RBSE Class 10 Sanskrit Model Paper 1

RBSE Class 10 Sanskrit Model Paper 1 are part of  RBSE Class 10 Sanskrit Board Model Papers. Here we have given RBSE Class 10 Sanskrit Sample Paper 1.

Board RBSE
Textbook SIERT, Rajasthan
Class Class 10
Subject Sanskrit
Paper Set Model Paper 1
Category RBSE Model Papers

RBSE Class 10 Sanskrit Sample Paper 1

समय : 3 घंटे 15 मिनट
पूर्णांक : 80

परीक्षार्थिभ्यः सामान्यनिर्देशाः

  1. परीक्षार्थिभिः सर्वप्रथमं स्वप्रश्नपत्रे निर्धारितस्थाने नामांकः अनिवार्यतो लेखनीयः।
  2. सर्वे प्रश्नाः अनिवार्याः।
  3. सर्वेषां प्रश्नानामुत्तराणि उत्तरपुस्तिकायामेव लेखनीयानि।
  4. एकस्य प्रश्नस्य सर्वेषां खण्डानामुत्तराणि एकत्र एव लेखनीयानि।
  5. सर्वेषां प्रश्नानाम् उत्तराणि संस्कृत-माध्यमेन एव लेखनीयानि।

प्रश्न 1.
अधोलिखितस्य गद्यांशस्य सप्रसंगं हिन्दीभाषया अनुवादं करोतु [5]
अनन्तरं सर्वे जालेन बद्धाः बभूवुः। ततो यस्य वचनाम् तत्र अवलम्बितास्तं सर्वे तिरस्कुर्वन्ति। तस्य तिरस्कारं श्रुत्वा चित्रग्रीव उवाचनायमस्य दोषः।विपत्काले विस्मय एवकापुरुषलक्षणम्। तदत्र धैर्यमवलम्ब्य प्रतीकारश्चिन्त्यनाम्। इदानीमप्येव क्रियाताम्। सर्वैरेकचित्तीभूय जालमादायोड्डीयताम्। इति विचिन्त्य सर्वे पक्षिणः जालमदायोत्पतिताः।अनन्तरं सव्याधः सुदूराज्जालापहारकान् तान् अवलोक्य पश्चाद् धावनम् अकरोत्। ततस्तेषु चक्षुर्विषयातिक्रान्तेषु पक्षिषु व्याधो निवृत्तः।

अथवा
सत्यं वद। धर्मं चर। स्वाध्यायान्मा प्रमदः। सत्यान्न प्रमदितव्यम्। धर्मान्न प्रमदितव्यम्।कुशलान्न प्रमदितव्यम्। भूत्यै न प्रमदितव्यम्। स्वाध्याय-प्रवचनाभ्यां न प्रमदितव्यम्। देवपितृकार्याभ्यां न प्रमदितव्यम्।मातृदेवो भव।पितृदेवो भव।आचार्यदेवो भव। अतिथिदेवो भव। यानि अनवद्यानि कर्माणि तानि सेवतिव्यानि नो इतराणि।

RBSE Class 10 Sanskrit Model Paper 1

प्रश्न 2.
अधोलिखितस्य पद्यांशस्य सप्रसंग हिन्दीभाषाया अनुवादं करोतु [4]
गायन्ति देवाः किल गीतकानि
धन्यास्तु ते भारतभूमि भागे।
स्वर्गापवर्गास्पदमार्गभूते
भवन्ति भूयः पुरुषः सुरत्वात्।।
अथवा
गाव: प्रसन्नाः मनुजाः प्रसन्नाः
देवा प्रसन्नाः व्रतदानयज्ञैः।
किं नाम तद्यन्न भरौ समृद्धं
विद्या-समृद्धो भवता विधेयः।।

प्रश्न 3.
अधोलिखितस्य पद्यांशस्य सप्रसंगं संस्कृतव्याख्या करोतु [4]
न भोगभवने रमणीयम्।
न च सुखशयने शयनीयम्
अहर्निशं जागरणीयम्।
लोकहितं मम करणीयम्।
अथवा
पृथिव्यां त्रीणी रत्नानि जलमन्नं सुभाषितम्।
मूढः पाषाण-खण्डेषु रत्नसंज्ञा विधीयते॥

प्रश्न 4.
अधोलिखितस्य नाट्यांशस्य सप्रसंगं संस्कृतव्याख्या करोतु [3]
तापसी: सर्वदमन्, शकुन्तलावण्यं प्रेक्षस्व।
बाल: (सदृष्टिक्षेपम्) कुत्र वा मम माता?
उभे: नामसादृश्येन वंचितो मातृवत्सलः।
द्वितीया: वत्स, अस्य मृत्तिकामयूरस्य रम्यत्वं पश्येति भणितोऽसि।

