RBSE Class 10 Sanskrit Board Paper 2018

RBSE Class 10 Sanskrit Board Paper 2018 are part of RBSE Class 10 Sanskrit Board Model Papers. Here we have given Rajasthan RBSE Class 10 Sanskrit Board Paper 2018.

Board RBSE
Textbook SIERT, Rajasthan
Class Class 10
Subject Sanskrit
Paper Set Board Paper 2018
Category RBSE Model Papers

Rajasthan RBSE Class 10 Sanskrit Board Paper 2018

अधिकतमांका : 80
समय : 3 1/4 (सपाद होरात्रयम्)

परीक्षार्थिभ्यः सामान्यनिर्देशाः

  1. परीक्षार्थिभि: सर्वप्रथमं स्वप्रश्नपत्रोपरि नामाङ्कः अनिवार्यतः लेख्यः
  2. सर्वे प्रश्नाः अनिवार्याः।
  3. सर्वेषां प्रश्नानामुत्तराण्युत्तरपुस्तिकायामेव लेखनीयानि
  4. एकस्य प्रश्नस्य सर्वे भागाः एकत्र एव लेखनीया
  5. सर्वे प्रश्ना: संस्कृतभाषयैव उत्तरणीयाः

प्रश्न 1.
अधोलिखितस्य पाठ्यपुस्तकात् पठित गद्यांशस्य सप्रसङ्गं हिन्दी भाषायाम् अनुवादं लिखत:
अनन्तरं सर्वे जालेन बद्धाः बभूवुः । ततो यस्य वचनात् तत्र अवलम्बितास्तं सर्वे तिरस्कुर्वन्ति तस्य तिरस्कारं श्रुत्वा चित्रग्रीव उवाच ‘नायमस्य दोषः। विपत्काले विस्मय एवं कापुरुषलक्षणम्। तदत्र धैर्यमवलम्ब्य प्रतिकारश्चन्त्यताम्। इदानीमप्येवं क्रियताम्। सर्वैरेकचित्तीभूय जालमादायोड्डीयताम्।” इति विचिन्त्य सर्वे पक्षिणः जालमादायोत्पतिताः। अनन्तरं स व्याघ्रः सुदूराजालापहारकान् तान् अवलोक्य पश्चात् धावनम् अकरोत्                   (3)
अथवा
तेन पुनः सैन्यशक्तिसंग्रहकार्यम् आरब्धम्, महासैन्यं सः रचयामास तया सेनया च मुगलशासनं प्रति स्वातन्त्र्ययुद्धं प्रारभत। स्वराज्यस्तच्युतान् अनेकभागान् पुनः हस्तगतान् कृतवान्। तेषु मोही, गोगुन्दा, उदयपुरम् इत्यादयः मुख्या: आसन्। स्वराज्ये शान्तिं संस्थाप्य’चावण्ड’नामकं स्थानं स्वराजधानीम् अकरोत्। तस्मिन् काले “चावण्ड” स्थानं स्थापत्यकलायाः, ललितकलायाः, वाणिज्यस्य, विद्यायाश्च प्रमुखकेन्द्रम् आसीत्
उत्तर:
प्रसङ्ग- प्रस्तुत गद्यांश हमारी पाठ्यपुस्तक ‘स्पन्दना’ के द्वितीयः पाठः ‘संघे शक्तिः ‘ नामक पाठ से लिया गया है। मूलत: यह पाठ पं. नारायण शर्मा द्वारा रचित कथा ग्रन्थ ‘हितोपदेश’ के मित्रलाभ परिच्छेद से संकलित है। इस गद्यांश में संगठन की शक्ति को बताया गया है।

हिन्दी अनुवाद- उसके बाद सभी जाल में बँध गये। तत्पश्चात् जिसके वचन (कहने) से वहाँ जाल में बँध गये सभी उसका तिरस्कार ( अपमान) करने लगे। उसका तिरस्कार सुनकर चित्रग्रीव ने कहा’यह इसका अपराध (दोष) नहीं है। विपत्तिकाल में विस्मय ही कायर पुरुष का लक्षण है। तो यहाँ धैर्य का सहारा लेकर ( धारण करके) समाधान सोचो। अब ऐसे (इस प्रकार) करो। सभी एकचित्त (एक मन वाले) होकर जाल लेकर उड़ जाओ।” ऐसा सोच कर सभी पक्षी जाल लेकर उड़ गये। इसके बाद शिकारी दूर से उन जाल का अपहरण करने वालों को देखकर पीछे दौड़ा

