RBSE Class 10 Sanskrit Model Paper 5

RBSE Class 10 Sanskrit Model Paper 5 are part of  RBSE Class 10 Sanskrit Board Model Papers. Here we have given RBSE Class 10 Sanskrit Sample Paper 5.

Board RBSE
Textbook SIERT, Rajasthan
Class Class 10
Subject Sanskrit
Paper Set Model Paper 5
Category RBSE Model Papers

RBSE Class 10 Sanskrit Sample Paper 5

समय : 3 ¼ (संपाद होरात्रयम्)
अधिकतमांका: 80

परीक्षार्थिभ्यः सामान्यनिर्देशाः

  1. परीक्षार्थिभिः सर्वप्रथमं स्वप्रश्नपत्रोपरि नामाङ्कः अनिवार्यत: लेख्यः।
  2. सर्वे प्रश्ना: अनिवार्याः।
  3. सर्वेषां प्रश्नानामुत्तराण्युत्तरपुस्तिकायामेव लेखनीयानि।
  4. एकस्य प्रश्नस्य सर्वे भागाः एकत्र एव लेखनीया।
  5. सर्वे प्रश्नाः संस्कृतभाषयैव उत्तरणीयाः।

प्रश्न 1.
अधोलिखितस्य गद्यांशस्य सप्रसंग हिन्दीभाषायाम् अनुवादं लिखत [5]

महाराणा-प्रतापस्य छत्रपति शिवाजिमहाराजस्य चाऽनन्तरं महाराजः सूरजमल्लः एव सः वीरः यःउत्साह-साहस- चातुरीदृढ़तादिबलेन मुगलसाम्राज्यस्य उपरि प्रत्यक्ष प्रहारम् अकरोत्। तत्समक्षं मुगलानाम् अहङ्कारस्य नैकवारं पराजयः अभवत्। मीरबख्शी सलावतखान-सदृशः शासकोऽपि तेन सह सन्धिं करोति यद् अद्यारभ्य अहं पिप्पलवृक्षच्छेदनं-गोहननं-मन्दिरादिध्वंसनं च नैव करिष्यामि। इदं सूरजमल्लस्य प्रभावशालतायाः एकं निदर्शनम्। तदानीन्तन: न कोऽपि भारतीय-शासक: मल्लेन तुल्यः दृश्यते। अष्टादश-शताब्दस्य प्रायशः सर्वेऽपि इतिहासज्ञाः वृत्तान्त-लेखकाश्च तं मुक्तकण्ठं प्रशंसन्ति।
अथवा
अथ कूपम् आसाद्य अरघट्टघटिकामार्गेण सर्पस्तेन सह तस्यालयं गतः। ततश्च गङ्गदत्तेन कृष्णसर्प कोटरे धृत्वा दर्शितास्ते दायादाः। ते च तेन शनैः शनैर्भक्षिताः। अथ मण्डूकाभावे सर्पणाभिहितम्- “भद्र, नि:शेषितास्ते रिपवः। तत् प्रयच्छान्यन्मे किञ्चित् भोजनं यतोऽहं त्वयात्रानीतः। गङ्गदत्त आहे- भद्र, कृतं त्वया मित्रकृत्यं, तत्साम्प्रतमनेनैव घटिकायन्त्रमार्गेण गम्यताम्’ इति। सर्प आह भो गङ्गदत्त, न सम्यगभिहितं त्वया। कथमहं तत्र गच्छामि? मदीयं बिलदुर्गमन्येन रुद्धं भविष्यति। तस्मादत्रस्थस्य मे मण्डूकमेकैकं स्ववर्गीय प्रयच्छ। नो चेत् सर्वानपि भक्षयिष्यामि” इति।

प्रश्न 2.
अधोलिखितस्य पद्यांशस्य हिन्दीभाषायाम् अनुवादं लिखतं [5]
न जातु दु:खं गणनीयम्,
न च निजसौख्यं मननीयम्।
कार्य-क्षेत्रे त्वरणीयम्,
लोकहितं मम करणीयम्।।
अथवा
सीमन्तिनीषु का शान्ता, राजा कोऽभूद्गुणोत्तमः।
विद्वद्भिः का सदा वन्द्या, अत्रैवोक्तं न बुध्यते।।