अथवा
सर्वदार: (राजोचितं प्रणम्य) विजयतां महाराजः।
प्रताप: (दीर्घनि:श्वस्य मुखम् उन्नमय्यच) हा धिक्। विजयध्वनिं कृत्वा त्वम् अपि किम् एवं मां लज्जयसे भ्रातः।
सर्वदार: प्राणाधार।किम् इदं भवान् वदति? स्वधर्माय भवता सर्वं किमपि कृतम्। स्वाधीनतायै सर्वं किमपि सोढम्। भवतः सदा एव विजय एव भविष्यति।
प्रताप: कीदृशस्तावद् विजयः? स्वदेशं परित्यक्तुं तु समुद्यतः अस्मि।

RBSE Class 10 Sanskrit Model Paper 1

प्रश्न 5.
अधोलिखितेषु प्रश्नेषु केषांचन षट् प्रश्नानामुत्तराणि संस्कृतमाध्यमेन लिखतु [3]
(क) का वीणा पुस्तकधारिणी अस्ति?
(ख) जयन्तः कस्य सुतः अस्ति?
(ग) महाराणाप्रतापस्य राज्याभिषेकः कुत्र अभवत्?
(घ) केशवानन्दस्य मातुः नाम किम् आसीत्?
(ङ) ‘वन्दे नितरां भारत-वसुधाम्’ इत्यस्य पाठस्य रचनाकारः कः अस्ति?
(च) भामाशाहः किम् आदाय प्रतापस्य समीपम् आगच्छति?
(छ) सुजानसिंहः कस्य अपरं नाम आसीत्?

निर्देश – प्रश्न संख्या 6-9पर्यन्तं रेखांकितपदमाधृत्य प्रश्न निर्माणं करोतु

प्रश्न 6.
भारतमाता नानातीर्थेः रमणीया। [1]

प्रश्न 7.
मरुदेशे तित्तिराणां मधुरः विरावः भवति। [1]

प्रश्न 8.
भामाशाहः देशरक्षायै स्वसम्पत्तिं समर्पयति। [1]

प्रश्न 9.
मम लोकहितं करणीयम्। [1]

प्रश्न 10.
प्रश्नपत्रादतिरिच्य स्वपाठ्यपुस्तकात् श्लोकद्वयं लिखतु।

प्रश्न 11.
अधोलिखितं गद्यांशं पठित्वा एतदाधारित प्रश्नानाम् उत्तराणि यथानिर्देश लिखतु [10]
वैदिकसाहित्यं प्रमुखतया द्विविधम् अस्ति-मन्त्ररूपः ब्राह्मणरूपस्य। मन्त्रसमुदायः एव संहिताशब्देन व्यवाहीयते। ब्राह्मणरूपः वेदभागः संहिता भागस्य व्याख्यारूपः विद्यते। ब्राह्मणभागः यागस्वरूपबोधकः अस्ति। एषः त्रिधा विभक्तः भवति-ब्राह्मणम्, आरण्यकम् उपनिषद् च। यज्ञस्वरूपप्रतिपादकः ब्राह्मणभागः। अरण्ये पठिताः यज्ञस्य आध्यात्मिकरूपं विवेचयन्तः वेदभाग: आरण्यकानि। उपनिषदः ब्राह्मत्मबोधिकाः मोक्षसाधिकाः सन्ति। वेदस्य अन्तिमरूपतया उपनिषद् ‘वेदान्तः’ इत्युच्यते। ब्राह्मणभागः गृहस्थानां कृते उपयोगी, आरण्यकभागः वानप्रस्थानां कृते, उपनिषद् भागश्च संन्यस्तानां हेतो बहूपयोगी भवति।

(क) अस्य गद्यांशस्य समुचितं शीर्षकं लिखतु।

(ख) यथानिर्देशं प्रश्नान् उत्तरतु
1. ब्राह्मणभागः कस्य बोधकः अस्ति?
2. मन्त्रसमुदायस्य अपरं नाम किम् अस्ति?
3. यज्ञस्य आध्यात्मिकं रूपं के विवेचयन्ति?
4. संन्यस्तानां कृते कः बहुपयोगी भवति?
5. ब्राह्मणग्रन्थानां कति भागाः सन्ति?

RBSE Class 10 Sanskrit Model Paper 1

(ग) यथानिर्देशं प्रश्नान् उत्तरतु
1. ‘ब्राह्मणभागः यागस्वरूपबोधकः अस्ति’ अत्र कर्तृपदं लिखतु।
2. ‘वैदिकसाहित्यं प्रमुखतया द्विविधम् अत्र। विशेष्यपदं किम्?
3. ‘एषः त्रिधा विभक्तः भवति’ अत्र ‘एषः’ सर्वनामस्थाने संज्ञापदं लिखतु।
4. आरण्यकानि कुत्र पठितानि भवन्ति?

