RBSE Solutions for Class 9 Sanskrit सरसा Chapter 16 बलवान् कः?

Rajasthan Board RBSE Class 9 Sanskrit सरसा Chapter 16 बलवान् कः?

RBSE Class 9 Sanskrit सरसा Chapter 16 पाठ्य-पुस्तकस्य अभ्यास प्रश्नोत्तराणि

RBSE Class 9 Sanskrit सरसा Chapter 16 वस्तुनिष्ठप्रश्नाः

प्रश्न 1.
आश्रमः कस्याः नद्याः तीरे आसीत्?
(क) नर्मदा तीरे
(ख) कावेरी तीरे
(ग) गंगातीरे
(घ) गोदावरी तीरे
उत्तराणि:
(ग) गंगातीरे

प्रश्न 2.
महर्षेः किम् नाम आसीत्?
(क) वशिष्ठः
(ख) याज्ञवल्क्यः
(ग) मनुः
(घ) पाणिनिः
उत्तराणि:
(ख) याज्ञवल्क्यः

प्रश्न 3.
मूषिका कस्य मुखात् पतिता?
(क) मयूरस्य
(ख) पिकस्य
(ग) कपोतस्य
(घ) श्येनस्य
उत्तराणि:
(घ) श्येनस्य

प्रश्न 4.
मेघस्य वर्णः कीदृशः आसीत्?
(क) कृष्णः
(ख) श्वेतः
(ग) रक्तः
(घ) पीत:
उत्तराणि:
(क) कृष्णः

अधोलिखितप्रश्नानाम् उत्तराणि संस्कृत भाषायां (एकपदेन) लिखत।

RBSE Class 9 Sanskrit सरसा Chapter 16 अतिलघूत्तरात्मकप्रश्नाः

(क) याज्ञवल्क्य: करुणया मूषिकां कुत्र नीतवान्?
उत्तराणि:
(क) आश्रमं

(ख) महर्षिः मन्त्रबलेन मूषिकां किं कृतवान्?
उत्तराणि:
(ख) कन्यां

(ग) याज्ञवल्क्य: कन्यां कथं पालितवान्?
उत्तराणि:
(ग) स्वपुत्रीम्। – इव

(घ) महर्षिः प्रथम: केन सह कन्यायाः विवाहम् इष्टवान्?
उत्तराणि:
(घ) सूर्येण सह।

अधोलिखितप्रश्नानाम् उत्तराणि संस्कृतभाषायां (पूर्णवाक्येन) लिखत।

RBSE Class 9 Sanskrit सरसा Chapter 16 लघूत्तरात्मक प्रश्नाः

(क) ऋषिः सूर्यं किं पृष्टवान्?
उत्तरम्:
ऋषिः सूर्यं पृष्टवान्-भगवन्! भवतः अपेक्षया उत्तम: वरः कः?

(ख) मूषकः पर्वतस्य किं करोति?
उत्तरम्:
मूषकः पर्वतस्य शरीरे सर्वत्र बिलं करोति।

(ग) कन्यायाः विवाहः केन सह अभवत्?
उत्तरम्:
कन्यायाः विवाह मूषकेण सह अभवत्।

(घ) ऋषिः मूषकम् आहूय पुत्रीं किं पृष्टवान्?
उत्तरम्:
ऋषिः मूषकम् आहूय पुत्री पृष्टवान् भवती एवं परिणेष्यति किम्? इति।

4. अधोलिखितप्रश्नानां उत्तराणि संस्कृतभाषायां (विस्तारेण) लिखत।

(क) सूर्यं दृष्ट्वा पुत्री किम् उक्तवती?
उत्तरम्:
सूर्यं दृष्ट्वा पुत्री उक्तवती-अहं सूर्यस्य तापं सोढं न शक्नोमि। अतः इतोऽपि उत्तमम् अन्य वरं भवान् सूचयतु।

(ख) सूर्यः किम् उक्तवान्?
उत्तरम्:
सूर्यः उक्तवान्-मेघ: माम् आच्छाद्य तिष्ठति। सः मम अपेक्षया बलवान् योग्य: चापि। अतः सः एव उत्तमः इति अस्ति ।

(ग) मेघं दृष्ट्वा कन्या किम् उक्तवती?
उत्तरम्:
मेघं दृष्ट्वा कन्या उक्तवती एतस्य वर्णः कृष्णः। अतएव मास्तु। इतोऽपि उत्तमं वरं भवान् सूचयतु।