RBSE Class 10 Sanskrit Board Paper 2018

अथवा

प्रसङ्ग– प्रस्तुत गद्यांश हमारी पाठ्यपुस्तक ‘स्पन्दना’ के ‘महाराणा प्रतापः’ शीर्षक पाठ से लिया गया है। इसमें देशभक्त एवं स्वतन्त्रता-प्रिय महाराणा प्रताप के जीवन का परिचय दिया गया है। स्वतंत्रता के लिए संघर्ष करते हुए धनादि साधनों के अभाव में चिन्तित प्रताप के पास दानवीर भामाशाह धन सैन्य संगठन का कार्य करते हैं। उसी का वर्णन हुआ है।

हिन्दी अनुवाद- उसने फिर से सैन्यशक्ति संग्रह का कार्य प्रारम्भ किया और विशाल सेना की रचना की और उस सेना के द्वारा मुगल शासन के प्रति स्वतन्त्रता युद्ध प्रारम्भ किया। अपने राज्य के नियन्त्रण से बाहर अनेक भागों को फिर से नियन्त्रण में किया। उनमें मोही, गोगुन्दा, उदयपुर आदि मुख्य थे। अपने राज्य में शान्ति व्यवस्था स्थापित करके ‘चावण्ड’ नामक स्थान को अपनी राजधानी किया (बनाया)। उस समय ‘चावण्ड’ स्थान स्थापत्य कला, ललित कला, व्यापार और विद्या का प्रमुख केन्द्र था।

प्रश्न 2.
अधोलिखितस्य पाठ्यपुस्तकात् पठित पद्यांशस्य सप्रसङ्गं हिन्दीभाषायाम् अनुवादं लिखते
विद्या विवादाय धनं मदाय,
शक्तिः परेषां परिपीडनाय।
खलस्य साधोर्विपरीतमेतत्,
ज्ञानाय दानाय च रक्षणाय।।
अथवा
वर्षागमे चारूमरुं विहाय
क्वान्यत्र कस्यापि रमेत चित्तम्।
सर: सु वर्षासमयेऽपि यस्मिन्,
शरत्-प्रसन्नं सलिलं चकास्ति।।
उत्तर:
प्रसङ्ग– प्रस्तुत पद्यांश हमारी पाठ्यपुस्तक ‘स्पन्दना’ के ‘सुभाषित-रत्नानि’ शीर्षक पाठ से लिया गया है। इसमें सज्जन और दुर्जन लोगों के गुण-दोषों का वर्णन किया है

हिन्दी अनुवाद- दुर्जन (दुष्ट) की विद्या (ज्ञान) विवाद (झगड़ने) के लिए, धन घमण्ड (मद) के लिए तथा शक्ति (ताकत) दूसरों को दु:ख देने के लिए होते हैं किन्तु सज्जन व्यक्ति के यह उल्टा (विपरीत) होते हैं। विद्या ज्ञान के लिए, धन दान के लिए और शक्ति दूसरों की रक्षा के लिए होती है।

अथवा

प्रसङ्ग- प्रस्तुत पद्यांश हमारी पाठ्यपुस्तक ‘स्पन्दना’ के ‘मरुसौन्दर्यम्’ शीर्षक पाठ से उद्धृत है। इस पद्य में कवि ने वर्षाकालीन मरुप्रदेश के सौन्दर्य को रमणीय वर्णन करते हुए कहा है कि

हिन्दी अनुवाद- वर्षा-काल में सुन्दर मरुस्थल को छोड़कर दूसरी जगह कहाँ किसका मन रमण कर सकता है ? अर्थात् किसी का भी नहीं। जिस मरुस्थल में वर्षा के समय में भी सरोवरों में शरद् ऋतु, के समान निर्मल जल सुशोभित होता है।

RBSE Class 10 Sanskrit Board Paper 2018

प्रश्न 3.
अधोलिखितस्य पाठ्यपुस्तकात् पठित पद्यांशस्य सप्रसङ्गं संस्कृते व्याख्या कार्या
न जातु दुःखं गणनीयम्,
न च निजसौख्यं मननीयम्।
कार्य-क्षेत्रे त्वरणीयम्
लोकहितं मम करणीयम्।
अथवा
अजरामरवत् प्राज्ञो विद्यामर्थं च चिन्तयेत्। गृहीत इव केशेषु मृत्युना धर्ममाचरेत्।
उत्तर:
प्रसङ्ग- प्रस्तुतोऽयं पद्यांश: अस्माकं पाठ्यपुस्तकस्य ‘लोकहितं मम करणीयम्’ नामक सप्तमः पाठात् उद्धृतोऽस्ति अस्मिन् पद्यांशे अस्माकं कर्त्तव्यस्य वर्णनमस्ति।

संस्कृत व्याख्या- (अस्माभिः) जातु = कदापि दुःखम् = कष्टम्। न म नहि गणनीयम् = गणना न करणीयम्। निज सौख्यम् । स्व सुखम् । च = तथा च । न = नहि। मननीयम् = मनन करणीयम् । कार्यक्षेत्रे = कर्म क्षेत्रे । त्वरणीयम् = शीघ्रता करणीयम् । लोकहितं = जनकल्याणम् मम करणीयम् = कर्त्तव्यमस्ति।