प्रश्न 12.
अधोलिखितपदयोः सन्धिविच्छेदं कृत्वा सन्धेः। नामापि लिखतु [2]
(1) अन्वयः
(2) दिगम्बरः

प्रश्न 13.
अधोलिखितपदयोः संन्धिं कृत्वा सन्धेः नामापि लिखतु [2]
(1) पौ + अकः
(2) नमः + नमः

प्रश्न 14.
अधोलिखितरेखांकित पदेषु समस्तपदानां विग्रहम् अथवा विग्रहपदानां समासं कृत्वा समासस्य नामापि लिखतु [3]
(1) गोविन्दः यथाशक्ति दानं ददाति।
(2) घनश्यामः नित्यं विद्यालयं गच्छति।
(3) राजेशः शिवं च केशवं च नमति।

प्रश्न 15.
अधोलिखितरेखांकित पदेषु विभक्तिं तत् कारणं च लिखतु [3]
(1) राजमार्गम् अभितः वृक्षा सन्ति।
(2) रामः लक्ष्मणेन सह वनं गच्छति।
(3) पिता पुत्राय क्रुध्यति।

प्रश्न 16.
कोष्ठकेषु प्रदत्त-प्रकृतिप्रत्ययानुसारं शब्दनिर्माण कृत्वा रिक्तस्थानानि पूरयित्वा लिखतु [2]
(1) मनसा सततं _______ (स्मृ + अनीयर् )
(2) ग्रामं _______ तृणं पश्यति।( गम् + शतृ )

RBSE Class 10 Sanskrit Model Paper 1

प्रश्न 17.
अधोलिखितवाक्ययोः रेखांकितपदेषु प्रकृतिंप्रत्ययं च पृथक्कृत्वा लिखतु [2]
(1) वचने का दरिदता
(2) बालिका पुस्तकं पठति।

प्रश्न 18.
मंजूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा लिखतु [3]
अपि, इव, तत्र, यथा
(1) गृहीत_______ केशेषु मृत्युना धर्ममाचरत्।
(2) कथमहं _______ गच्छामि।
(3) जननी जन्मभूमिश्च स्वर्गाद् _______ गरीयसी।

प्रश्न संख्या 19-21 पर्यन्तं अधोलिखितवाक्यानां वाच्यपरिवर्तनं कृत्वा लिखतु

प्रश्न 19.
अहं ग्राम गच्छामि। [1]

प्रश्न 20.
सीतया पुस्तकं पठ्यते। [1]

प्रश्न 21.
शीलया हस्यते। [1]

प्रश्न 22.
घटिका चित्रसहायतया अंकानां स्थाने संस्कृतशब्देषु समयलेखनं करोतु [2]
RBSE Class 10 Sanskrit Model Paper 1 1

(क) मोहनः प्रातःकाले _______ वादने विद्यालयं गच्छति।
(ख) चालकः _______ वादने कारयानं चालयति।

प्रश्न 23.
अधोलिखितं वाक्यत्रयं शुद्धं कृत्वा लिखतु [3]
(1) श्यामः नेत्रात् कोणः अस्ति।
(2) मोहन: भिक्षुकं वस्त्रं ददाति।
(3) हिमालयेन गंगा निर्गच्छति।

RBSE Class 10 Sanskrit Model Paper 1

प्रश्न 24.
भवान् राजकीय-आदर्श-उच्च-माध्यमिक विद्यालय-सोमपुरस्य देशमकक्षायाः विद्यार्थी सुरेशः। भवतः पिता अतीव निर्धनः अस्ति। स्वस्य प्रधानाचार्याय शुल्कमुक्त्यर्थम् एकं प्रार्थनापत्रं लिखतु। [4]
अथवा
भवान् गोविन्दः। स्वकीयं राजेन्दं प्रति स्वविद्यालयस्य वार्षिकोत्सवविषये अधोलिखितपत्रं मंजूषापदसहायतया पूरयित्वा लिखतु
परिवारे, वार्षिकोत्सवस्य, पत्रोत्तरं, स्वकरकमलेन, कुशलताम्, विविधाः, स्वीकृतवान्, पुरस्कारम्।

शैलपुरतः
दिनांकः 18.03.2018
प्रियमित्रं राजेन्द।
नमस्ते।

अत्र अहं कुशलं, भवतः _______ कामये।फरवरी मासे पञ्चमे दिनांके मम विद्यालये ________ आयोजनम् अभवत्। अस्मिन् दिवसे _______ प्रतियोगिताः अभवन्। अहमपि धावनप्रतियोगिताया, वादविवादप्रतियोगितायां च भाग_______ पुरस्कारवितरणसमारोहे अस्माकं क्षेत्रस्य विधायकमहोदयः________ पुरस्कारवितरणं कृतवान्। अहमपि _______ प्राप्तवान्।
अस्तु _______ सर्वेभ्यः यथायोग्यं नमस्काराः,.. शीघ्रमेवप्रेषणीयम्।