(घ) मेघः किम् उक्तवान्?
उत्तरम्:
मेघः उक्तवान्वा – युः सहस्रधा मम विभाग करोति। अतः सः एव मर्म अपेक्षया बलवान् इति।

(ङ) वायुः किम् उत्तरं दत्तवान्?
उत्तरम्:
अहं पर्वतं कम्पयितुं न शक्नोमि। अतः पर्वत एव बलवान् इति उत्तरं वायुः दत्तवान्।

RBSE Class 9 Sanskrit सरसा Chapter 16 व्याकरणात्मकप्रश्नाः

प्रश्न 5.
संधिं/संधि-विच्छेदं कृत्वां नामापि लिखत
उत्तरम्:
(क) श्रेयोभिवाञ्छता = श्रेयः + अभिवाञ्छता = विसर्ग संधि।
(ख) इतोऽपि = इत; + अपि = पूर्व रूप संधि।
(ग) तथा + अपि = तथापि = दीर्घ संधि।
(घ) उक्तम् + च = उक्तञ्च = हल् संधि।
(ङ) यद्यपि = यदि + अपि = यण संधि।

प्रश्न 6.
पाठे लिखितानि क्तवतु-प्रत्ययान्त-पदानि चित्वा लिखत
उत्तरम्:
दृष्टवान्, भीतवान्, कृतवान्, पालितवान्, आहूतवान्, पृष्टवान्, उक्तवान्, उक्तवती, अङ्गीकृतवती, कारितवान्।

7. सोदाहरणम् एकवचन-द्विवचन-बहुवचनान्त रूपाणि लिखत
उदाहरण –
RBSE Solutions for Class 9 Sanskrit सरसा Chapter 16 बलवान् कः 1

8. रिक्तस्थाने उचितं क्तवतु प्रत्यान्त रूपं लिखत।

(क) बालकः …………….. (पठितवान्/पठितवत)
उत्तरम्:
बालकः पठितवान्।

(ख) सः ……………” (उक्तवान्/उक्तवती)
उत्तरम्:
सः उक्तवान्।

(ग) एषा:…………..” (पृष्टवान्/पृष्टवती)
उत्तरम्:
एषा पृष्टवती।

(घ) बालिको ……………… (गतवान्/गतवती)
उत्तरम्:
बालिका गतवती।

(ङ) जनाः …………… (धावितवन्त:/धावितवत्यः)
उत्तरम्:
जनाः धावितवन्तः।

(च) महिलाः ………………… (कृतवत्य:/कृतवन्तः)
उत्तरम्:
महिलाः कृतवत्यः।

9. अधोनिर्दिष्टायां कथायां स्थितानि रिक्तस्थानानि क्तवतुप्रत्ययान्तैः रूपैः पूरयत-

(क) दशरथः यागं ……………. (करोति)
उत्तरम्:
दशरथः यागं कृतवान्।

(ख) यज्ञकुण्डे अग्निदेवः ……………….. (आगच्छति)
उत्तरम्:
यज्ञकुण्डे अग्निदेवः आगतवान्।

(ग) सः दशरथाय पायसपात्रं ……………(ददाति)।
उत्तरम्:
सः दशरथाय पायसपात्रं दत्तवान्।

(घ) दशरथः तत् पात्रं’…………………(स्वीकरोति)
उत्तरम्:
दशरथः तत् पात्रं स्वीकृतवान्।

(ङ) सः पत्नीभ्यः तत् ……………………. (ददाति)
उत्तरम्:
स: पत्नीभ्यः तत् दत्तवान्।

(च) पत्न्यः पायसं ………………. (सेवन्ते)।
उत्तरम्:
पत्न्यः पायसं सेवितवत्यः।

(छ) दशरथः संतोषं …………… (प्राप्नोति)
उत्तरम्:
दशरथः संतोषं प्राप्तवान्

RBSE Class 9 Sanskrit सरसा Chapter 16 अन्य महत्वपूर्ण प्रश्नोत्तराणि

अधोलिखित प्रश्नान् संस्कृत भाषया पूर्ण वाक्येन उत्तरत।

प्रश्न 1.
याज्ञवल्क्यस्य आश्रमः कुत्र स्थितः आसीत्?
उत्तरम्:
याज्ञवल्क्यस्य आश्रम: गङ्गातीरे स्थितः आसीत्।

प्रश्न 2.
महर्षिः मूषिकां कुत्र अनयत्?
उत्तरम्:
महर्षिः मूषिकाम् आश्रमं नीतवान्।

प्रश्न 3.
महर्षिः मन्त्रबलेन मूषिकां किं कृतवान्?
उत्तरम्:
महर्षिः मन्त्रबलेन मूषिकां कन्यां कृतवान्।

