RBSE Class 8 Sanskrit Model Paper 3

RBSE Class 8 Sanskrit Model Paper 3 are part of RBSE Class 8 Sanskrit Board Model Papers. Here we have given RBSE Class 8 Sanskrit Sample Paper 3.

Board RBSE
Textbook SIERT, Rajasthan
Class Class 8
Subject Sanskrit
Paper Set Model Paper 3
Category RBSE Model Papers

RBSE Class 8 Sanskrit Sample Paper 3

समयः 2. 30 होरा
पूर्णाङ्काः 80

परीक्षार्थिभ्यः सामान्यनिर्देशाः

  1. परीक्षार्थीभिः सर्वप्रथमं स्वप्रश्नपत्रोपरि नामाङ्काः अनिवार्यतः लेखनीया।
  2. सर्वे प्रश्ना: अनिवार्यः।
  3. सर्वे प्रश्नानामुत्तराणि उत्तर पुस्तिकायामेव लेखनीयानि।
  4. एकस्य प्रशनस्य सर्वेषां भागानां उत्तराणि एकत्र एव लेखनीयाः।
  5. प्रश्न क्रमांक एकत: अष्टंयावत सूची निर्माणं कृत्वा एकत्र एव लेखनियाः।

प्रश्न 1.
अधोलिखितेषु पदेषु आ उपसर्गयुक्तं पदम् अस्ति – [1]
(क) आवरणम्
(ख) अनुरक्तः
(ग) महारावलः
(घ) प्रयत्नः

प्रश्न 2.
“विरम्य” इत्यत्र कः प्रत्ययः ? [1]
(क) ल्यप्
(ख) क्त्वा
(ग) तुमुन
(घ) तव्यत्

प्रश्न 3.
कस्याः जलं निर्मलं अस्ति । अस्मिन् वाक्ये सर्वनाम पदं किम् ? [1]
(क) कस्या
(ख) जलम्
(ग) निर्मल
(घ) कोऽपिनास्ति

प्रश्न 4.
वीराः………………. रताः। [1]
(क) यथा
(ख) कुत्र
(ग) एव
(घ) ना

प्रश्न 5.
कस्मात् मासात् विक्रमसंवत् प्रारम्भ्यते ? [1]
(क) वैशाखमासः
(ख) चैत्रमासः
(ग) ज्येष्ठमासः
(घ) पौषमासः

प्रश्न 6.
मुण्डमाली भूत्वा युद्धं कृतवान्- [1]
(क) राजसिंहः
(ख) रत्नसिंहः
(ग) हाडावती
(घ) सैनिकः

प्रश्न 7.
मण्डोर उद्यानमस्ति- [1]
(क) भरतपुरे
(ख) उदयपुरे
(ग) जोधपुरे
(घ) जैसलमेरू

प्रश्न 8.
कस्य राज्यारोहणावसरे सर्वेभारतीयनृपाः आहूताः? [1]
(क) लार्डकर्जनस्य
(ख) सम्राटएडवर्डसप्तमस्य
(ग) प्रतापस्य
(घ) फतेहसिंहस्य

प्रश्न 9.
निर्देशानुसारं क्रियापदं लिख- [2]
(क) भू( भव्) धातुः लृट् लकारः प्रथमपुरुषः बहुवचनम्
(ख) अस् धातुः लट्लकारः प्रथमपुरुष: बहुवचनम्

प्रश्न 10.
सन्धि विच्छेदं कुरुतः- ग्लानिर्भवति = …………  [2]
सन्धिः कुरुतः- अवश्यम् + एव = …………

प्रश्न 11.
विभेति, ऋते पदयोः योगेन एकैकं वाक्यं लिखत। [2]

प्रश्न 12.
सरला निर्भीका कन्या अस्ति।
अत्र रेखांकित पदयोः विशेषण विशेष्य पदं पृथक्कुरुत। [2]

प्रश्न 13.
उदाहरणानुगुणं क्रमवाची संख्या लिखत- [2]
पिच्हत्तरवाँ विद्यार्थी – पञ्चसप्ततिः विद्यार्थी।
(क) चौसठवाँ आरोग्य केन्द्र
(ख) चौरासीवाँ मण्डल

प्रश्न 14.
रेखांकितपदानां स्थाने कोष्ठके लिखितान् पदान् चित्वा प्रश्ननिर्माणं कुरुत- [2]
(क) अरावलीपर्वतमाला राजस्थाने स्थितास्ति। (कुत्र/कस्य)
(ख) अरावली पर्वतमाला विश्वस्य प्राचीनतमा पर्वतमाला अस्ति। (क:/का)

प्रश्न 15.
कोष्ठके दत्तान् संज्ञापदान् चित्वा रिक्तस्थानानि पूरयत्- [4]
(क) पृथ्वी ……………परिकमां करोति। (सूर्यस्य / सूर्याय)
(ख) प्रातः………….गुणगानं भवति। (शिवस्य / शिवाय)
(ग) श्रद्धावान् ………….लभते। (ज्ञानम्/ज्ञानाय्)
(घ) ……….न ज्ञातवान् के आसन् ते। (अन्धत्वेन / अन्धत्वम्)

प्रश्न 16.
अधोलिखिताना प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत- [4]
(क) मोहपाशे कः आबद्धः आसीत् ?
(ख) वृद्धः कीदृशः आसीत् ?
(ग) भवत्याः किं कृतम् एतत् सरले! इति का उक्तवती ?
(घ) “ भवान् तस्य सचिवः आसीत्’ इति कः के प्रति कथयति?

