RBSE Class 8 Sanskrit Model Paper 4

RBSE Class 8 Sanskrit Model Paper 4 are part of RBSE Class 8 Sanskrit Board Model Papers. Here we have given RBSE Class 8 Sanskrit Sample Paper 4.

Board RBSE
Textbook SIERT, Rajasthan
Class Class 8
Subject Sanskrit
Paper Set Model Paper 4
Category RBSE Model Papers

RBSE Class 8 Sanskrit Sample Paper 4

समयः 2. 30 होरा
पूर्णाङ्काः 80

परीक्षार्थिभ्यः सामान्यनिर्देशाः

  1. परीक्षार्थीभिः सर्वप्रथमं स्वप्रश्नपत्रोपरि नामाङ्काः अनिवार्यतः लेखनीया।
  2. सर्वे प्रश्ना: अनिवार्यः।
  3. सर्वे प्रश्नानामुत्तराणि उत्तर पुस्तिकायामेव लेखनीयानि।
  4. एकस्य प्रशनस्य सर्वेषां भागानां उत्तराणि एकत्र एव लेखनीयाः।
  5. प्रश्न क्रमांक एकत: अष्टंयावत सूची निर्माणं कृत्वा एकत्र एव लेखनियाः।

प्रश्न 1.
निम्नलिखितेषु पदेषु अव उपसर्गयुक्तं पदम् अस्ति –
(क) अवनतिः
(ख) अनुरक्तः
(ग) आवागमन
(घ) आहारः

प्रश्न 2.
“स्कन्धे निधाय गन्तव्यं प्रति प्रस्थितः । अत्र रेखांकितपदे कः प्रत्ययः ?
(क) ल्यप्
(ख) क्त्वा
(ग) तुमुन
(घ) तव्यत्

प्रश्न 3.
अस्माकं पूर्वजानां ज्ञानं कीदृशं आसीत्। अस्मिन् वाक्ये सर्वनाम पदं किम् ?
(क) अस्माकं
(ख) ज्ञानं
(ग) पूर्वजानां
(घ) कोऽपिनास्ति

प्रश्न 4.
यतिवाणी किम् …………… ज्ञानं संशति ।
(क) यथा
(ख) तु (ग) इव
(घ) ना

प्रश्न 5.
“माता महाभुशुण्ड न ददाति’ वाक्येऽस्मिन् महापदं कस्मै प्रयुक्त।
(क) प्रतापाय
(ख) फतेहसिंहस्य
(ग) केसरीसिंहाय
(घ) लार्डकर्जनः

प्रश्न 6.
राशौ इत्यत्र का विभक्ति-
(क) प्रथमा
(ख) तृतीया
(ग) सप्तमी
(घ) पञ्चमी

प्रश्न 7.
हम्मीरस्य पितामहः कः?
(क) वाग्भट्ट
(ख) आर्यभट्ट
(ग) पाराशरः
(घ) चरकः

प्रश्न 8.
सम्प्रति किं मन्वन्तरं प्रचलति ?
(क) अदिति
(ख) चित्रभानु
(ग) वैवस्वत
(घ) अञ्जनेय

प्रश्न 9.
निर्देशानुसारं क्रियापदं लिख-
(क) अस् धातुः लट् लकार: प्रथमपुरुष: बहुवचनम्
(ख) वस् धातुः लट् लकारः प्रथमपुरुष: एकवचनम्

प्रश्न 10.
सन्धि विच्छेदं कुरुतः- अत्रागत्य= ……………
सन्धिः कुरुतः- अश्व + आरूढो = ………………..

प्रश्न 11.
विना, अधोध्धः पदयोः योगेन एकैकं वाक्यं लिखत।

प्रश्न 12.
इदं हि विज्ञानप्रधानं युगम्।
अत्र रेखांकित पदयोः विशेषण विशेष्य पदं पृथक्कुरुत।

प्रश्न 13.
उदाहरणानुगुणं क्रमवाची संख्या लिखत-
ग्यारहवाँ बालक – एकादशः बालकः।
(क) छियानवेवाँ योद्धा
(ख) पैंतालीसवाँ घर

प्रश्न 14.
रेखांकितपदानां स्थाने कोष्ठके लिखितान् पदान् चित्वा प्रश्ननिर्माणं कुरुत-
(क) या श्वेत कमले आरूढा वर्तते। (कुत्र/कस्य)
(ख) प्रथमः अस्थिसञ्चयं करोति । (किं/क)

प्रश्न 15.
कोष्ठके दत्तान् संज्ञापदान् चित्वा रिक्तस्थानानि पूरयत्-
(क) सरस्वती :………………. स्फाटिकमालिकाम् विदधति। (हस्ते/हस्त)
(ख) महर्षिः पाणिनीः………………..रचितवान् । (अष्टाध्याय /अष्टाध्यायी)
(ग) आचार्यः …………..सम्यक् पाठयति । (छात्रान्/ छात्रे)
(घ) प्रेमदत्त: दिवसपर्यन्तं …………… करोति स्म। (परिश्रमम्/ परिश्रमेण)

प्रश्न 16.
अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-
(क) केन प्रभावेन सिंहः सजीवः अभवत् ?
(ख) किं वहाम्यहम् ?
(ग) महर्षिः पाराशरः वनस्पतीनां किं कृतवान् ?
(घ) विश्वस्य प्राचीनतमा पर्वतमाला का?

