नरेशः

6.तस्य नेत्राभ्याम् अश्रुधारा प्रवहति स्म। अस्मिन् वाक्ये सर्वनामपदं किम्?
(क) प्रवहति
(ख) अश्रुधारा
(ग) नेत्राभ्याम्
(घ) तस्य

7.”भवतः कुत्र गन्तव्यम्?” रेखांकितपदे प्रत्ययास्ति
(क) तव्यत्
(ख) तमप्
(ग) तुमुन्
(घ) ल्यप्

8.वयं सर्वे कस्य वरदपुत्राः?
(क) नृपस्य
(ख) देशस्य
(ग) ईश्वरस्य
(घ) वृद्धस्य
उत्तराणि:
1. (ख)
2. (घ)
3. (क)
4. (ग)
5. (ख)
6. (घ)
7. (क)
8. (ग)

मञ्जूषात् समुचितपदं चित्वा रिक्तस्थानानि पूरयते
मञ्जूषा
तम्, समयः, व्यथितः, मानवः
1. प्रात:कालस्य………आसीत्
2. कोऽपि……….मार्गे पतितः
3. नरेन्द्रः………वृद्धम् पृष्टवान्
4. नरेन्द्रस्य हृदयः………वसञ्जातः
उत्तराणि:
1, समयः,
2. मानवः,
3. तम्,
4. व्यथितः,

RBSE Solutions for Class 8 Sanskrit रञ्जिनी Chapter 10 दीनबन्धुः विवेकानन्दः

RBSE Class 8 Sanskrit रञ्जिनी Chapter 10 अतिलघूत्तरात्मकप्रश्नाः

(एकपदेन उत्तरत)
प्रश्न 1.
मेघाच्छन्ने गगने कस्य अभावः आसीत् ?
उत्तरम्:
पूर्णप्रकाशस्य

प्रश्न 2.
स्वामिविवेकानन्दः कस्य प्रमुखः शिष्यः आसीत्?
उत्तरम्:
रामकृष्णपरमहंसस्य

परश्न 3.
प्रभाते किं श्रुत्वा वृद्धेन मन्दिरं मतम्?
उत्तरम्:
मङ्गलध्वनिम्

प्रश्न 4.
कस्य नेत्राभ्याम् अश्रुधारा प्रवहति स्म?
उत्तरम्:
वृद्धस्य

RBSE Class 8 Sanskrit रञ्जिनी Chapter 10 लघूत्तात्मकप्रश्नाः

(पूर्णवाक्येन उत्तरत)
प्रश्न 1.
कोलकातानगरे जनाः कुत्र अटनार्थं गच्छन्ति स्म?
उत्तरम्:
कोलकातानगरे जना: राजपथेषु अटनार्थं गच्छन्ति स्म

प्रश्न 2.
नरेन्द्रेण मार्गे कैः आवृतः मानवः पतितः दुष्टः?
उत्तरम्:
नरेन्द्रेण मार्गे जीर्णशीर्णे: वस्त्रैरावृत्त: मानवः पतितः दृष्टः

प्रश्न 3.
जनाः किं मत्वा वृद्धं ताडितवन्तः?
उत्तरम्:
जनाः अशुभदर्शनः अपवित्रः अस्पृश्यः इति मत्वा तं वृद्धं ताडितवन्तः

प्रश्न 4.
नरेन्द्रः तं वृद्धं कथं कुत्र च नयति?
उत्तरम्:
नरेन्द्रः तं वृद्धं स्कन्धे निधाय गन्तव्यं प्रति नयति

प्रश्न 5.
रेखांकितपदानां स्थाने कोष्ठके लिखितान् पदान् चित्वा प्रश्न-निर्माणं कुरुत
(i) पौषमासस्य अतीव शीतदिवसः वर्तते ।          (कम्/कस्य)
(ii) इदानीमपि पूर्णप्रकाशस्य अभावः आसीत् ।   (कस्य/केन)
(ii) तस्य मस्तकं रुधिरक्लिन्नम् आसीत् ।            (कीदृशी/कीदृशम्)
(iv) अहं जन्मना अस्पृश्यः अस्मि।                     (केन/कया)
(v) वयं सर्वे ईश्वरस्य वरदपुत्राः।                         (कस्याः /कस्य)
(vi) नरेन्द्रस्य हृदयः व्यथितः सञ्जातः।                 (कस्य/कस्मिन्)
(vii) तस्य नेत्राभ्याम् अश्रुधारा प्रवहति स्म।           (क:/का)
उत्तरम्:
प्रश्न-निर्माणम्
(i) कस्य अतीव शीतदिवसः वर्तते?
(ii) इदानीमपि कस्य अभावः आसीत्?
(iii) तस्य मस्तकं कीदृशम् आसीत्?
(iv) अहं केन अस्पृश्यः अस्मि?
(v) वयंसर्वे कस्य वरदपुत्रा:?
(vi) कस्य हृदयः व्यथितः सञ्जातः?
(vii) तस्य नेत्राभ्याम् का प्रवहति स्म?