RBSE Class 10 Sanskrit Model Paper 5

प्रश्न 3.
अधोलिखितस्य पद्यांशस्य सप्रसंगं संस्कृत व्याख्या लिखत [4]
राष्ट्रस्योत्थानपतने राष्ट्रियानवलम्ब्य हि।
भवतस्सर्वदा तस्माच्छिक्षणीयास्तु राष्ट्रियाः।।
अथवा
विद्या विवादाय धनं मदाय, शक्तिः परेषां परिपीड़नाय।
खलस्य साधोर्विपरीतमेतत्, ज्ञानाय दानाय च रक्षणाय।।

प्रश्न 4.
अधोलिखितस्य नाट्यांशस्य सप्रसंगं संस्कृत व्याख्या लिखत [3]
एकः सहचरः हा धिक् ! एते भिल्ला: सत्यम् एव वदन्ति। अयं समय: देशाय धर्माय च न शोभन:। परं किं क्रियेत? (असिं नि:सार्य प्रतापाय ददत्) प्रभो ! बलिं ददातु मम भवान् अनेन। न आत्मचक्षुषा मेवाड़भूमेः दुर्दशा द्रष्टुं शक्यते।
द्वितीय: सहचर: सत्यम् एव साम्प्रतं जीवनं नरकायते।
भिल्ला: हा! अस्माकम अपि जीवनेन को लाभ:? यदि वयं देशरक्षायै न किम् अपि कर्तुं समर्थाः, तदा मरणम् एव अस्माकं
श्रेयस्करम्।
प्रताप: हा धिक् ! भवन्त, सर्वे इदं किं कुर्वन्ति? आत्महननं महत्पापं वर्तते। स्थीयतां स्थीयताम्। कष्टानि सोढ़वा वीरगत्या मरणं कल्याणकर कथ्यते। इत्थम् आत्महननं तु नपुंसकानां कर्म। चिञ्चिद् धैर्येण विचारयन्तु।

अथवा
(प्रविश्य मृण्मयूरहस्ता)
तापसी: सर्वदमन, शकुन्तलावण्यं प्रेक्षस्वः
बालः (सदृष्टिक्षेपम्) कुत्र वा मम माता?
उभे: नाम सादृश्येन वञ्चितो मातृवत्सलः।
द्वितीया: वत्स, अस्प मृत्तिकामयूरस्य रम्यत्वं पश्येति भणितोऽसि।
राजा: (आत्मगतम्) किं वा शकुन्तलेत्यस्य मातुराख्या। सन्ति पुनर्नामधेयसादृश्यानि।
बालः मात:! रोचते मे एष भद्रमयूरः। (इति क्रीडनकमादत्ते)

प्रश्न 5.
अधोलिखितेषु केषाञ्चन षट् प्रश्नानाम् उत्तराणि संस्कृतमाध्यमेन लिखतु [3]

  1. केशवानन्देन संस्कृतमध्येतुं कस्य शिष्यत्वं साधुत्वं च अङ्गीकृतम्?
  2. कुत्र दरिद्रता न कर्तव्या?
  3. सूरजमल्लस्य अपरं नाम किमासीत्?
  4. कानि त्वया उपास्यानि?
  5. प्रतापः कान् प्राप्तुं चिन्तनमारेभे?
  6. सर्प केन मार्गेण गङ्गादत्तस्यालय गत?
  7. शुष्कोऽपि मरुदेशः कीदृशः अस्ति?
  8. कातरः युद्धे किं कुर्यात्?

