RBSE Class 8 Sanskrit Board Paper 2018

RBSE Class 8 Sanskrit Board Paper 2018 are part of RBSE Class 8 Sanskrit Board Model Papers. Here we have given Rajasthan RBSE Class 8 Sanskrit Board Paper 2018.

Board RBSE
Textbook SIERT, Rajasthan
Class Class 8
Subject Sanskrit
Paper Set Board Paper 2018
Category RBSE Model Papers

Rajasthan RBSE Class 8 Sanskrit Board Paper 2018

समयः 2. 30 होरा
पूर्णाङ्काः 80

परीक्षार्थिभ्यः सामान्यनिर्देशाः

  1. परीक्षार्थीभिः सर्वप्रथमं स्वप्रश्नपत्रोपरि नामाङ्काः अनिवार्यतः लेखनीया।
  2. सर्वे प्रश्ना: अनिवार्यः।
  3. सर्वे प्रश्नानामुत्तराणि उत्तर पुस्तिकायामेव लेखनीयानि।
  4. एकस्य प्रशनस्य सर्वेषां भागानां उत्तराणि एकत्र एव लेखनीयाः।
  5. प्रश्न क्रमांक एकत: अष्टंयावत सूची निर्माणं कृत्वा एकत्र एव लेखनियाः।

प्रश्न 1.
रमेश ……… संस्कृतं वदति। रिक्तस्थाने उचितं अवयं प्रयोगं कुरू। [1]
(क) त्ष्णीम्
(ख) बहुधाः
(ग) यत्र
(घ) तर्हि

प्रश्न 2.
महर्षिः पाणिनीः अष्टाध्याय रचितवान्। रेखांकितपदे प्रत्ययास्ति। [1]
(क) तुमुन
(ख) ल्यप्
(ग) क्तवतु
(घ) क्त्वा

प्रश्न 3.
“अस्माकं देश स्वच्छताभियानम्” प्रचलति अस्मिन वाक्ये सर्वनाम पदं किम्- [1]
(क) अस्माकं
(ख) देशे
(ग) स्वच्छताभियानम्
(घ) प्रचलित

प्रश्न 4.
अधोलिखित पदेषु ‘वि’ उपसर्गयुक्तं पदम् अस्ति। [1]
(क) विचार्य
(ख) निकाय
(ग) बलाय
(घ) दृष्टवा

प्रश्न 5.
हाडीरानीं प्रति कः अनुरक्तः आसीत? [1]
(क) अवरङ्गजेबः
(ख) सैनिकः
(ग) रावरत्नसिंहः
(घ) राजसिंहः

प्रश्न 6.
देवी स्वरूपाः काः सन्ति? [1]
(क) सैनिकाः
(ख) बालाः
(ग) पुत्राः
(घ) शिक्षकाः

प्रश्न 7.
शल्यक्रियायाः जनकः कः? [1]
(क) वाग्भट्टः
(ख) आर्यभट्टः
(ग) पराशरः
(घ) सुश्रुतः

प्रश्न 8.
“ध्येय वाक्यानि” पाठे आगतं ध्येय वाक्य पूरयत असतो मा ………….। [1]
(क) सखायः
(ख) सुखाय
(ग) जयते
(घ) सद्गमय

प्रश्न 9.
निर्देशानुसारं क्रियापदं लिखत- [2]
(क) सेव धातु ललकार प्रथम पुरूष एकवचन
(ख) लभ धातु ललकार उत्तम पुरूष एकवचन

प्रश्न 10.
सन्धि विच्छेदं कुरूते :- [2]
नरेन्दः = …………. + …………..
सन्धि कुरूतः- इतः + ततः = ……………….

प्रश्न 11.
अभितः साकं पदयोः प्रयोगेन एकैकं वाक्यं लिखत- [2]

प्रश्न 12.
वृहत्तमं पुस्तकालयं रामदेवरास्थानं च प्रतिवर्षं पश्यन्ति। अत्र रेखांकित पदयोः विशेषण विशेष्य पदं पृथक्कुरूत। [2]

प्रश्न 13.
उदाहरणानुरूपं क्रमवाची संख्या लिखते- [2]
इक्कीसवाँ छात्र- एकविंश छात्रः
(क) उनतीसवाँ छात्र ……………
(ख) इकतालीसवां छात्र …………….

प्रश्न 14.
रेखांकितपदानां स्थाने कोष्ठके लिखितान् पदान् चित्वा प्रश्न निर्माणं कुरूतः [2]
(क) परमाणुवादस्य जनकः महर्षि: कणादः अस्ति। (किम/कः)
(ख) सरला निर्मिका कन्या अस्ति। (क:/का)

प्रश्न 15.
कोष्ठके दत्तान् संज्ञापदान् चित्वा रिक्तस्थानानि पूरयत् [4]
(क) विद्याधर ……………. पिता अस्ति (सरला/सरलायाः)
(ख) ………….. नमः। (रामाय/रामस्य)
(ग) सः …………… काण: (नेत्रेण/नेत्रस्य) ।
(घ) सः …………… लिखति (कलमेन/कलमात्)

प्रश्न 16.
अधोलिखित प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-. [4]
(क) वरस्य नाम किम् अस्ति?
(ख) प्रेमदत्तस्य मित्रं कः आसीत्?
(ग) अस्माकं देशे किम् अभियानं प्रचलति?
(घ) चन्द्रगुप्तस्य मंत्री कः आसीत्?