प्रश्न 17.
अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) सरस्वती हस्ते किं विदधति ?
(ख) संत्यं शिवम् सुन्दरम् कस्य ध्येयवाक्यम् अस्ति?
(ग) “असतो मा सद्गमय” इति कस्य विभागस्य ध्येयवाक्यम् ?
(घ) का जगद्व्यापिनी?

प्रश्न 18.
अधोलिखितान् पदान् चित्वा पद्यस्य (श्लोकस्य ) पूर्ति कुरुत-
(घनाः, नम्रास्तरवः, समृद्धिभिः, एवैष)
भवन्ति ……….. फलोद्गमैः, नवाम्बुभिर्भूरि विलम्बिनो ……….
अनुद्धताः सत्पुरुषाः …………. स्वभाव ………… परोपकारिणाम्।।

प्रश्न 19.
सुमेलनं कुरुत-
RBSE Class 8 Sanskrit Model Paper 4 q19

प्रश्न 20.
चित्रं दृष्ट्वा चत्वार वाक्यानि रचयत्-
RBSE Class 8 Sanskrit Model Paper 4 q20
अथवा
मंजूषायां लिखितानां शब्दानां सहाय्येन कथां लिखत
(रूद्धं, चिन्तितं, तत्र, लभते, आहूयति, प्रत्यपकारः, सर्पस्तेन)
तेन ……… यत् कथं तेषां दायादानां मया ……. कर्त्तव्य। सर्पोऽचिन्तयत्-य एषः माम् ………. न स स्वजातीयः। अथ कूपम् आसाद्य अरघट्टघटिकामार्गेण ………… सह तस्यालयं गतः। सर्प आहः भो ! गङ्गदत्त न सम्यगभिहितं त्वया । कथमहं ……… गच्छामि? मदीयं बिलदुर्गमन्येन ………. भविष्यति । साध्विदमुच्यते-यो यद् वपति बीज हि ..
………. तादृशं फलम् ।

प्रश्न 21.
अधोलिखितवाक्यानां क्रमायोजनं कुरुत-
(क) नरेन्द्रः अपि मार्गे गच्छति स्म।
(ख) पौषमासस्य अतीव शीतदिवसः आसीत्।।
(ग) एतादृशी गतिः कथम् अभवत् ।
(घ) सः अन्धः पङ्गः चेतनाविहीनश्च आसीत् ।

प्रश्न 22.
अधोलिखितस्य पद्यस्य हिन्दी भाषायां भावार्थः लेख्यः-
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते।।
अथवा
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते।।

प्रश्न 23.
“कर्तव्यपालनम् इति” अथवा ”दीनबन्धुः विवेकानन्दः” कथासारं हिन्दी भाषायां लिखत।

प्रश्न 24.
निर्देशानुसारं पदानि स्वीकृत्य‘हिमालयः” विषये निबन्ध लेखनं कुरुत-
(नाम पर्वतः, नगाधिराजः, उच्चतमः, प्रतिहारीरूपेण, हिमाच्छादितानि, तीर्थस्थलानि, अतयुच्चानि, हिमालयादेव, गन्धर्वाः)
अथवा
रिक्तस्थानानि पूरयित्वा प्रार्थना पत्रं लिखत्-
(शिक्षण, छात्रोऽस्मि, अहं , परिवारस्य , श्रमिकः, स्थिति, मम , सविनय, मान्यवर ! सेवायाम् ।)
(i) …………….
(ii) ……………….

उपर्युक्त विषयान्तर्गते (iii) ……………… निवेदनमस्ति यत् (iv) ………………. परिवारस्य आर्थिक (V)……………. सुष्ठः नास्ति । मम पिता एक : दैनिक (vi)…………… अस्ति । तस्य श्रमेण (vii) …………… भरण पोषणमपि न जायते। (vii) …………….. भवता विद्यालयस्य अष्टम् कक्षायाः (ix) ……………..। अहं विद्यालयस्य (x) ……………. शुल्कं दातुं असमर्थोऽस्मि ।

अतएव निवेदनमस्ति यत् मां शिक्षण शुल्कात् मुक्ति प्रदाय अनुग्रहीष्यन्ति।

भवतामाज्ञाकारी शिष्यः
राजशेखरः।

प्रश्न 25.
अधोलिखित गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-
प्राचीन भारतीय महान् गणितज्ञः आर्यभट्टः प्रकाशस्य गतिं सम्यक् जानाति स्म । पृथ्वी गोलाकारा अस्ति । पृथ्वी स्व अक्षे भ्रमति, तेन एव दिवारात्रौ भवतः। पृथ्वी सूर्यस्य परिक्रमाम् करोति तेन एवं ऋतवः भवन्ति । सप्ताहे दिनानाम् क्रमः, प्रकाशस्य गतिः, कालगणनाः, खगोलविज्ञानम्, त्रिकोणमिति इत्यादिषु क्षेत्रेषु आचार्य: आर्यभट्टः बहुकार्यम् कृतवान् ।

(क) उपरोक्तगद्यांशस्य उपयुक्तं शीर्षकं किम्?
(ख) प्राचीन भारतीय महान् गणितज्ञः कः आसीत्?
(ग) दिवारात्रो केन भवतः?
(घ) ‘प्रकाशस्य’ इति शब्दे का विभक्तिः? किं वचनम्?
(ङ) पृथ्वी कीदृशी अस्ति?
(च) ऋतवः कति सन्ति?

We hope the given RBSE Class 8 Sanskrit Model Paper 4 will help you. If you have any query regarding RBSE Class 8 Sanskrit Sample Paper 4, drop a comment below and we will get back to you at the earliest.