भवतः मित्रम्
गोविन्दः

प्रश्न 25.
मंजूषायाः उपयुक्तपदानि गृहीत्वा पितापुत्रयो: मध्ये योगदिवसविषये संवादं पूरयतु [4]
कुर्वन्ति, आगच्छ, जूनमासस्य, कार्यक्रमः, शक्नोमि, अस्माकम्, योगदिवसे, अन्तर्राष्ट्रियदिवसः।
पुत्र: भोः पितः! _______ 29 दिनांके कः दिवसः भवति?
पिता: अरे! तस्मिन् दिने तु _______ भवति।
पुत्र: योगदिवसे के _______ भवन्ति?
पिता: _______ विश्वेजनाः प्रणायामं व्यायामं च कुर्वन्ति।
पुत्र: योगेन _______ स्वास्थ्यं सम्यक् भवति वा?
पिता: आम्! ये योगं _______ ते रुग्णाः न भवन्ति।
पुत्र: तर्हि अहम् अपि योगं कर्तुं _______ वा?
पिता: किमर्थं न _______ आवां योगं करवाव।

RBSE Class 10 Sanskrit Model Paper 1

प्रश्न 26.
अथोलिखित षड्वाक्येषुकेषांचन चतुर्णा वाक्यानां संस्कृतभाषया अनुवादं करोतु [4]
(1) विद्या विनम्रता प्रदान करती है।
(2) जननी और जन्मभूमि स्वर्ग से भी महान हैं।
(3) विपत्ति के समय दोषारोपण करना ही कायर पुरुष का लक्षण है।
(4) कृष्ण के चारों ओर बालक हैं।
(5) हम सब नाटक देखते हैं।
(6) राजेश महेश का मित्र है।

प्रश्न 27.
अध: चित्रं दृष्ट्वा मंजूषायां प्रदत्तशब्दानां सहायतया संस्कृते षट् वाक्यानि रचयतु [3]
वृक्षरोपणम्, वृक्षेभ्यः, प्राप्स्यामः, सत्पुरुषाः, फलानि, खादन्ति
RBSE Class 10 Sanskrit Model Paper 1 2

अथवा
अधोलिखितम् अनुच्छेदं मंजूषायाः सहायतया पूरयित्वा लिखतु
युद्धे, निशाचरान्, मर्यादापुरुषोत्तमः, वाल्मीकिना, श्रीरामकथायाः, अवतारः
(1) रामायणं _______ लिखितम् अस्ति।
(2) अस्मिन् ग्रन्थे _______ वर्णनम् अस्ति।
(3) श्रीरामस्य _______ साधूनां परित्राणाय धर्म संस्थापनाय च अभवत्।
(4) लंकापतिरावण रामः _______ अहनत्।
(5) श्रीरामः _______ आसीत्।

प्रश्न 28.
अधोलिखितवाक्यानि क्रमरहितानि सन्ति। यथाक्रम संयोजनं कृत्वा लिखतु [3]
(1) लतायां बहूनि पक्वानि द्राक्षाफलानि आसन्।
(2) एकः बुभुक्षितः शृगालः भोजनार्थं वने इतस्ततः भ्रमति स्म।
(3) परं तथापि दाक्षाफलानि न प्राप्नोत्।
(4) एकस्मिन् स्थाने सः द्राक्षालतां पश्यति।
(5) ‘एतानि द्राक्षाफलानि अम्लानि’ इति उक्त्वा कुपितः शृगालः ततः गतः।
(6) तानि खादितुं सः नैकवारं प्रयासम् अकरोत्।

RBSE Class 10 Sanskrit Model Paper 1

उत्तर

उत्तर 1:
प्रसंग-प्रस्तुत गद्यांश हमारी पाठ्यपुस्तक ‘स्पन्दना’ के द्वितीयः पाठः ‘संघे शक्तिः’ नामक पाठ से उद्धृत है। मूलतः यह पाठ पं. नारायण शर्मा द्वारा रचित कथा ग्रन्थ ‘हितोपदेश’ के मित्रलाभ परिच्छेद से संकलित है। इस गद्यांश में संगठन की शक्ति को बताया गया है।

हिन्दी अनुवाद-उसके बाद सभी जाल में बँध गये। तत्पश्चात् जिसके वचन (कहने) से वहाँ जाल में बँध गये सभी उसका तिरस्कार (अपमान) करने लगे। उसका तिरस्कार सुनकर चित्रग्रीव ने कहा“यह इसका अपराध (दोष) नहीं है। विपत्तिकाल में विस्मय ही कायर पुरुष का लक्षण है। तो यहाँ धैर्य का सहारा लेकर ( धारण करके) समाधान सोचो। अब ऐसे (इस प्रकार) करो। सभी एकचित्त (एक मन वाले) होकर जाल लेकर उड़ जाओ।” ऐसा सोच कर सभी पक्षी जाल लेकर उड़ गये। इसके बाद शिकारी दूर से उन जाल का अपहरण करने वालों को देखकर पीछे दौड़ा। उसके बाद आँखों की दृष्टि से जाते हुए पक्षियों से वह शिकारी निवृत्त हुआ।
अथवा
सप्रसंग-प्रस्तुत गद्यांश हमारी पाठ्यपुस्तके ‘स्पन्दना के’ आचार्योपदेशः’ नामक पन्द्रहवें पाठ से लिया गया है। मूलत: यह पाठ तैत्तिरीयोपनिषद की शिक्षावल्ली से संकलित है। इस गद्यांश में विद्या समाप्ति पर शिष्य को गुरु द्वारा दिये गये उपदेश का वर्णन किया गया है।