प्रश्न 4.
कन्या सूर्येण सह विवाहं कस्मात् कर्तुं नेच्छत्।
उत्तरम्:
सा अवदत्-अहं सूर्यस्य तापं सोढुं न शक्नोमि।

प्रश्न 5.
सूर्यः कम् उत्तमं वरं असूचयत्?
उत्तरम्:
सूर्यः मेघ उत्तमं वरं असूचयत्।

प्रश्न 6.
सूर्यः मेधं उत्तमं वरं कस्मात् असूचयत्?
उत्तरम्:
यत: मेघ: सूर्यमपि आच्छाद्य तिष्ठति।

प्रश्न 7.
मेघेन सह कन्या विवाहं कथं न कर्तुमैच्छत्।
उत्तरम्:
यत: मेघस्य वर्णः कृष्णः आसीत्।

प्रश्न 8.
मेघ आत्मनः अपि बलवत्तरं कं कथयति?
उत्तरम्:
मेघः आत्मनः अपि बलवत्तरं पवनं कथयति।

प्रश्न 9.
कन्या कस्मात् न वायुं स्वीकृतवती?
उत्तरम्:
यत: वायोः गति: तीव्रतरा।

प्रश्न 10.
मूषकं दृष्ट्वा कन्यायाः का प्रतिक्रिया आसीत्?
उत्तरम्:
सा सन्तोषेण अङ्गीकृतवती।

स्थूलाक्षरपदानि आधृत्य प्रश्न निर्माणं कुरुत –

प्रश्न 1.
विष्णुशर्मणा लिखितम् पञ्चतन्त्रम्।
उत्तरम्:
केन लिखितम् पञ्चतन्त्रम्?

प्रश्न 2.
तत्र याज्ञवल्क्य नाम महर्षिः वसति स्म।
उत्तरम्:
तत्र कः वसति स्म?

प्रश्न 3.
मूषक: मम शरीरे बिलं करोति।
उत्तरम्:
मूषकः मम शरीरे किं करोति?

प्रश्न 4.
मूषकेन सह तस्य विवाहं कारितवान्।
उत्तरम्:
केन सह तस्य विवाहं कृतवान्?

प्रश्न 5.
तां कन्यां स्वपुत्रीम् इव पालितवान्।
उत्तरम्:
तां कन्यां काम् इव पालितवान्?

पाठ परिचय

प्रस्तुत कथा विष्णु शर्मा रचित ग्रंथ ‘पञ्चतंत्र’ से उद्धृत है। एक चुहिया को याज्ञवल्क्य ऋषि तप बल से कन्या बना देते हैं। विवाह योग्य होने पर वह कन्या, सूर्य, बादल, वायु और पर्वत आदि श्रेष्ठ वरों को अस्वीकार करके चूहे के साथ ही विवाह करती है।

शब्दार्थ एवं हिन्दी-अनुवाद

1. पुरातनकाले गंगातीरे ………………………… श्रेयाभिवाञ्छता॥

शब्दार्थाः-पुरातनकाले = प्राचीन समय में। गङगातीरे = गंगा के किनारे। कश्चन = कोई। वसति स्म = रहते थे। कदाचित् = किसी समय। श्येनमुखात् पतिताम् = बाज के मुख से गिरी हुई। नीतवान् = ले गये। कृतवान् = कर दिया। अपत्यानि = सन्तान। पालितवान् = पाला। कालान्तरे = समय बीत जाने पर। कारयितुं इष्टवान् = करना चाहा। रूपान्तितोऽपि यः वरः = रूपवान्, सुन्दर होते हुए भी जो वर। कन्यकाया अनिष्टः स्यात् = कन्या को अच्छा न लगे।

अन्वयः-रूपान्वितोऽपि यः वरः यदि कन्यकायाः अनिष्टः स्यात् (तर्हि) य श्रेयाभिवाञ्छता कन्या ने देया।