प्रश्न 6.
समानार्थकानि पदानि मेलयते
(i) मेघः           –   संस्थाप्य
(ii) अटनार्थम्   –   रक्तम्
(iii) रुधिरम्     –   वारिदः
(iv) प्रसार्य      –   चलितः
(v) निधाय      –   विस्तार्य
(vi) प्रस्थितः   –   भ्रमणार्थम्
उत्तरम्:
(i) मेघः           –    वारिदः
(ii) अटनार्थम्   –    भ्रमणार्थम्
(iii) रुधिरम्     –    रक्तम्
(iv) प्रसार्य       –    विस्तार्य
(v) निधाय       –    संस्थाप्य
(vi) प्रस्थितः    –     चलितः

RBSE Solutions for Class 8 Sanskrit रञ्जिनी Chapter 10 दीनबन्धुः विवेकानन्दः

पाठ-परिचय

प्रस्तुत पाठ में स्वामी विवेकानन्द के बाल्यकाल में ही दीनों एवं असहायों के प्रति सेवा भाव को दर्शाया गया है। विवेकानन्द का बचपन का नाम नरेन्द्र था। यहाँ उसी समय की एक घटना का वर्णन किया गया है, जिससे दोनों एवं असहायों की सेवा करने की प्रेरणा प्राप्त होती है।

पाठ के कठिन
शब्दार्थ-अतीव (अत्यधिकम्) = बहुत अधिक। मेघाच्छन्ने (मेघावृते) = बादलों से ढके। राजपथेषु (राजमार्गेषु) = सड़कों पर। अटनार्थं (भ्रमणार्थम्) = घूमने के लिये। रुधिरक्लिन्नम् (रक्तेन आर्द्रम्) = रक्त से गीला। प्रसार्य (विस्तार्य) = फैलाकर। सान्त्वयन् (धैर्यं प्रदाय) = धीरज बंधाकर। प्रविष्टवान् (प्रवेश कृतवान्) = प्रवेश किया। गन्तव्यं (गमनस्थान) = गमन स्थान को। निधाय (संस्थाय) = रखकर। प्रस्थितः (चलितः) = प्रस्थान किया। सञ्जातः (अभवत्) = हुआ।

पाठ का हिन्दी-अनुवाद एवं पठितावबोधनम्

(1) प्रात:कालस्य समयः आसीत्। पौषमासस्य अतीव शीतदिवसः। सूर्योदयः अभवत् तथापि मेघाच्छन्ने गगने इदानीमपि पूर्णप्रकाशस्य अभावः आसीत्। कोलकातानगरस्य राजपथेषु इतस्ततः जनाः अटनार्थं गच्छन्ति स्म। नरेन्दः अपि मार्गे गच्छति स्म। सहसा तस्य पादः किमपि वस्तु अस्पृशत्। सः व्यरमत् सम्यक् दर्शनेन ज्ञातवान् यत् जीर्णशीर्णैः वस्त्रैरावृतः कोऽपि मानवः मार्गे पतितः। तम् उत्थापयन् “उत्तिष्ठ बन्धो! उत्तिष्ठ।” इति नरेन्द्र उक्तवान् किन्तु सः अन्धः पङ्गः चेतनाविहीनश्च आसीत्। तस्य मस्तकम् अपि रुधिरक्लिन्नम् आसीत्। नरेन्द्रः स्ववस्त्रेण तस्य मस्तके व्रणपट्टिकाम् अबध्नात्। अनन्तरं स्वकम्बलेन तम् आच्छादितवान्।