हिन्दी अनुवाद-ज्ञानराशि को पढ़ाकर आचार्य (गुरु) शिष्य को उपदेश देता है। सत्य बोलो। धर्म का आचरण करो। स्वाध्याय से प्रमाद मत करो। सत्य से प्रमाद नहीं करना चाहिए। धर्म से प्रमाद नहीं करना चाहिए। आत्मरक्षा के कर्मों से प्रमाद नहीं करना चाहिए। ऐश्वर्य कर्मों से प्रमाद नहीं करना चाहिए। स्वाध्याय-प्रवचन दोनों से प्रमाद नहीं करना चाहिए। देव-पितृ दोनों कार्यों से प्रमाद नहीं करना चाहिए। माता देवता हो। पिता देव हो। गुरु देवता हो। मेहमान देवता हो। अनिन्दनीय (प्रशंसनीय) कर्म सेवनीय हो न कि दूसरे। जो हमारे सुकर्म हैं वे तुम्हारे द्वारा अपनाने योग्य हैं, दूसरे नहीं।

उत्तर 2:
सप्रसंग-प्रस्तुत पद्यांश हमारी पाठ्यपुस्तक’ स्पन्दना’ के तृतीय पाठ ‘स्वराष्ट्र गौरवम्’ नामक पाठ से लिया गया है। मूलतः यह पद्यांश विष्णुपुराण से संकलित है। इसमें भारत भूमि की विशेषताओं को बताया गया है।

हिन्दी अनुवादः-देवता भी निश्चय ही जिस पर गीत गाते हैं। धन्य तो वे पुरुष हैं जो स्वर्ग और मोक्ष के स्थान की मार्गस्वरूप भारत भूमि पर देवतत्व से युक्त होते हैं अर्थात् भारतवासी देवतत्व से युक्त होते हैं जिसके गीत देवगण भी निरन्तर गाते रहते हैं।
अथवा
सप्रसंग प्रस्तुत पद्यांश हमारी पाठ्यपुस्तक’ स्पन्दना’ के ‘मरु-सौन्दर्यम्’ नामक बारहवें पाठ से लिया गया है। इस श्लोक के रचयिता पं. विद्याधर शास्त्री हैं। इस पद्यांश में मरुप्रदेश की विशेषताओं का वर्णन किया गया है।

हिन्दी अनुवाद–मरुप्रदेश में गायें प्रसन्न (सन्तुष्ट) हैं। मनुष्य (मरुप्रदेश के निवासी) प्रसन्न हैं और व्रत (उपवास), दान एवं यज्ञ के द्वारा प्रसन्न हैं। यदि मरुप्रदेश ही समृद्ध (सम्पन्न) न हो तो इन सब का क्या कहना? अर्थात् जब मरुप्रदेश ही समृद्ध न हो तो ये (गायमनुष्य और देवता) सब कैसे प्रसन्न होंगे। अतः यह मरुप्रदेश आपके (हमारे) द्वारा विद्या से समृद्ध होना चाहिए अर्थात् हमारे द्वारा विद्या से सम्पन्न करने योग्य है।

RBSE Class 10 Sanskrit Model Paper 1

उत्तर 3:
सप्रसंग प्रस्तुतोऽयं पद्यांशः अस्माकं पाठ्यपुस्तकस्य ‘लोकहितं मम करणीयम्’ नामक सप्तमः पाठात् उद्धृतोऽस्ति। अस्मिन् पद्यांशे अस्माकं कर्त्तव्यस्य वर्णनमस्ति।

संस्कृत व्याख्या-(मया) न = न हि। भोग भवने = भौतिक संसारे, भोगानां आवासे वा। रमणीयम् = रमणं करणीयम् संलग्नीयम् वा। च इति अव्यय पदं। न = न हि। सुख शयने = सुखरूपी शैय्यायाम्। शयनीयम् = शयनं करणीयम्। अहर्निशम् = अहोरात्रम्, रात्रिन्दिवम् वा। जागरणीयम् = जागरणं करणीयम्। लोकहितम् = लोककल्याणम्। मम करणीयम् = कर्त्तव्यम्, करण योग्यम् वा।
अथवा
सप्रसंग प्रस्तुतोऽयं श्लोकः अस्माकं पाठ्यपुस्तकस्य ‘सुभाषित-रत्नानि’ नाम्ना दशमः पाठात् उद्धृतोऽस्ति। अस्मिन् पद्ये पृथिव्यां उपलब्धाः वास्तविक रत्नानि विषये वर्णनमस्ति।