अथवा

प्रसंग- प्रस्तुत श्लोकोऽयं अस्माकं पाठ्यपुस्तकस्य ‘सुभाषित रत्नानि’ इति दशमः पाठात् उद्धृतोऽस्ति पद्येऽस्मिन् विद्या-अर्थधर्माचरणस्य विषये वर्णनमस्ति।

संस्कृत व्याख्या- प्राज्ञः = विद्वज्जनः अजरामरवत् = अजरः = जरारहितः अमरः = मृत्युरहित अमर्त्य था वत् = सदृशः, अहं अजर अमर: च इति मत्वा इत्यर्थः विद्याम् = ज्ञानराशिम् अर्थम् = धनम् वित्तम् वा। चिन्तयेत् = विचारयेत् प्राप्नुयात् वा मृत्युना = यमराजेन मृत्यु द्वारा वा केशेषु गृहीत इव = मरणासन्न इव (च) धर्मम् आचरेत् = धर्माचरणं कुर्यात्

प्रश्न 4.
अधोलिखितस्य पाठ्यपुस्तकात् पठितनाट्यांशस्य सप्रसङ्ग संस्कृते व्याख्या कार्या.,
प्रथमा: वत्स एनं बालमृगेन्दं मुञ्च। अपरं ते क्रीडनकं दास्यामि।
बालः :कुत्र, देयेतत् (इति हस्तं प्रसारयति)
द्वितीया: सुव्रते, न शक्य एष वाचामात्रेण विरमयितुम्। गच्छ तत् मदीय उटजे मार्कण्डेयस्य ऋषिकुमारस्य वर्णचित्रितो मृतिकामयूरस्तिष्ठति, तमस्योपहर।
प्रथमा: तथा।(इति निष्क्रान्ता )
अथवा
सर्वदारः : ( तथा निपुणं निरीक्षमाणः) महाराज! मेवाड़ मन्त्री भामाशाहः इव कश्चन आगच्छन् प्रतीयते।
प्रतापः : हूँ, किम् उक्तम्! भामाशाहः ? तस्य कथम् इदं ज्ञातम् अभूत ? अस्तु तावत्, प्रतीक्षामहे तम्। ( भामाशाह: धनराशिग्रन्थिम् आदाय आयाति)
भामाशाहः : (प्रणम्य) अन्नदातः! सेवकं सन्त्यज्य क्व प्रस्थीयते श्रीमता ?
उत्तर:
प्रसङ्गं- प्रस्तुतोऽयं नाट्यांश: अस्माकं पाठ्यपुस्तकस्य ‘जृम्भस्व सिंह ! दस्तांस्ते गणयिष्ये’ इत्याख्य चतुर्थ: पाठात् संकलितोऽस्ति । मूलत: पाठोऽयं महाकवि कालिदासेन विरचितं’ अभिज्ञान शाकुन्तलम्’ इति नाटकात् संकलितः अस्ति । अस्मिन् नाट्यांशे बालकस्य सर्वदमनस्य तपस्विनीभ्याम् सह वार्तालापस्य वर्णनमस्ति।

संस्कृत व्याख्या- प्रथमा वत्स = हे पुत्र ! एनम् बालमृगेन्द्रम् = इमं सिंहशिशुम् । मुञ्च = त्यज । ते = तुभ्यम् । अपरम् = अन्यतरम् । क्रीडनकम् = क्रीडासामग्रीम्, दास्यामि = प्रदानं करिष्यामि

बालः: कुत्र = कुत्रास्ति ? देह्येतत् = इदम् देहि प्रयच्छ वा। (इति हस्तम् = पाणिम्, प्रसारयति = विस्तारयति)।

द्वितीया तापसी: हे सुव्रते ! अयं बालकः वाणीमात्रेण विरमयितुं समर्थः नास्ति। भवती गच्छतु, मम कुटीरे ऋषिपुत्रस्य मार्कण्डेयस्य वर्णे; चित्रित: मृण्मयूरः वर्तते, तं मृण्मयूरम् अस्य कृते आनयतु ।
प्रथमा: भवतु । (इति कथयित्वा तत: गच्छति ।)

RBSE Class 10 Sanskrit Board Paper 2018

अथवा

प्रसंग- प्रस्तुतनाट्यांशोऽयम् अस्माकं पाठ्यपुस्तकस्य ‘स्वदेशं कथं रक्षेयम्’ इति एकादश: पाठात् उद्धृतोऽस्ति । मूलतः पाठोऽयं डॉ. नारायण शास्त्री कांकरेण विरचितं ‘एकाङ्की संस्कृत नवरत्न सुषमा’ इति ग्रन्थाद् संकलितोऽस्ति । नाट्यांशेऽस्मिन् सर्वदार, प्रतापयो: वार्तालापस्य वर्णनमस्ति।