हिन्दी-अनुवाद-सुबह का समय था। पौष माह का अत्यधिक शीतल (ठण्ड का) दिन था। सूर्योदय हो गया था, फिर भी बदलों से ढके हुए आकाश में इस समय भी पूर्णतया प्रकाश का अभाव था। कोलकाता नगर की सड़कों पर इधर-उधर लोग घूमने के लिए जा रहे थे। नरेन्द्र भी मार्ग में जा रहा था। अचानक उसके पैर ने किसी वस्तु का स्पर्श किया। वह रुक गया और अच्छी प्रकार से देखने से ज्ञात हुआ कि फटे-पुराने कपड़ों से ढका हुआ कोई मनुष्य मार्ग में गिरा हुआ है। उसको उठाते हुए “उठो भाई ! उठो।” ऐसा नरेन्द्र ने कहा, किन्तु वह अन्धा, लंगड़ा और मूर्छित था। उसका मस्तक भी रक्त से गीला था। नरेन्द्र ने अपने वस्त्र से उसके मस्तक पर पट्टी बाँधी। इसके बाद अपने कम्बल से उसको ढक दिया।

♦ पठितावबोधनम्

1. निर्देशः-उपर्युक्तं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्नाः-
(क) कस्मिन् मासे अतीव शीत दिवसः आसीत्?
(ख) जनाः किमर्थं गच्छन्ति स्म?
(ग) मार्गे कः पतितः आसीत्?।
(घ) “उत्तिष्ठ बन्धो ! उत्तिष्ठ !” इति कः उक्तवान्?
(ङ) राजपथेषु शब्दे का विभक्ति? किं वचनम्?
(च) आसीत् पदे क; लकार:? किं वचनम्?
(छ) गद्यांशस्य उपयुक्त शीर्षकम् लिखत।
उत्तर:
(क) पौषमासे अतीव शीतदिवस: आसीत्।
(ख) जनाः अटनार्थं गच्छन्ति स्म।
(ग) मार्गे जीर्णशीर्णैः वस्वैरावृतः कोऽपि मानव: पतितः आसीत्।
(घ) इति नरेन्द्रः उक्तवान्।
(ङ) सप्तमी विभक्तिः बहुवचनम्।
(च) ललकारः, एकवचनम्।
(छ) दीनबन्धु: नरेन्द्रः।

RBSE Solutions for Class 8 Sanskrit रञ्जिनी Chapter 10 दीनबन्धुः विवेकानन्दः

(2) कतिपयकालानन्तरं प्राप्तायां चेतनायां नरेन्दः तं वृद्धम् “भवान् कः? एतादृशी गतिः कथम् अभवत्’ इति पृष्टे सति सः वृद्धः नेत्रे शून्ये प्रसार्य निःश्वस्य च उक्तवान्-”जन्मना अस्पृश्यः अशुभदर्शनः अस्मि। मम दुर्भाग्यशालिनः मुखदर्शनेन भवतः एतद् दिने व्यर्थम् अमङ्गलं च न भवेत्।” तस्य नेत्राभ्याम् अश्रुधारा प्रवति स्म।

नरेन्दः तं सान्त्वयन् सोद्वेगं ”अरे जन्मना एवं कथम् अस्पृश्यता अपवित्रता अशुभदर्शनं च। वयं सर्वे ईश्वरस्य वरदपुत्राः। अस्तु भवतः एतां दुर्गतिं के कृतवन्तः’ इति पृष्टवान्।

हिन्दी-अनुवाद-कुछ समय बाद होश आने पर नरेन्द्र के द्वारा उस वृद्ध से “आप कौन हैं? ऐसी स्थिति कैसे हो गयी,” ऐसा पूछा जाने पर वह वृद्ध आँखों को आकाश में फैलाकर और लम्बी श्वास लेकर बोला- ”जन्म से अछूत और अशुभ दर्शन वाला हूँ। मेरे दुर्भाग्यशाली के मुख को देखने से आपका यह दिन व्यर्थ और अमङ्गलकारी नहीं होना चाहिए।” उसकी आँखों से आँसू बह रहे थे।

नरेन्द्र ने उसे सान्त्वना देकर व उत्तेजित होकर “अरे जन्म से ही कैसे अस्पृश्यता, अपवित्रता और अशुभदर्शन होता है। हम सब ईश्वर के ही वरदान स्वरूप पुत्र हैं। ठीक है, आपकी इस दुर्गति को किसने किया है”-ऐसा पूछा।