संस्कृत व्याख्या-पृथिव्याम् = वसुन्धरायाम्, भूमौ वा। त्रीणि = त्रिसंख्यात्मकमेव। रत्नानि = बहुमूल्यानि पदार्थानि = नगानि च (मणिमाणिक्यादि बहुमूल्यानि पदार्थानि)। सन्ति = वर्तन्ते। जलम् = तोयम्। अन्नम् = धान्यम्। सुभाषितम् = अमृतवचनम्, सूक्तिः वा (च)। मूढः = मूर्खजनैः पाषाणखण्डेषु = प्रस्तर खण्डेषु। रत्नसंज्ञा = रत्नम् इति नाम। विधीयते = प्रदीयते ज्ञायते वा।

उत्तर 4:
सप्रसंग-प्रस्तुतनाट्यांशोऽयं अस्माकं पाठ्यपुस्तकस्य “जुम्भस्व सिंह !दन्तांस्ते गणयिष्ये” इत्याख्य चतुर्थः पाठात् उद्धृतोऽस्ति। मूलत: पाठोऽयं महाकवि कालिदासेन विरचितं ‘अभिज्ञान शाकुन्तलम्” इति नाटकात् संकलितोऽस्ति । नाट्यांशेऽस्मिन् तापसी-राजा-बालानाम् वार्तालापस्य वर्णनमस्ति।

संस्कृत व्याख्या- (प्रविश्य = प्रवेशं कृत्वा। मृण्मयूरहस्ता = मृत्तिकामयूरः हस्ते यस्याः)

तापसी: सर्वदमन = हे सर्वदमन ! शकुन्तलावण्यम् = पक्षिणः सौन्दर्यम्। प्रेक्षस्व = पश्यतु।
बालः (सदृष्टिक्षेपम् = दृष्टिं क्षिप्त्वा) कुत्र = क्व? वा = अथवा। मम = मे। माता = जननी।
उभे: नाम सादृश्येन = नाम्नः तुल्यतया। वञ्यितः = लुण्ठितः। मातृवत्सलः = जननीवत्सलः।
द्वितीया: वत्स = हे पुत्र ! अस्य = एतस्य। मृत्तिकामयूरस्य = मृण्मय मयूरस्य। रम्यत्वम् = सौन्दर्यम्। पश्येति = पश्यतु इति। भणितोऽसि = कथयसि।
अथवा
सप्रसंग प्रस्तुतोऽयं नाट्यांश: अस्माकं पाठ्यपुस्तकस्य “स्वदेशं कथं रक्षेयम्” इत्याख्य एकादश: पाठात् उद्धृतः अस्ति। मूलतः पाठोऽयं डॉ. नारायण शास्त्री कांकरेण विरचितं ”एकाङ्की संस्कृत नवरत्न सुषमा” ग्रन्थाद् संकलितोऽस्ति। नाट्यांशेऽस्मिन् महाराणा प्रतापसर्वदारयोः वार्तालापस्य वर्णनमस्ति।

संस्कृत व्याख्या
सर्वदार: (राजोचितम् = राजानुरूपम्। प्रणम्य = प्रणाम कृत्वा) विजयतां विजयतां महाराजः = महाराजस्य विजय भव विजय भव।

प्रताप: (दीर्घ नि:श्वस्य = दीर्घ श्वासं गृहीत्वा। मुखम् = वदनम्। उन्नमय्य = उत्थाप्य। च = इति अव्ययपदम्।) हा धिक् = अरे धिक्कारः अस्ति। विजयध्वनिम् = विजयघोषम्। कृत्वा = संकृत्य। त्वम् अपि = सर्वदारः अपि। किम् = कथम्। एवम् = ईदृशम्। माम् = प्रतापम्। लज्जयसे = लज्जितं करोषि। भ्रातः = बन्धुः।

सर्वदार: प्राणाधार! = हे प्राणनाथ! हे अन्नदातार ! किम् = कथम्। इदम् = एतत्। भवान् = त्वम्। वदति = कथयति। स्वधर्माय = स्वकर्तव्याय। भवता = प्रतापेन। सर्वम् = सकलम्। किम् = किम् कार्यम्। अपि = इति अव्ययपदम्। कृतम् = अकरोत्। स्वाधीनतायै = स्वतन्त्रतायै। सर्वं किमपि = सर्वाणिकष्टानि अपि इत्यर्थः। सोढम् = विसोढम्। भवतः = प्रतापस्य। सदा = सदैव। विजयः एव = जय: एव। भविष्यति = भू धातो: लुट् लकारे प्रथम। पुरुषः एकवचने रूपं भवति।

प्रताप: कीदृशः = केन प्रकारेण। तावद् = पर्यन्तम्। विजयः = जयः। स्वदेशम् = स्वराष्ट्रम् स्वमातृभूमिम् वा। परित्यक्तुम् = त्यक्तुम्। तु = इति अव्ययपदमस्ति। समुद्यत: = तत्परः सन्नद्धः वा। अस्मि = अहम् अस्मि।