संस्कृत व्याख्या- सर्वदारः : (तथा = तथैव। निपुणम् = ध्यानपूर्वकम् । निरीक्षमाणः के निरीक्षणं कुर्वन् । महाराज = हे प्रभो मेवाड़मन्त्री = मेवाड़ राजस्य मन्त्री। भामाशाह: a श्रेष्ठी भामाशाह: । इव = सदृशः । कश्चनः = कश्चित् । आगच्छन् = आगमनं कुर्वन् । प्रतीयते = आभासते ।।

प्रतापः : हूँ = भो ! किम् उक्तम् = किम् कथितम् ? भामाशाह= श्रेष्ठी भामाशाह; ? तस्य = भामाशाहस्य। कथम् = केन प्रकारेण । ज्ञातम् अभृत् = ज्ञानम् अभवत् ? अस्तु = भवतु । तावत् = तावत् पर्यन्तम् । प्रतीक्षामहे = प्रतीक्षां कुर्महे । तम् = भामाशाहस्य। (भामाशाह : श्रेष्ठी भामाशाह: । धनराशिग्रन्थिम् = धन पोटली इति भाषायाम् । आदाय = गृहीत्वा । आयाति = आगच्छति।

भामाशाह: = श्रेष्ठी भामाशाह: (प्रणम्य ॥ नमस्कृत्य) अन्नदात: = महाराणा प्रतापः। सेवकं = दासं सन्त्यज्य = त्यक्त्या, क्वः = कुतः, प्रस्थीयते प्रस्थानं क्रियते, श्रीमती = श्रीमान् महाराणा प्रतापः।

प्रश्न 5.
अधोलिखितेषु अष्टसुकेषाञ्चन षट् प्रश्नानामुत्तराणि संस्कृतमाध्यमेन लिखत

  1. “जयसुरभारति!” इति पाठस्य रचयिता कः अस्ति?
  2. “संघे शक्तिः ” इति पाठानुसारेण ‘अद्य प्रातरेव अनिष्टदर्शनं जातम्, न जाने किम् अनभिमतं दर्शयिष्यति।” इति कः कथितवान् ?
  3. “स्वं स्वं चरित्र शिक्षेरन् पृथिव्यां सर्वमानवाः” इति कथनं कस्य कृतेः अस्ति ?
  4. महाराणाप्रतापस्य राज्याभिषेकः कस्मिन् ग्रामे अभवत् ?
  5. मरुप्रदेश व्याप्तानां मृत्युभोजनं, बालविवाहः, नार्युत्पीडनं, यौतुकप्रथादीनां कुप्रथानां निवारणाय सदैव कः सचेष्टः आसीत् ?
  6. “मरुसौन्दर्यम्’ इति पाठानुसारेण ”शुष्कोऽपि नित्यं सरसः स देशः’ इति केन प्रशंसितः ?
  7. महाराजः सूरजमल्लः कस्य ज्येष्ठपुत्रः आसीत् ?
  8. “यो यद्वपति बीजं हि लभते तादृशं फलम्’ इति पाठानुसारेण कथं तेषां दायादानां मया प्रत्यपकारः कर्तव्यः ? इति केन चिन्तितम् ?

उत्तर:

  1. कवि पुंगव डॉ. हरिरामाचार्य:।
  2. लघुपतनकः वायसः।
  3. भारतस्य अग्नजन्मनः सकाशात्
  4. गोगुन्दा ग्रामे
  5. स्वामी केशवानन्दः।
  6. कवि: श्रीजीमहाराजेन।
  7. बदनसिंहस्य।
  8. गङ्गादत्तमण्डूकेन

RBSE Class 10 Sanskrit Board Paper 2018

निर्देशः: प्रश्न संख्या 6 – 9 पर्यन्तं रेखाङ्कितपदमाधुत्य प्रश्न निर्माणं कुरुत
प्रश्न 6.
अहिंसा परमो धर्मः।             (1)
उत्तर:
का परमो धर्मः?

प्रश्न 7.
पृथिव्यां त्रीणि रत्नानि सन्ति।        (1)
उत्तर:
पृथिव्या कानि रत्नानि सन्ति ?

प्रश्न 8.
एतेन मम न अपमानः।            (1)
उत्तर:
एतेन कस्य न अपमान: ?

प्रश्न 9.
नायकेषु अन्यतमः सूरजमल्लः आसीत्।     (1)
उत्तर:
केषु अन्यतमः सूरजमल्लः आसीत् ?