निर्देशः प्रश्न संख्या 6-9 पर्यन्तं रेखांकित पदमाधृत्य प्रश्ननिर्माण करोतु

प्रश्न 6.
गङ्गादत्त: कूपे प्रतिवसति स्म। [1]

प्रश्न 7.
प्रतापः हल्दीघाटी युद्धे बहुशौर्यं प्रदर्शितवान्। [1]

RBSE Class 10 Sanskrit Model Paper 5

प्रश्न 8.
अहर्निशं जागरणीयम्। [1]

प्रश्न 9.
स्वामिनः जन्म १९४० तमे वर्षे अभवत्। [1]

प्रश्न 10.
प्रश्नपत्रादतिरिच्य स्वपाठ्यपुस्तकात् श्लोकद्वयं लिखत।

प्रश्न 11.
अधोलिखितं गद्यांशं पठित्वा एतदाधारित प्रश्नानाम् उत्तराणि यथानिर्देशं लिखत [10]
मानव-जीवने श्रमस्य महत्त्वं सर्वे जनाः जानन्ति। मानवः श्रममाश्रित्येव सुखसमृद्धिं प्राप्नोति। जनः सुखं वाञ्छति, मनोरथं पूरयितुमभिलपति, जीवने समुन्नतिं कांक्षते, तत्सर्वस्य साधनं श्रममेव वर्तते। श्रम एव मानवस्य स्वाभिमानं शारीरिक-शक्तिं च प्रसारयति, सर्वेषु कार्येषु तस्य दक्षतामापादयति। अतएव श्रमेणैव सर्वत्र साफल्यं मिलति।

जनैः सदा सः श्रमः कर्तव्यः यत: सम्पत्तेरुद्भवो भवति, यतोहि व्यर्थं परिश्रमं कुर्वन् नरः पापभाक् भवति। प्रज्ञाः तुर्येऽपि वयसि परमं श्रम न त्यजेयुः। यस्मिन् देशे जनाः पूर्णश्रमपरायणाः भवन्ति, तत्र वसुन्धरा: धनैर्धान्यैः पूर्णा विराजते। धिषणाश्रमसंयोगः सर्वकार्येषु सिद्धिदः भवति। अश्रमा धिषणा व्यर्था भवति तथा च अधिषण: श्रमः व्यर्थः भवति। अतएव स्वस्य लोकस्य चोन्नतये सदैव श्रम: कर्त्तव्यः।

(क) अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।

(ख) यथानिर्देशं प्रश्नान् उत्तरतु

  1. मानवजीवने कस्य महत्त्वं सर्वे जनाः जानन्ति?
  2. केनैव सर्वत्र साफल्यं मिलति?
  3. मानवः कथं सुखसमृद्धि प्राप्नोति?
  4. श्रम एव मानवस्य किम् प्रसारयति?
  5. किम् कुर्वन् नरः पापभाक् भवति?

(ग) यथानिर्देशं प्रश्नान् उत्तरतु

  1. “जनः सुखं वाञ्छति”-इत्यत्र कर्तृपदं किम्?
  2. अस्मिन् गद्यांशे ‘त्यजेयुः’ इति क्रियापदस्य कर्तृपदं किम् प्रयुक्तम्?
  3. ‘व्यर्थं परिश्रमम्’ इत्यनयोः पदयो: विशेषणपदं किम्?
  4. प्रस्तुतगद्यांशे धिषणः’ इत्यस्य विलोमपदं किम् प्रयुक्तम्?

RBSE Class 10 Sanskrit Model Paper 5

प्रश्न 12.
अधोलिखित पदयोः सन्धिविच्छेदं कृत्वा सन्धेः नामापि लिखत [2]

  1. नायकः
  2. कोऽपि।

प्रश्न 13.
अधोलिखित पदयोः सन्धिं कृत्वा सन्धेः नामापि लिखत [2]

  1. षट् + आननम्।
  2. प्र + एजते।

प्रश्न 14.
अधोलिखित रेखांकित पदेषु समस्तपदानां विग्रहम् अथवा विग्रहपदानां समासं कृत्वा समासस्य नामापि लिखत [3]