हिन्दी-अनुवाद-प्राचीनकाल में गंगा के किनारे कोई आश्रम था। वहाँ याज्ञवल्क्य नाम के ऋषि रहते थे। किसी समय उन्होंने बाज के मुंह से गिरी हुई चुहिया को देखा। दया करके वह ऋषि उस चुहिया को आश्रम ले आये। वहाँ पर उन्होंने मन्त्रों के प्रभाव से उस चुहिया को कन्या बना दिया। याज्ञवल्क्य के कोई सन्तान नहीं थी। अतः उन्होंने उस कन्या को अपनी पुत्री की तरह पाला। कुछ समय बाद वह विवाह योग्य हुई। याज्ञवल्क्य ने सूर्य के साथ उसका विवाह करना चाहा। उन्होंने सोचाश्लोकार्थसुन्दर होते हुए भी जो वर कन्या को अच्छा न लगे तो कन्या का शुभ चाहते हुए पिता को उसको कन्या नहीं देनी चाहिए।

2. अतः सः पुत्रीं ………………………… बलवान् इति।

शब्दार्थाः-परिणेष्यति किम् = विवाह करोगी क्या। तदा = तब। सोढुं न शक्नोमि = सहने में समर्थ नहीं हूँ। सूचयतु = बताइये, ढूंढ़िये। इति = इस प्रकार। भवतः अपेक्षया = आपकी अपेक्षा। मेघः = बादल। आच्छाद्य तिष्ठति = ढक लेता है। एनं परिणेष्यति = बादल के साथ विवाह करोगी। कृष्णः = काला है। सहस्त्रधा = हजारों प्रकार से। सः एव = वही।

हिन्दी-अनुवाद-अतः उन्होंने पुत्री से इस प्रकार पूछा क्या तुम सूर्य से विवाह करोगी? तब वह बोली-“मैं सूर्य के ताप को सहन नहीं कर सकती। अतः इससे भी अच्छा दूसरा वर आप मुझे बताये। ऋषि ने सूर्य से ही पूछा–भगवन्! आपकी अपेक्षा उत्तम वर कौन है? सूर्य ने कहा-बादल मुझे ढक लेता है वह मेरी अपेक्षा बलवान् और योग्य भी है। इसलिए, वही उत्तम है। ऋषि ने बादल को बुलाया। फिर (कन्या से) पूछा-क्या इससे विवाह करोगी वह बोली-यह काले वर्ण का है, इसलिये इसके साथ भी नहीं (करूंगी) इससे भी उत्तम वर आप खोजें।) ऋषि मेघ से आपकी अपेक्षा (आपसे भी अधिक) बलवान् कौन है इस प्रकार पूछा। बादल ने कहा-वायु हजारों प्रकार से मेरे टुकड़े कर देता है। अतः वही मुझसे अधिक बलवान् है।

3. ऋषिः वायुम् ………………………… स्व जातिर्दरतिक्रमा॥

अन्वयः-सूर्य पर्जन्यं मारुतं गिरिम् भर्तारम् उत्सृज्य स्वजाति: दुरतिक्रमा मूषिका स्वजाति प्राप्ता।

शब्दार्था:-आहूतवान् = बुलाया। अङ्गीकृतवती = स्वीकार किया। कम्पयितुं = हिलाने में। न शक्नोमि = समर्थ नहीं हूँ। मूषकः = चूहा। आहूय = बुलाकर। कारितवान् = करा दिया। उक्तञ्च = और कहा गया है। मारुतं = वायु। उत्सृज्य = छोड़कर। दुरतिक्रमा = अतिक्रमण करने वाली। प्राप्ता = प्राप्त हुई।

हिन्दी-अनुवाद-ऋषि ने वायु को बुलाया। परन्तु उनकी बेटी ने वायु को भी स्वीकार नहीं किया। इससे भी बलवान् कौन है? ऐसा पूछा। मैं पर्वत को नहीं हिला सकता। अत: पर्वत ही बलवान् है इस प्रकार वायु ने कहा। इसके बाद ऋषि पर्वत के पास गये। परन्तु पर्वत ने कहा-यद्यपि मैं बलवान हूँ फिर भी चूहा मेरे शरीर में सब जगह बिल कर लेता है। अत: चूहा ही मुझसे ज्यादा बलवान् है। इस तरह ऋषि ने चूहे को बुलाकर पुत्री से पूछा क्या तुम इससे विवाह करोगी। तब उसने सन्तोष से उसे स्वीकार कर लिया। अतः ऋषि ने उस कन्या को चुहिया बनाकर चूहे के साथ उसका विवाह करा दिया। कहा गया हैश्लोकार्थ-सूर्य, बादल, वायु, पर्वत को पति रूप में छोड़कर अपनी जाति को अतिक्रमण करने वाली चुहिया अपनी जाति को (चूहे को) प्राप्त हुई।

RBSE Solutions for Class 9 Sanskrit