प्रश्न 10.
प्रश्नपत्रादतिरिच्य स्वपाठ्यपुस्तकात् श्लोकद्वयं लिखत
उत्तर:

  1. परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम्।
    वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम्।।
  2. अपि स्वर्णमयी लङ्का न में लक्ष्मण रोचते।
    जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।।

RBSE Class 10 Sanskrit Board Paper 2018

प्रश्न 11.
अधोलिखितं गद्यांशं पठित्वा एतदाधारित प्रश्नानाम् उत्तराणि यथानिर्देशं लिखत :
दैनन्दिनव्यवहारे यः सहायतां करोति सः बन्धुः भवति । यदि विश्वे सर्वत्र एतादृशः भावः भवेत् तदा विश्वबन्धुत्वं सम्भवति। परन्तु अधुना संसारे कलहस्य अशान्तेः च वातावरणम् अस्ति। मानवाः परस्परं न विश्वसन्ति। ते परस्य कष्टं स्वकीयं कष्टं न गणयन्ति। अपि च समर्थाः देशाः असमर्थान्देशान्त उपेक्षाभावं प्रदर्शयन्ति, तेषां उपरि स्वकीयं प्रभुत्वं स्थापयन्ति। संसारे सर्वत्र विद्वेषस्य शत्रुतायाः हिंसायाः च भावना दृश्यते, देशानां विकासः अपि अवरुद्धः भवति। इयं महती आवश्यकता वर्तते यत् एकः देशः अपरेण देशेन सह निर्मलेन दयेन बन्धुताया: व्यवहारं कुर्यात्।। विश्वस्य जनेषु इयं भावना आवश्यकी। ततः विकसिताविकसितयोः देशयोः मध्ये स्वस्था स्पर्धा भविष्यति। सर्वे देशा ज्ञानविज्ञानयोः क्षेत्रे मैत्रीभावनया सहयोगेन च समृद्धि प्राप्तुं समर्था भविष्यन्ति। सूर्यचन्दयोः प्रकाशः सर्वत्र समानरूपेण प्रसरति । प्रकृतिः अपि सर्वेषु समत्वेन व्यवहरति। तस्मात् अस्माभिः सर्वैः परस्परं वैरभावम् अपहाय विश्वबन्धुत्वं स्थापनीयम्।
(क) अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।      (1)

(ख) यथानिर्देशं प्रश्नानाम् उत्तराणि लिखत
(i) दैनन्दिन-व्यवहारे बन्धुः कः भवति? (1)
(ii) समर्थाः देशाः कान् प्रति उपेक्षाभावं प्रदर्शयन्ति?     (1)
(iii) अधुना संसारे कस्य वातावरणम् अस्ति ?        (1)
(iv) सर्वेषु समत्वेन का व्यवहरति ?     (1)
(v) कयोः प्रकाशः सर्वत्र समानरूपेण प्रसरति ?      (1)

(ग) यथानिर्देश प्रश्नानाम् उत्तराणि लिखत
(i) “मानवाः परस्परं न विश्वसन्ति” अत्र कर्तृपदं लिखत    (1)
(ii) “इयं महती आवश्यकता वर्तते” अत्र विशेष्यपदं लिखत       (1)
(iii) ते परस्य कष्टं स्वकीयं कष्टं न गणयन्ति, अत्र ‘ते’ इति सर्वनामपदस्य स्थाने संज्ञापदं लिखत। (1)
(iv) ”अधस्तात्’ इति पदस्य गद्यांशातूचित्वा विलोमपदं लिखत। (1)
उत्तर:
(क) विश्वबन्धुत्वस्य महत्त्वम्, विश्वबन्धुत्वस्य आवश्यकता।

(ख) (i) दैनन्दिनव्यवहारे य: सहायता करोति सः बन्धुः भवति ।
(ii) समर्था; देशा; असमर्थान् देशान् प्रति उपेक्षा भावं प्रदर्शयन्ति।
(iii) अधुना संसारे कलहस्य अशान्ते: च वातावरणम् अस्ति।
(iv) सर्वेषु समत्वेन प्रकृति व्यवहरति
(v) सूर्यचन्द्रयोः प्रकाश: सर्वत्र समानरूपेण प्रसरति

(ग) (i) ‘मानवाः’ अत्र कर्तृपदम्।
(ii) आवश्यकता’ अत्र विशेष्यपदम्
(iii) अत्र ‘ते’ सर्वनामस्थाने ‘मानवाः’ संज्ञापदं लिखत।
(iv) ‘उपरि’ इति विलोमपदम्।

प्रश्न 12.
अधोलिखितपदयोः सन्धिविच्छेदं कृत्वा सन्धेः नामापि लिखत

  1. स्वागतम्          (1)
  2. दिग्गजः      (1)

उत्तर:

  1. सु + आगतम्, यण सन्धिः।
  2. दिक् + गज:, जशत्व सन्धिः।

RBSE Class 10 Sanskrit Board Paper 2018

प्रश्न 13.
अधोलिखितपदयोः सन्धिं कृत्वा सन्धेः नामापि लिखत-

  1. पो + अनः     (1)
  2. रामः + च    (1)