  1. मोहनः कृष्णम् अनुरूपम् अस्ति।
  2. एषः नृपः पुरुषः व्याघ्रः इव वर्तते।
  3. अहर्निशं जागरणीयम्।

प्रश्न 15.
अधोलिखितेषु रेखांकितपदेषु विभक्तिं तत् कारणं च लिखत [3]

  1. बालकाय मोदकं रोचते।
  2. छात्रेषु मोहनः कुशलः।
  3. स्वस्ति प्रजाभ्यः।

प्रश्न 16.
कोष्ठकेषु प्रदत्त-प्रकृतिप्रत्ययानुसारं शब्दनिर्माणं कृत्वा रिक्तस्थानानि पूरयित्वा लिखत [2]

  1. वचसा सततं _______। (वद् + अनीयर्)।
  2. भामाशाहः इव कश्चन _______ प्रतीयते। (आगम् + शतृ )।

प्रश्न 17.
अधोलिखित वाक्ययो: रेखांकित पदेषु प्रकृतिं प्रत्ययं च पृथकृ कृत्वा लिखत [2]

  1. कोकिला आम्र मधुरं गायति।
  2. उद्यमस्य महत्त्वम् सर्वविदितम् एव।

RBSE Class 10 Sanskrit Model Paper 5

प्रश्न 18.
मञ्जूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा लिखत [3]
श्वः, खलु, मा, विना

  1. _______ मम जनकः आगमिष्यति।
  2. जलं _______ जीवनं न भवति।
  3. असत्यं ________ वद। निर्देश :

प्रश्न संख्या 19-21 पर्यन्तं अधोलिखित वाक्यानां वाच्यपरिवर्तनं कृत्वा लिखत

प्रश्न 19.
सा पुस्तकानि पठति। [1]

प्रश्न 20.
गीता लेखं लिखति। [1]

प्रश्न 21.
बालकेन हस्यते। [1]

प्रश्न 22.
घटिकाचित्रं सहायतया अंकानां स्थाने संस्कृत शब्देषु समयलेखनं करोतु [2]
RBSE Class 10 Sanskrit Model Paper 5 1

(क) अहं प्रातः _______ उत्तिष्ठामि।
(ख) अविनाशः _______ अल्पाहारं करोति।

प्रश्न 23.
अधोलिखितं वाक्यत्रयं शुद्धं कृत्वा लिखत [3]

  1. सः विद्यालये द्वितीयम् आसीत्।
  2. वृक्षेण पत्राणि पतन्ति।
  3. भिक्षुकं वस्त्राणि यच्छति।

प्रश्न 24.
भवान् नवम्याः कक्षायाः रुद्राक्षः। नगरेऽन्यस्मिन् विद्यालये विज्ञानमेलापकस्य आयोजनं वर्तते। भवान् तं द्रष्टुमिच्छति। अतः तस्य कृते अनुमति प्राप्त्यर्थं स्व-प्रधानाचार्याय एकं प्रार्थनापत्रं लिखत। [4]
अथवा
भवान् देवदत्तः। भवतां राजकीय आदर्श उच्च माध्यमिक विद्यालये संस्कृत सम्भाषणशिविरम् आयोजितमासीत्। स्वानुभवान् वर्णय भवान् स्वमित्रं यज्ञदत्तं प्रति पत्रं लिखत।
अध्ययने, चिन्ता, तवाग्रजः, पत्रोत्तरं, नीरोगताम्, प्रसन्नाश्च, धनादेशः, चिरात्।

जयपुर नगरात्
20/04/20_______
प्रिये अनुज यज्ञदत्त !
शुभाशिषाः।

अत्र कुशलं तत्रास्तु ।_______ पत्रं तव नैवाऽऽगतम्। तवाध्ययने सम्यगेव चलतीति मन्ये। मया प्रेषितो_______लब्धो न वा? अत्रत्याः सर्वे जनाः स्वस्थाः_______ सन्ति। पूर्वं मातुः स्वास्थ्यं समीचीनं नासीत् परमिदानीं_______ अनुभवति। अतः माहुः विषयेऽपि _______ न कर्त्तव्या। _______ सावधानतया वर्तनीयम्।_______ शीघ्रमेव देयम्, पत्रप्रेषणे प्रमादो नैव कर्तव्यः। तव स्नेहपत्रप्रतीक्षायाम्।