प्रश्न 17.
अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत- [4]
(क) जाड्यान्धकारापहा का?
(ख) सरस्वती कस्याः सारस्वरूपा अस्ति?
(ग) ज्ञानं कः लभते ?
(घ) क्रोधाद् किं भवति ?

प्रश्न 18.
अधोलिखितान् पदान् चित्वा पद्यस्य (श्लोकस्य) पूर्ति कुरुत- [4]
(तप, अनुद्वेगकरं, चैव, च)
…………….वाक्यं सत्यं प्रियहितं ………यत्।
स्वाध्यायाभ्यसनं …………… वाङ्मयं ………… उच्यते।।

प्रश्न 19.
सुमेलनं कुरुत- [4]
RBSE Class 8 Sanskrit Model Paper 3 q19

प्रश्न 20.
चित्रं दृष्ट्वा चत्वार वाक्यानि रचयत्- [4]
RBSE Class 8 Sanskrit Model Paper 3 q20
अथवा
मंजूषायां लिखितानां शब्दानां सहाय्येन कथां लिखत
(ततः, मस्तिष्के, काकः, जलम्, जलं।)
एकः पिपासितः …………….. आसीत्। सः वने एक घटम् अपश्यत् । घटे ……………. अल्पम् आसीत् । तस्य ………….. एकः विचारः समागतः। सः पाषाणखण्डानि घटे अक्षिपत् …………… च उपरि आगतम्। जलं पीत्वा काकः ………….. अगच्छत् ।

प्रश्न 21.
अधोलिखितवाक्यानां क्रमायोजनं कुरुत- [4]
(क) सः वारं वारं राजप्रासादे अट्टालिकायां स्थितां राज्ञीं पश्यति स्म।
(ख) चूण्डावतसर्वदारस्य विवाहः हाडावती राजकुमार्या सह अभवत् ।
(ग) सेवकः महाराज्ञीं सन्देशं श्रावितवान् ।
(घ) क्षत्रियधर्मं पालयन् युद्धाय निश्चयः कृतः।

प्रश्न 22.
अधोलिखितस्य पद्यस्य हिन्दी भाषायां भावार्थः लेख्यः [8]
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता,
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना।
या ब्रह्मांच्युतशङ्कप्रभृतिभिर्देवैः सदा वन्दिता,
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ।।
अथवा
क्रोधाद् भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः।
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति।।

प्रश्न 23.
“वीराङ्गना हाडीरानी’ अथवा ‘‘संहतिः श्रेयसी पुंसाम्” कथासारं हिन्दी भाषायां लिखत। [8]

प्रश्न 24.
निर्देशानुसारं पदानि स्वीकृत्य ” भारतवर्षस्य महत्वम्” विषये निबन्ध लेखनं कुरुत- [8]
(भारतवर्ष, उत्तरस्यां दिशि, जलनिधि, सुधासदृशं, अन्नानां रत्ननां, विविधा जातयः, तीर्थ क्षेत्राणि)
अथवा
रिक्तस्थानानि पूरयित्वा प्रार्थना पत्रं लिखत्
(अग्रजः, वृथा मा यापय, जीवनेन, किम् , पत्रम्, प्रिय अनुज, ध्यानं प्रदास्यसि , परीक्षाभवनात् , विद्वान्, अध्ययनं कुरु, तव रुचिः ।)
(i) …………
अजमेरतः
तिथि:

(ii) ……………
शुभाशीष : हय्: पितृमहाभागस्य (iii) …………… लब्धम् । ज्ञातम् यत् पठेन (iv) …………. नास्ति । मानव: विद्यया एव विद्वान् जायते। अशिक्षितस्य (V) ………… ? (vi)………….. सर्वत्र पूज्यते । समयं (vii)…………. । मनसा (viii)………….. । आशासे एतदर्थ । (ix) ……………. त्वम् ।

भवदीयः
(x)………… राजेन्द्रकुमारः

प्रश्न 25.
अधोलिखित गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- [8]
एकस्मिन् मासे त्रिंशद् दिवसाः द्वौ पक्षौ च भवतः शुक्लः कृष्णश्च । तत्र प्रत्येक पक्षे पंचदश तिथियो भवन्ति । तत्र शुक्लपक्षान्ते पूर्णिमा कृष्णपक्षान्ते च अमावस्या भवति । तिथीनां नामानि एवं बोध्यानि प्रतिपदा द्वितीया तृतीया चतुर्थी पंचमी षष्ठी सप्तमी अष्टमी नवमी दशमी एकादशी द्वादशी त्रयोदशी चतुर्दशी पूर्णिमा अमावस्या चेति । एवं बृहस्पतिमाश्रित्य षष्टिसंवत्सराणां चक्रः प्रवर्तते । चतुर्युगानाम् महायुगः भवति । द्विसप्तति महायुगानाम् एकः मन्वन्तरः भवति। अधुना वैवस्वत मन्वन्तरस्य अष्टाविंशतितमो महायुगो प्रचलति। ।
प्रश्नाः
1. एकस्मिन् मासे कति पक्षाः भवन्ति नामानि लिखत?
2. अमावस्या कदा भवति?
3. महायुगः कदा भवति?
4. एकः मन्वन्तरः कदा भवति?
5. शुक्लपक्षान्ते किं भवति?
6. तिथीनां नामानि बोध्यानि?

We hope the given RBSE Class 8 Sanskrit Model Paper 3 will help you. If you have any query regarding RBSE Class 8 Sanskrit Sample Paper 3, drop a comment below and we will get back to you at the earliest.