उत्तर:

  1. पवनः, अयादि सन्धिः।
  2. रामश्च, सत्व-विसर्ग सन्धिः।

प्रश्न 14.
अधोलिखितरेखाङ्कित पदेषु समस्तपदानां विग्रहम् अथवा विग्रहपदानां समासं कृत्वा समासस्य नामापि लिखत

  1. रमेश: प्रतिवारं प्रयासं करोति।     (1)
  2. असौ महाराजः अस्ति।     (1)
  3. माता च पिता च गच्छतः।     (1)

उत्तर:

  1. वारं वारं प्रति, अव्ययीभाव समासः।
  2. महान् च असौ राजा, कर्मधारय समासः।
  3. मातापितरौ, द्वन्द्व समासः।

प्रश्न 15.
अधोलिखितरेखाङ्कितपदेषु विभक्तिं तत् कारणं च लिखत :

  1. ग्रामं परितः क्षेत्राणि सन्ति।     (1)
  2. सीता गीतया सह पठति।     (1)
  3. नगरात् पृथक् आश्रमः अस्ति।    (1)

उत्तर:

  1. ‘परित:’ शब्दस्य योगे ‘ग्राम’ शब्दे द्वितीया विभक्तिः वर्तते
  2. ‘सह’ शब्दस्य योगे ‘गीतया’ शब्दे तृतीया विभक्तिः वर्तते
  3. ‘पृथक्’ शब्दस्य योगे ‘नगरात्’ शब्दे पञ्चमी विभक्तिः वर्तते ।

प्रश्न 16.
कोष्ठकेषु प्रदत्त-प्रकृतिप्रत्ययानुसार शब्द निर्माण कृत्वा रिक्तस्थानानि पूरयित्वा लिखत

  1. प्रसन्नो बालकः ……………. (शंक् + शानच्)
  2. ………………… गोपालः गच्छति ( पठ् + शतृ)

उत्तर:

  1. प्रसन्नो बालक; शंकमानः।
  2. पठन् गोपालः गच्छति।

RBSE Class 10 Sanskrit Board Paper 2018

प्रश्न 17.
अधोलिखित वाक्ययोः रेखाङ्कितपदेषु प्रकृति प्रत्यय च पृथक् कृत्वा लिखत

  1. ज्ञानवान् सर्वत्र पूज्यते। (1)
  2. चटका वृक्षे तिष्ठति। (1)

उत्तर:

  1. ज्ञान + मतुप्
  2. चटक + टापू

प्रश्न 18.
मञ्जूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा लिखते
RBSE Class 10 Sanskrit Board Paper 2018 1

  1. सूर्यः अग्निगोलकः ………….. प्रतिभाति।    (1)
  2. यत्र गच्छति ……………… तिष्ठति।     (1)
  3. कार्यस्य …………….. निर्णय न करणीयम्।    (1)

उत्तर:

  1. सूर्यः अग्निगोलकः इव प्रतिभाति ।
  2. यत्र गच्छति तत्र तिष्ठति।
  3. कार्यस्य सहसा निर्णय न करणीयम् ।

निर्देशः : प्रश्न संख्या 19 – 21 पर्यन्तम् अधोलिखितवाक्यानां वाच्य परिवर्तनं कृत्वा लिखत
प्रश्न 19.
त्वम् पाठं लिखसि।
उत्तर:
त्वया पाठः लिख्यते।’

प्रश्न 20.
रामेण पुस्तकं पठ्यते।
उत्तर:
रामः पुस्तकं पठति

प्रश्न 21.
मया साधुः दृश्यते।
उत्तर:
अहम् साधु पश्यामि।

RBSE Class 10 Sanskrit Board Paper 2018

प्रश्न 22.
घटिकाचित्रस्य सहायतया अङ्कानां स्थाने संस्कृत शब्देषु समयलेखनं करणीयम् : (रिक्तस्थाने)     (1)
RBSE Class 10 Sanskrit Board Paper 2018 2
(क) सीमा प्रातः …………… विद्यालयं गच्छति। (1)
(ख) सा पुनः ……………… गृहं आगच्छति। (1)
उत्तर:
(क) सीमा प्रात: दशकलाधिकनववादनम् गच्छति ।
(ख) सा पुन: पञ्चपलोत्तर त्रिवादनम् गृहम् आगच्छति।

प्रश्न 23.
अधोलिखितं वाक्यत्रयं शुद्धं कृत्वा लिखत :

  1. बालिकात्रयं प्रतिदिनम् उपवनं गच्छन्ति।    (1)
  2. चतुष्पथे बलिवदः कलहं करोति।     (1)
  3. शिष्यः गुरु निवेदयति।    (1)

उत्तर:

  1. बालिकातिस प्रतिदिन उपवनं गच्छति
  2. चतुष्पथे बलिवर्दा: कलहं कुर्वन्ति
  3. शिष्य: गुरुः निवेदयति

प्रश्न 24.
भवान् राजकीय आदर्श उच्च माध्यमिक विद्यालय कञ्चनपुरस्य दशम्याः कक्षायाः छात्रः सोमनाथः अस्ति। स्वविद्यालयस्य प्रधानाचार्याय आवश्यक कार्यवशात् पञ्चदिनस्य अवकाशार्थं प्रार्थनापत्रं लिखत।               (1/2 × 8 = 4)
अथवा
भवान् रमेशः स्वकीयं पितरं प्रति स्वाध्यायविषये अधोलिखितपत्रं मञ्जूषापदसहायतया पूरयित्वा लिखत
RBSE Class 10 Sanskrit Board Paper 2018 3

जामनगरतः
दिनाङ्कः 18 मार्च 2018

परमपूजनीयेषु पितृचरणेषु (i).……….. प्रणतयः सन्तु। भवता पत्रमधिगतम्। समाचारान् अधीत्य मे मनः (ii)……………. मोदतेतराम्। मईमासे (iii)…………….. परीक्षा सम्पत्स्यते। सम्प्रति अध्ययनकर्म (iv)……………….. चलति। संस्कृत व्याकरणं (v) ………………………… सर्वेषु विषयेषु दक्षता मापन्नोऽस्मि । व्याकरणस्यापि (i)……………….. शीघ्रमेव अपनेष्यामि।(vii)……………………. प्रति मे सादरं प्रणतयः। (viii) … ………………. कुशलम्

भवत्कः सुतः
रमेशः

उत्तर:
सेवायाम्

श्रीमन्त: प्रधानाचार्यमहोदयाः
राजकीय: आदर्श उच्चमाध्यमिक विद्यालयः,
कञ्चनपुरम्।
विषयः–अवकाशाय प्रार्थना-पत्रम्।

महादेय,

सविनयं नम्र निवेदनमस्ति यत् मम गृहे अत्यावश्यक कार्यमस्ति। अतोऽहं विद्यालये आगन्तुं न शक्नोमि। अत: अहं दिनांक 10-10-2018 तः 15-10-2018 ई. पर्यन्तं पञ्चदिनस्य अवकाशं दत्वा कृतार्थयन्तु भवन्तः

दिनाङ्कः 5.10.2018 ई.

भवताम् आज्ञानुवर्ती शिष्यः
सोमनाथ:

RBSE Class 10 Sanskrit Board Paper 2018

अथवा

जामनगरत:
दिनाङ्कः 18 मार्च 2018

परमपूजनीयेषु पितृचरणेषु (i) सादरम् प्रणतयः सन्तु । भवतां पत्रमधिगतम्। समाचारान् अधीत्य मे मनः (ii) भृशम् मोदतेतराम्। मई मासे (iii) अस्माकम् परीक्षा सम्पत्स्यते । सम्प्रति अध्ययनकर्म (iv) सम्यक् चलति । संस्कृतव्याकरणं (v) विहाय सर्वेषु विषयेषु दक्षतामापन्नोऽस्मि । व्याकरणस्यापि (vi) न्यूनताम् शीघ्रमेव अपनेष्यामि। (vii) मातरम् प्रति मे सादरं प्रणतयः। (viii) अन्यत् कुशलम

भवत्कः सुतः
रमेशः

प्रश्न 25.
मजूषायाः उपयुक्तपदानि गृहीत्वा'”चिकित्सालय दर्शनम्’ इति विषये संवादं पूरयत        (1/2 × 8 = 4)
RBSE Class 10 Sanskrit Board Paper 2018 4
पुनीतः – सुरेश! त्वं ……………. गच्छसि?
सुरेशः – पुनीत! …………………….. अपि आगच्छ।
पुनीतः – अरे! ………………. किं भवनम् अस्ति।
सुरेशः – तत् ………. अस्ति। आवाम् अपि मातुलं दष्टुं चलावः।
पुनीतः – सः केन रोगेण ……………… अस्ति।
सुरेशः – सः उच्चरक्तचापेन पीडितः ……………..।
पुनीतः – ते श्वेतप्रावारकधारकाः ………….. सन्ति। ते किं कुर्वन्ति ?
सुरेशः – ते चिकित्सकाः सन्ति। ते……….. कुर्वन्ति।
उत्तर:
पुनीतः – सुरेश ! त्वं कुत्र गच्छसि?
सुरेशः – पुनीत ! त्वम् अपि आगच्छ
पुनीतः – अरे ! तत् किं भवनम् अस्ति
सुरेशः – तत् चिकित्सालयभवनम् अस्ति। ‘आवाम् अपि मातुलं द्रष्टुं चलाव:।
पुनीतः – स: केन रोगेण पीडितः अस्ति।
सुरेशः – स: उच्चरक्तचापेन पीडितः अस्ति।
पुनीतः – ते श्वेतप्रावारकधारका: के सन्ति ते किं कुर्वन्ति ?
सुरेशः – ते चिकित्सका: सन्ति । ते उपचारम् कुर्वन्ति ।