_______
देवदत्तः

RBSE Class 10 Sanskrit Model Paper 5

प्रश्न 25.
मजूषातः उपयुक्तपदानि गृहीत्वा पुत्रस्य अध्ययन विषये पितापुत्रयोः संवादं पूरयतु [4]
अध्यापकः, विषये, गणिते, व्यवस्था, स्थानान्तरणम्, अध्ययन, समीचीनं, काठिन्यम्।

पिता: रमेश! तव _______ कथं प्रचलति?
रमेशः हे पितः! अध्ययनं तु _______ प्रचलति।
पिता: कोऽपि विषयः एतादृशः अस्ति यस्मिन् त्वं _______ अनुभवसि?
रमेशः आम् ! _______ मम स्थितिः सम्यक् नास्ति। यतोहि अस्माकं विद्यालये इदानीं गणितस्य _______ नास्ति।
पिता: त्वं पूर्वं तु माम् अस्मिन् _______ न उक्तवान् !
रमेशः पूर्वं तु अध्यापक-महोदयः आसीत् परं एकमासात् पूर्वमेव तस्य _______ अन्यत्र अभवत्।
पिता: अस्तु। अहं तव कृते गृहे एव गणिताध्यापकस्य _______ करिष्यामि।
रमेश: धन्यवादाः।

प्रश्न 26.
अधोलिखित षड्वाक्येषु केषांचन चतुर्णा वाक्यानां संस्कृतभाषायाम् अनुवादं करोतु [4]

  1. राम पुस्तक पढ़ता है।
  2. बालक हँसता है।
  3. हम गेंद से खेलते हैं।
  4. छात्र दौड़ते हैं।
  5. गीता घर जाती है।
  6. मैंने रामायण पढ़ी।

प्रश्न 27.
अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्त शब्दानां सहायतया संस्कृते षवाक्यानि रचयतु [3]
ग्रामस्य मध्ये, विंशतिः, कक्षाः, षोडशः, अध्यापकाः, उद्यानम्,
क्रीडाङ्गणम्, मध्यान्तरे, क्रीडन्ति, अतीवसुन्दरः
RBSE Class 10 Sanskrit Model Paper 5 2

अथवा
मञ्जूषा
आवश्यकता, भाषाणां, जननी, उपनिषदः, साहित्य, आवश्यकता

  1. संस्कृत भाषा जगतः सर्वासां भाषाणां (1) _______ अस्ति।
  2. सर्वभाषाणां मूलरूप ज्ञानाय एतस्या (2) _______ भवति।
  3. यादृशं महत् (3) ________ संस्कृत भाषायाः अस्ति।
  4. तादृशं अन्यासां (4) _______ नास्ति।
  5. अस्यामेव भाषायां ब्राह्मणग्रन्थाः (5) _______ अध्यात्म।
  6. विषय प्रतिपादिका (6) _______ वेदादयश्च सन्ति।

प्रश्न 28.
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत-(कथा दृष्ट्या) [3]

  1. औषधं खादित्वा पुत्रः नीरोग अभवत्।
  2. एकस्मिन् ग्रामे एका माता निवसति स्म।
  3. माता स्वपुत्रं माधवं चिकित्सालयं नीतवती।
  4. तस्याः माधवः नामकः पुत्रः आसीत्।
  5. चिकित्सकः माधवाय औषधं दत्तवान्।
  6. एकदा माधवः ज्वरपीडित: अभवत्।

RBSE Class 10 Sanskrit Model Paper 5

We hope the given RBSE Class 10 Sanskrit Model Paper 5 will help you. If you have any query regarding  RBSE Class 10 Sanskrit Sample Paper 5, drop a comment below and we will get back to you at the earliest.