♦ पठितावबोधनम्

निर्देशः-उपर्युक्तं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्ना:-
(क) वृद्धः नेत्रे कुत्र प्रसार्य कम् प्रति उक्तवान्?
(ख) वृद्ध: स्वां जन्मना कीदृशः मनुते?
(ग) वृद्धस्य नेत्राभ्याम् का प्रवहति स्म?
(घ) वयं सर्वे कस्य वरदपुत्राः
(ङ) नरेन्द्र: कम् सान्त्वयति?
(च) ‘प्रसार्य’ पदे क; उपसर्ग:? कः प्रत्यय:?
(छ) नरेन्द्र: केन अस्पृश्यता अपवित्रता वा न मन्यते?
उत्तर:
(क) वृद्ध: नेत्रे शून्ये प्रसार्य नरेन्द्र प्रति उक्तवान्।
(ख) वृद्धः स्वां जन्मना अस्पृश्यः अशुभदर्शनः च मनुते।
(ग) वृद्धस्य नेत्राभ्याम् अश्रुधारा प्रवहति स्म।
(घ) वयं सर्वे ईश्वरस्य वरदपुत्राः।
(ङ) नरेन्द्र: वृद्धं सान्त्वयति।
(च) ‘प्र’ उपसर्ग:, ‘ल्यप् प्रत्यय:।
(छ) नरेन्द्र: जन्मना अस्पृश्यता अपवित्रता वा न मन्यते।

(3) ततः ”प्रभाते मङ्गलध्वनिं श्रुत्वा मन्दिरं मत्वा एकस्मिन् भवनं प्रविष्टवान्। तत्र अशुभदर्शनः अपवित्रः अस्पृश्यः इति उक्त्वा मां ताडितवन्तः। अन्धत्वेन न ज्ञातवान् के आसन् ते इति।”

नरेन्दस्य हृदयः व्यथितः सञ्जातः। करुणया तस्य स्कन्धे स्वहस्तं निधाय ” भवतः कुत्र गन्तव्यम्?” इति पृष्टे सति वृद्धः ज्ञापितवान् यत् सः रामकृष्णपरमहंसस्य आश्रमं गन्तुमिच्छति। नरेन्दः तं वृद्धं स्कन्धे निधाय गन्तव्यं प्रति प्रस्थितः।

हिन्दी-अनुवाद-उसके बाद सुबह मंगल-ध्वनि सुनकर और मन्दिर मानकर एक भवन (घर) में चला गया। वहां अशुभ दर्शन वाला, अपवित्र और अछूत कहते हुए मुझे मारा (पीड़ित किया)। अन्धा होने से पता नहीं वे कौन थे?”

नरेन्द्र का हृदय दु:खी हो गया। करुणा से उसके कन्धे पर अपना हाथ रखकर आप कहाँ जाना चाहते हैं?” ऐसा पूछने पर वृद्ध ने बताया कि वह रामकृष्ण परमहंस के आश्रम में जाना चाहता है। नरेन्द्र ने उस वृद्ध को कन्धे पर रखकर गन्तव्य की ओर प्रस्थान किया।

RBSE Solutions for Class 8 Sanskrit रञ्जिनी Chapter 10 दीनबन्धुः विवेकानन्दः

♦ पठितावबोधनम्

निर्देश:-उपर्युक्तं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्नाः-
(क) वृद्धः किं मत्वा एकस्मिन् भवनं प्रविष्टवान्?
(ख) तत्र जनाः किम् उक्त्वा वृद्धं ताड़ितवन्तः?
(ग) कस्य हृदय: व्यथित: सञ्जात:?
(घ) वृद्धः कुत्र गन्तुम् इच्छति स्म?
(ङ) नरेन्द्रः किं कृत्वा गन्तव्यं प्रति प्रस्थित:?
(च) ‘गन्तव्यम्’ पदे क: प्रत्यय:।
(छ) “आसन्’ पदे क: लकार:? किं वचनम्?
उत्तर:
(क) वृद्ध मन्दिरं मत्वा एकस्मिन् भवनं प्रविष्टवान्।
(ख) तत्र जना; अशुभदर्शन; अपवित्र: अस्पृश्यः इति उक्त्वा वृद्धं ताडितवन्तः।
(ग) नरेन्द्रस्य हृदयः व्यथितः सञ्जात:।
(घ) वृद्धः रामकृष्ण परमहंसस्य आश्रमं गन्तुमिच्छति स्म।
(ङ) नरेन्द्रः तं वृद्धं स्कन्धे निधाय गन्तव्यं प्रति प्रस्थितः।
(च) ‘तव्यत्’ प्रत्यय:।
(छ) ललकार:, बहुवचनम्।

RBSE Solutions for Class 8 Sanskrit