RBSE Class 10 Sanskrit Model Paper 1

उत्तर 5:
(क) सरस्वती वीणा पुस्तकधारिणी अस्ति।
(ख) जयन्तः शक्रस्य सुतः अस्ति।
(ग) महाराणाप्रतापस्य राज्याभिषेक: गोगुन्दाग्रामे अभवत्।
(घ) केशवानन्दस्य मातुः नाम साराँ आसीत्।
(ङ) ‘वन्दे नितरां भारतवसुधाम्’ इत्यस्य पाठस्य रचनाकार: श्रीजी महाराजः अस्ति।
(च) भामाशाहः धनराशिग्रन्थिम् आदाय प्रतापस्य समीपम् आगच्छति।
(छ) सुजानसिंहः सूरजमल्लस्य अपरं नाम आसीत्।

उत्तर 6:
भारतमाता कैः रमणीया?

उत्तर 7:
मरुदेशे केषां मधुरः विराव: भवति?

उत्तर 8:
भामाशाहः किमर्थं/कस्मै स्वसम्पत्तिं समर्पयति?

उत्तर 9:
मम किं करणीयम्?

उत्तर 10:

  1. परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम्।
    वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम्।।
  2. धन-धान्य-प्रयोगेषु विद्यायाः संग्रहेषु च।
    आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ।।

उत्तर 11:
क. अस्य गद्यांशस्य समुचितं शीर्षक “वैदिक साहित्यम्”।

ख. (1) ब्राह्मणभाग: यागस्वरूपबोधकः अस्ति।
(2) मन्त्रसमुदायस्य अपरं नाम संहिता अस्ति।
(3) यज्ञस्य आध्यात्मिकं रूपं आरण्यकानि विवेचयन्ति।
(4) संन्यस्तानां कृते उपनिषद भाग: बहूपयोगी भवति।
(5) ब्राह्मणग्रन्थानां त्रिधा भागाः सन्ति।

ग. (1) ‘ब्राह्मणभागः’ अत्र कर्तृपदम्।
(2) ‘वैदिकसाहित्यम्’ अत्र विशेष्यपदम्।
(3) ‘एषः’ सर्वनामस्थाने ‘ब्राह्मणभागः’ संज्ञापदम् अस्ति।
(4) आरण्यकानि अरण्ये पठितानि भवन्ति।

RBSE Class 10 Sanskrit Model Paper 1

उत्तर 12:

  1. अनु + अयः, यण् सन्धिः।
  2. दिक् + अम्बरः, जशत्व सन्धिः।

उत्तर 13:

  1. पावकः, अयादि सन्धिः।
  2. नमोनमः, उत्व सन्धिः।

उत्तर 14:

  1. शाक्तम् अनतिक्रम्य, अव्ययीभावसमासः।
  2. घन इव श्याम:, कर्मधारय समासः।
  3. शिवकेशवौ, द्वन्द्वसमासः।

उत्तर 15:

  1. द्वितीया विभक्तिः अभितः’ योगे।
  2. तृतीया विभक्तिः ‘सह’ योगे।
  3. चतुर्थी विभक्ति: ‘क्रुध्’ धातु योगे।

उत्तर 16:

  1. मनसा सततं स्मरणीयम्।
  2. ग्रामं गच्छन् तृणं पश्यति।

उत्तर 17:

  1. दरिद्र + तल्
  2. बालक + टाप्।

उत्तर 18:

  1. गृहीत इव केशेषु मृत्युना धर्ममाचरत्।
  2. कथमहं तत्र गच्छामि।
  3. जननी जन्मभूमिश्च स्वर्गाद् अपि गरीयसी।

उत्तर 19:
मया ग्राम: गम्यते।

RBSE Class 10 Sanskrit Model Paper 1

उत्तर 20:
सीता पुस्तकं पठति।

उत्तर 21:
शीला हसति।

उत्तर 22:
(क) मोहन: प्रात:काले अष्ट्रवादने विद्यालयं गच्छति।
(ख) चालक: सपादद्विवादने कारयानं चालयति।

उत्तर 23:

  1. श्याम: नेत्रेण काणः अस्ति।
  2. मोहन: भिक्षुकाय वस्त्रं ददाति।
  3. हिमालयात् गंगा निर्गच्छति।

उत्तर 24:
सेवायाम्,
श्रीमन्तः प्रधानाचार्य महोदयाः,
राजकीय आदर्श उच्च माध्यमिक विद्यालयः,
सोमपुरम्।
विषय-शिक्षण शुल्कमुक्त्यर्थम् निवेदनम्।
महोदयः,