प्रश्न 17.
अथोलिखित प्रश्नानाम् उत्तराणि एकपदेन लिखत- [4]
(क) जीवनलक्ष्यं किम अस्ति?
(ख) क्रोधाद् किं भवतिं?
(ग) कः श्रेष्ठ पुत्रः?
(घ) सरस्वती केन वस्त्रेण आवृता?

प्रश्न 18.
अधोलिखित पदान् चित्वा पद्यस्य (श्लोकस्य) पूर्ति कुरूत- [4]
(दुष्कृताम, साधूनां, संस्थापनार्थाय, युगे युगे)
परित्राणाय ……………., विनाशाय च …………..।
धर्म ……………., सम्भवामि ……………..।।

प्रश्न 19.
सुमेलनं कुरूत- [4]

(क) एकेन (1) वृक्षारोहणम्
(ख) द्वितीयेन (2) अस्थिसञ्चयम्।
(ग) तृतीयेन (3) चर्ममोसरूधिर संयोजनम्
(घ) चतुर्थेन (4) जीवनं सञ्चारणम्

प्रश्न 20.
चित्रं दृष्ट्वा चत्वार वाक्यानि रचयत्- [4]
RBSE Class 8 Sanskrit Board Paper 2018 1
अथवा
मंजूषायां लिखितानां शब्दानां सहाय्येन कथां लिखत-
(पण्डितः, विद्याभ्यासार्थम्, परीक्षार्थम्, शिष्यः, अत्रैव सर्वव्यापी, नास्ति, समाधानम् )
काशीनगरे एकः ………….. अस्ति पण्डित समीपम् एकः ……………… आगच्छति । शिष्य: वदति- “आचार्य ! अहं . ………. आगतवान् पण्डित: शिष्यवृद्धि …………….. पृच्छति वास। देव: कुत्र अस्ति?” शिष्यः वदति- गुरो देवः कुत्र ………………कृपया भवान एवं वदतु सन्तुष्ट: गुरू वदति- देवः सर्वत्र अस्ति देवः ………… त्वम् बुद्धिमान् अत: विद्याभ्यासार्थम् …………… वस।

प्रश्न 21.
अधोलिखित वाक्यानां क्रमयोजनं कुरूत- [4]
(1) रामेण सह सीता लक्ष्मण: चापि वनम् अगच्छताम् ।
(2) राम: वनम् अगच्छत् ।
(3) रामः दशरथस्य पुत्रः आसीत् ।
(4) रावणः सीताम् अपहरत् ।
(5) रामः रावणं ससैन्यम् हतवान् ।

प्रश्न 22.
अधोलिखितस्य पद्यस्य हिन्दी भाषायां भावार्थः लेख्यः। – [8]
“यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।
अभ्युत्थानमधर्मस्य, तदात्मानं सृजाम्हम्।।
अथवा
जननी जन्मभूमिश्च जाह्नवी च जनार्दनः।
जनकः पञ्चमश्चैव, जकाराः पञ्चदुर्लभाः ।।

प्रश्न 23.
“विद्यायाः बुद्धिरूत्तमा” अथवा ‘वीराङ्गना हाडीरानी” कथा का सारं हिन्दी भाषयां लिखत। [8]

प्रश्न 24.
निर्देशानुसारं पदानि स्वीकृत्य “विद्यालयम्” निबंध लेखनम् कुरूत- [8]
(अस्माकम्, छात्र-छात्राश्च, अध्यापकाः अष्टम् केक्षाः, द्विशतं छात्राः)
अथवा
रिक्त स्थानानि पूरयित्वा प्रार्थना पत्र लिखत्:
(विगत रागितः, सहसा, ज्वरपीडितः, विद्यालयम् असमर्थः, दिवसत्रय् कारणेन, अनुग्रह्णन्तु)
सेवायाम्

प्रधानाचार्या महोदयाः
राजकीय आदर्श ………… विद्यालयः
नवागावः।

महोदयाः,
विनम्रनिवेदनम् अस्तियत् ………… अहं ………… अस्मि। अतः …………. आगत्तुम् ………… अस्मि। एतेन ………… कृपया …………… दिवसत्रस्य अवकाशं …………….. माम् ……………….. भवन्तः ।

दिनाङ्क …………..

भवदीय शिष्य
…………….
अष्टम् कक्षायां

प्रश्न 25.
अधोलिखित गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि। लिखतः – [8]
विद्या सर्वेषां श्रेष्ठं धनमस्ति । तेन एवं मनुष्यो भवति अन्यथा विधारता पशुः अस्ति। इदं धनं चौराश्चोरयितुं बान्धवाश्च विभाजयितुं न शक्नुवन्ति । व्यये कृते इदं धनं सर्वदा वर्धते । विदेश गमने विद्या परम सहायिका भवति ।
प्रश्नाः
(क) उपर्युक्त गद्यांशस्य उचितं शीर्षकं लिखत?
(ख) किं धनम् श्रेष्ठम् अस्ति?
(ग) व्यये कृते किं वर्धते?
(घ) विद्या कुत्र परम सहायिका भवति?
(ङ) कां चौराञ्चौरयितुं न शक्नुवन्ति?

We hope the given RBSE Class 8 Sanskrit Board Paper 2018 will help you. If you have any query regarding Rajasthan RBSE Class 8 Sanskrit Board Paper 2018, drop a comment below and we will get back to you at the earliest.