प्रश्न 26.
अधोलिखितषड्वाक्येषु केषाञ्चन चतुर्णा वाक्यानां संस्कृतभाषायाम् अनुवादं लिखत-      (1 × 4 = 4)

  1. माता पुत्र को उपदेश देती हैं।
  2. मुझे फल अच्छे लगते हैं।
  3. तीन बालिकाएँ इधर देखती हैं।
  4. कक्ष के बाहर शिक्षक हैं।
  5. उसके बिना तुम नहीं जाते हो।
  6. उनके साथ सुनीता आई।

उत्तर:

  1. माता पुत्रं उपदिशति
  2. मह्यम् फलानि रोचन्ते
  3. तिस्र बालिकाः इतः पश्यन्ति
  4. कक्षात् बहि: शिक्षकाः सन्ति।
  5. तस्य विना त्वं न गच्छसि
  6. त्वया सह सुनीता आगच्छत्

RBSE Class 10 Sanskrit Board Paper 2018

प्रश्न 27.
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दाना सहायतया संस्कृते षट् वाक्यानि निर्माय लिखत       (1/2 × 6 = 3)
RBSE Class 10 Sanskrit Board Paper 2018 5
अथवा
अधोलिखितम् अनुच्छेदं मञ्जूषायाः सहायतया रिक्तस्थानानि पूरयित्वा लिखत
RBSE Class 10 Sanskrit Board Paper 2018 6
(i) शीतलः (i) ……………….., मन्दं मन्दं प्रवहति
(ii) सर्वत्र सुरभितकुसुमानां सुगन्धः (ii)………….अस्ति।
(iii) कुसुमाकरः (iii) .………….. समागतः अस्ति।
(iv) भारते (iv) …………. ऋतवः भवन्ति
(v) तेष्वयं वसन्तः (v) ………… अस्ति।
(vi) वसन्ते (vi) ……… शोभा दर्शनीया भवति।
उत्तर:

  1. अस्मिन् चित्रे एकं बसयानम् अस्ति।
  2. बसयाने चालक परिचालकः च स्तः।
  3. बालाः वर्षायाम् छत्रं धारयन्ति
  4. आला: बसयाने आरोहन्ति।
  5. तीव्रा: वर्षा वर्षन्ति।
  6. राजमार्गे इतस्तत: वर्षा जलानि सन्ति ।।

अथवा

(i) शीतल: (i) पवनः मन्दं मन्दं प्रवहति
(ii) सर्वत्र सुरभितकुसुमानां सुगन्धः (ii) प्रसृतः अस्ति।
(iii) कुसुमाकरः (iii) वसन्त समागतः अस्ति।
(iv) भारते (iv) षट् ऋतवः भवन्ति।
(v) तेष्वयं वसन्तः (v) श्रेष्ठः अस्ति।
(vi) वसन्ते (vi) उद्यानानाम् शोभा दर्शनीया भवति ।

प्रश्न 28.
अधोलिखितवाक्यानि क्रमरहितानि सन्ति। यथाक्रम संयोजनं कृत्वा लिखत (कथा दृष्ट्या )       (1/2 × 6 = 3)

  1. एकदा कश्चित् प्रमत्तः गजः तत्र आगतवान्।
  2. अथ सा चटका व्यलपत्।।
  3. चटकायाः नीडं भुवि अपतत्, तेन अण्डानि विशीर्णानि।
  4. पुरा एकस्मिन् वने एका चटका प्रतिवसति स्म।
  5. कालेन तस्याः सन्ततिः जाता।
  6. वृक्षस्य अधः आगत्य तस्य शाखा शुण्डेन अत्रोटयत्।।

उत्तर:

  1. पुरा एकस्मिन् वने एका चटका प्रतिवसति स्म।
  2. कालेन तस्याः सन्तति: जाता।
  3. एकदा कश्चित् प्रमत्त: गज: तत्र आगतवान्
  4. वृक्षस्य अध: आगत्य तस्य शाखां शुण्डेन अत्रोट्यत्
  5. चटकाया: नीडं भुवि: अपतत् तेन अण्डानि विशीर्णानि
  6. अथ सा चटका व्यलपत्

RBSE Class 10 Sanskrit Board Paper 2018

We hope the RBSE Class 10 Sanskrit Board Paper 2018 will help you. If you have any query regarding Rajasthan RBSE Class 10 Sanskrit Board Paper 2018, drop a comment below and we will get back to you at the earliest.