सविनयं निवेदनमस्ति यत् अहं भवतां विद्यालये दशम्या: कक्षायाः छात्रोऽस्मि। मया अस्मिन्नेव विद्यालये नवमी कक्षा प्रथम श्रेण्यामुत्तीर्णा। अहं अधुनापि अस्मिन्नेव विद्यालये पठितुमिच्छामि, किन्तु मम पितुः आर्थिकस्थिति: शोचनीयाऽस्ति। तेषामर्जनेन परिवारस्य भरण-पोषणमपि कठिनताया: जायते। अतः अहं विद्यालयस्य शिक्षणशुल्कं प्रदातुम्। असमर्थोऽस्मि।

अतएव निवेदनमस्ति यन्मम पितुः निर्धनतां विलोक्य भवन्तो मां शिक्षण शुल्कात् मुक्तिं प्रदाय अनुग्रहीष्यन्ति।

दिनांकः 16/09/_______
भवदाज्ञाकारी शिष्यः
सुरेशः
कक्षा-दशम् (ब)

RBSE Class 10 Sanskrit Model Paper 1

अथवा
शैलपुरतः
दिनांकः 18.03.2018
प्रियमित्र राजेन्द्र।
नमस्ते।

अत्र अहं कुशलं, भवत: कुशलताम् कामये। फरवरी मासे पञ्चमे दिनांके मम विद्यालये वार्षिकोत्सवस्य आयोजनम् अभवत्। अस्मिन् दिवसे विविधाः प्रतियोगिताः अभवन्। अहमपि धावनप्रतियोगिताया, वादविवादप्रतियोगितायां च भाग स्वीकृतवान्। पुरस्कारवितरणसमारोहे अस्माकं क्षेत्रस्य विधायकमहोदयः स्वकरकमलेन पुरस्कारवितरणं कृतवान्। अहमपि पुरस्कारम् प्राप्तवान्।

अस्तु परिवारे सर्वेभ्यः यथायोग्यं नमस्काराः। पत्रोत्तरं शीघ्रमेव प्रेषणीयम्।

भवत: मित्रम्
गोविन्दः

उत्तर 25:
पुत्र: भोः पितः! जूनमासस्य 29 दिनांके कः दिवसः भवति?
पिता: अरे ! तस्मिन् दिने तु अन्तर्राष्ट्रिय योगदिवसः भवति।
पुत्र: योगदिवसे के कार्यक्रमाः भवन्ति?
पिता: योगदिवसे विश्वेजनाः प्रणायामं व्यायामं च कुर्वन्ति।
पुत्र: योगेन अस्माकं स्वास्थ्यं सम्यक् भवति वा?
पिता: आम्! ये योगं कुर्वन्ति ते रुग्णाः न भवन्ति।
पुत्र: तर्हि अहम् अपि योगं कर्तुं शक्नोमि वा?
पिता: किमर्थं न, आगच्छ आवां योगं करवाव।

उत्तर 26:

  1. विद्या ददाति विनयम्।
  2. जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।
  3. विपत्काले विस्मय एव का पुरुषलक्षणम्।
  4. कृष्णं परित: बालकाः सन्ति।
  5. वयं नाटकं पश्यामः।
  6. राजेश: महेशस्य मित्रम् अस्ति।

उत्तर 27:

  1. अस्मिन् बालकबालिकाश्च वृक्षारोपणं कुर्वन्ति।
  2. वयं वृक्षेभ्य: प्राणवायुः फलानि च प्राप्स्यामः।
  3. वृक्षाः स्वयं फलानि न खादन्ति।
  4. अपितु परोपकाराय जनेभ्यः प्रयच्छन्ति।
  5. सत्पुरुषाः स्वसंपत्तिं परोपकारकायें समर्पयन्ति।
  6. जना: स्थान-स्थाने वृक्षा: आरोपणं कुर्वन्ति।

अथवा

  1. रामायणं वाल्मीकिना लिखितम् अस्ति।
  2. अस्मिन् ग्रन्थे श्रीरामकथायाः वर्णनम् अस्ति।
  3. श्रीरामस्य अवतार: साधूनां परित्राणाय धर्मसंस्थापनाय च अभवत्।
  4. लंकापतिरावणं राग: युद्धे अहनत्।
  5. श्रीराम; मर्यादापुरुपोत्तमः आसीत्।

RBSE Class 10 Sanskrit Model Paper 1

उत्तर 28:
कथाक्रम संयोजनम्।

  1. एकः बुभुक्षितः शृगालः भोजनार्थं वने इतस्तत: भ्रमति स्म।
  2. एकस्मिन् स्थाने स: द्राक्षालतां पश्यति।
  3. लतायां बहूनि पक्वानि द्राक्षाफलानि आसन्।
  4. तानि खादितुं सः नैकवारं प्रयासम् अकरोत्।
  5. परं तथापि द्राक्षाफलानि न प्राप्नोत्।
  6. ‘एतानि द्राक्षाफलानि अम्लानि’ इति उक्त्वा कुपितः शृगालः ततः गतः।

We hope the given RBSE Class 10 Sanskrit Model Paper 1 will help you. If you have any query regarding RBSE Class 10 Sanskrit Sample Paper 1, drop a comment below and we will get back to you at the earliest.